Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 237

Book 12. Chapter 237

The Mahabharata In Sanskrit


Book 12

Chapter 237

1

[षुक्र]

वर्तमानस तथैवात्र वानप्रस्थाश्रमे यथा

यॊक्तव्यॊ ऽऽतमा यथाशक्त्या परं वै काङ्क्षता पदम

2

[वयास]

पराप्य संस्कारम एताभ्याम आश्रमाभ्यां ततः परम

यत कार्यं परमार्थार्थं तद इहैकमनाः शृणु

3

कसायं पाचयित्वा तु शरेणि सथानेषु च तरिषु

परव्रजेच च परं सथानं परिव्रज्याम अनुत्तमाम

4

तद भवान एवम अभ्यस्य वर्ततां शरूयतां तथा

एक एव चरेन नित्यं सिद्ध्यर्थम असहायवान

5

एकश चरति यः पश्यन न जहाति न हीयते

अनग्निर अनिकेतः सयाद गरामम अन्नार्थम आश्रयेत

6

अश्वस्तन विधानः सयान मुनिर भावसमन्वितः

लघ्वाशी नियताहारः सकृद अन्ननिषेविता

7

कपालं वृक्षमूलानि कुचेलम असहायता

उपेक्षा सर्वभूतानाम एतावद भिक्ष लक्षणम

8

यस्मिन वाचः परविशन्ति कूपे पराप्ताः शिला इव

न वक्तारं पुनर यान्ति स कैवल्याश्रमे वसेत

9

नैव पश्येन न शृणुयाद अवाच्यं जातु कस्य चित

बराह्मणानां विशेषेण नैव बरूयात कथंचनन

10

यद बराह्मणस्य कुशलं तद एव सततं वदेत

तूस्नीम आसीत निन्दायां कुर्वन भेषजम आत्मनः

11

येन पूर्णम इवाकाशं भवत्य एकेन सर्वदा

शून्यं येन जनाकीर्णं तं देवा बराह्मणं विदुः

12

येन केन चिद आछन्नॊ येन केन चिद आशितः

यत्रक्व चन शायी च तं देवा पराभमं विदुः

13

अहेर इव गणाद भीतः सौहित्यान नरकाद इव

कुनपाद इव स सत्रीभ्यस तं देवा बराह्मणं विदुः

14

न करुध्येन न परहृष्येच च मानितॊ ऽमानितश च यः

सर्वभूतेष्व अभयदस तं देवा बराह्मणं विदुः

15

नाभिनन्देत मरणं नाभिनन्देत जीवितम

कालम एव परतीक्षेत निदेशं भृतकॊ यथा

16

अनभ्याहत चित्तः सयाद अनभ्याहत वाक तथा

निर्मुक्तः सर्वपापेभ्यॊ निरमित्रस्य किं भयम

17

अभयं सर्वभूतेभ्यॊ भूतानाम अभयं यतः

तस्य देहाद विमुक्तस्य भयं नास्ति कुतश्चनन

18

यथा नागपदे ऽनयानि पदानि पदगामिनाम

सर्वाण्य एवापिधीयन्ते पदजातानि कौञ्चरे

19

एवं सर्वम अहिंसायां धर्मार्थम अपिधीयते

अमृतः सनित्यं वसति यॊ ऽहिंसां परतिपद्यते

20

अहिंसकः समः सत्यॊ धृतिमान नियतेन्द्रियः

शरण्यः सर्वभूतानां गतिम आप्नॊत्य अनुत्तमाम

21

एवं परज्ञान तृप्तस्य निर्भयस्य मनीषिणः

न मृत्युर अतिगॊ भावः स मृत्युम अधिगच्छति

22

विमुक्तं सर्वसङ्गेभ्यॊ मुनिम आकाशवत सथितम

अस्वम एकचरं शान्तं तं देवा बराह्मणं विदुः

23

जीवितं यस्य धर्मार्थं धर्मॊ ऽरत्य अर्थम एव च

अहॊरात्राश च पुण्यार्थं तं देवा बराह्मणं विदुः

24

निराशिषम अनारम्भं निर्नमस्कारम अस्तुतिम

अक्षीण कषीणकर्माणं तं देवा बराह्मणं विदुः

25

सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं तरसन्ति

तेषां भयॊत्पादन जातखेदः; कुर्यान न कर्माणि हि शरद्दधानः

26

दानं हि भूताभय दक्षिणायाः; सर्वाणि दानान्य अधितिष्ठतीह

तीक्ष्णां तनुं यः परथमं जहाति; सॊ ऽनन्तम आप्नॊत्य अभयं परजाभ्यः

27

उत्तान आस्येन हविर जुहॊति; लॊकस्य नाभिर जगतः परतिष्ठा

तस्याङ्गम अङ्गानि कृताकृतं च; वैश्वानरः सर्वम एव परपेदे

28

परादेश मात्रे हृदि निश्रितं यत; तस्मिन परानान आत्मयाजी जुहॊति

तस्याग्निहॊत्रं हुतम आत्मसंस्थं; सर्वेषु लॊकेषु सदैव तेषु

29

दैवं तरिधातुं तरिवृतं सुपर्णं; ये विद्युर अग्र्यं परमार्थतां च

ते सर्वलॊकेषु महीयमाना; देवाः समर्थाः सुकृतं वरजन्ति

30

वेदांश च वेद्यं च विधिं च कृत्स्नम; अथॊ निरुक्तं परमार्थतां च

सर्वं शरीरात्मनि यः परवेद; तस्मै सम देवाः सपृहयन्ति नित्यम

31

भूमाव असक्तं दिवि चाप्रमेयं; हिरन मयं यॊ ऽनदजम अन्दमध्ये

पतत्रिणं पक्षिणम अन्तरिक्षे; यॊ वेद भॊग्यात्मनि दीप्तरश्मिः

32

आवर्तमाम अजरं विवर्तनं; सॊ नेमिकं दवादशारं सुपर्व

यस्येदम आस्ये परियाति विश्वं; तत कालचक्रं निहितं गुहायाम

33

यः संप्रसादं जगतः शरीरं; सर्वान स लॊकान अधिगच्छतीह

तस्मिन हुतं तर्पयतीह देवांस; ते वै तृप्तास तर्पयन्त्य आस्यम अस्य

34

तेजॊमयॊ नित्यतनुः पुराणॊ; लॊकान अनन्तान अभयान उपैति

भूतानि यस्मान न तरसन्ते कदा चित; स भूतेभ्यॊ न तरसते कदा चित

35

अगर्हणीयॊ न च गर्हते ऽनयान; स वै विप्रः परमात्मानम ईक्षेत

विनीतमॊहॊ वयपनीतकल्मषॊ; न चेह नामुत्र च ये ऽरथम ऋच्छति

36

अरॊष मॊहः सम लॊष्ट काञ्चनः; परहीन शॊकॊ गतसंधि विग्रहः

अपेतनिन्दास्तुतिर अप्रियाप्रियश; चरन्न उदासीनवद एष भिक्षुकः

1

[
ukra]

vartamānas tathaivātra vānaprasthāśrame yathā

yoktavyo 'tmā yathāśaktyā paraṃ vai kāṅkṣatā padam

2

[vyāsa]

prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param

yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛu

3

kasāyaṃ pācayitvā tu śreṇi sthāneṣu ca triṣu

pravrajec ca paraṃ sthānaṃ parivrajyām anuttamām

4

tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā

eka eva caren nityaṃ siddhyartham asahāyavān

5

ekaś carati yaḥ paśyan na jahāti na hīyate

anagnir aniketaḥ syād grāmam annārtham āśrayet

6

aśvastana vidhānaḥ syān munir bhāvasamanvitaḥ

laghvāśī niyatāhāraḥ sakṛd annaniṣevitā

7

kapālaṃ vṛkṣamūlāni kucelam asahāyatā

upekṣā sarvabhūtānām etāvad bhikṣa lakṣaṇam

8

yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva

na vaktāraṃ punar yānti sa kaivalyāśrame vaset

9

naiva paśyen na śṛṇuyād avācyaṃ jātu kasya cit

brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcanan

10

yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet

tūsnīm āsīta nindāyāṃ kurvan bheṣajam ātmana

11

yena pūrṇam ivākāśaṃ bhavaty ekena sarvadā

ś
nyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ vidu

12

yena kena cid āchanno yena kena cid āśitaḥ

yatrakva cana śāyī ca taṃ devā prābhamaṃ vidu

13

aher iva gaṇād bhītaḥ sauhityān narakād iva

kunapād iva sa strībhyas taṃ devā brāhmaṇaṃ vidu

14

na krudhyen na prahṛṣyec ca mānito 'mānitaś ca yaḥ

sarvabhūteṣv abhayadas taṃ devā brāhmaṇaṃ vidu

15

nābhinandeta maraṇaṃ nābhinandeta jīvitam

kālam eva pratīkṣeta nideśaṃ bhṛtako yathā

16

anabhyāhata cittaḥ syād anabhyāhata vāk tathā

nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam

17

abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ

tasya dehād vimuktasya bhayaṃ nāsti kutaścanan

18

yathā nāgapade 'nyāni padāni padagāminām

sarvāṇy evāpidhīyante padajātāni kauñcare

19

evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate

amṛtaḥ sanityaṃ vasati yo 'hiṃsāṃ pratipadyate

20

ahiṃsakaḥ samaḥ satyo dhṛtimān niyatendriyaḥ

śaraṇyaḥ sarvabhūtānāṃ gatim āpnoty anuttamām

21

evaṃ prajñāna tṛptasya nirbhayasya manīṣiṇaḥ

na mṛtyur atigo bhāvaḥ sa mṛtyum adhigacchati

22

vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam

asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ vidu

23

jīvitaṃ yasya dharmārthaṃ dharmo 'raty artham eva ca

ahorātrāś ca puṇyārthaṃ taṃ devā brāhmaṇaṃ vidu

24

nirāśiṣam anārambhaṃ nirnamaskāram astutim

akṣīṇa kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ vidu

25

sarvāṇi bhūtāni sukhe ramante; sarvāṇi duḥkhasya bhṛśaṃ trasanti

teṣāṃ bhayotpādana jātakhedaḥ; kuryān na karmāṇi hi śraddadhāna

26

dānaṃ hi bhūtābhaya dakṣiṇāyāḥ; sarvāṇi dānāny adhitiṣṭhatīha

tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti; so 'nantam āpnoty abhayaṃ prajābhya

27

uttāna āsyena havir juhoti; lokasya nābhir jagataḥ pratiṣṭhā

tasyāṅgam aṅgāni kṛtākṛtaṃ ca; vaiśvānaraḥ sarvam eva prapede

28

prādeśa mātre hṛdi niśritaṃ yat; tasmin prānān ātmayājī juhoti

tasyāgnihotraṃ hutam ātmasaṃsthaṃ; sarveṣu lokeṣu sadaiva teṣu

29

daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ; ye vidyur agryaṃ paramārthatāṃ ca

te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukṛtaṃ vrajanti

30

vedāṃś ca vedyaṃ ca vidhiṃ ca kṛtsnam; atho niruktaṃ paramārthatāṃ ca

sarvaṃ śarīrātmani yaḥ praveda; tasmai sma devāḥ spṛhayanti nityam

31

bhūmāv asaktaṃ divi cāprameyaṃ; hiran mayaṃ yo 'ndajam andamadhye

patatriṇaṃ pakṣiṇam antarikṣe; yo veda bhogyātmani dīptaraśmi

32

vartamām ajaraṃ vivartanaṃ; so nemikaṃ dvādaśāraṃ suparva

yasyedam āsye pariyāti viśvaṃ; tat kālacakraṃ nihitaṃ guhāyām

33

yaḥ saṃprasādaṃ jagataḥ śarīraṃ; sarvān sa lokān adhigacchatīha

tasmin hutaṃ tarpayatīha devāṃs; te vai tṛptās tarpayanty āsyam asya

34

tejomayo nityatanuḥ purāṇo; lokān anantān abhayān upaiti

bhūtāni yasmān na trasante kadā cit; sa bhūtebhyo na trasate kadā cit

35

agarhaṇīyo na ca garhate 'nyān; sa vai vipraḥ paramātmānam īkṣet

vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca ye 'rtham ṛcchati

36

aroṣa mohaḥ sma loṣṭa kāñcanaḥ; prahīna śoko gatasaṃdhi vigrahaḥ

apetanindāstutir apriyāpriyaś; carann udāsīnavad eṣa bhikṣukaḥ
isaiah chapter 59| isaiah chapter 59
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 237