Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 249

Book 12. Chapter 249

The Mahabharata In Sanskrit


Book 12

Chapter 249

1

[सथाणु]

परजा सर्ग निमित्तं मे कार्यवत्ताम इमां परभॊ

विद्धि सृष्टास तवया हीमा मा कुप्यासां पितामह

2

तव तेजॊ ऽगनिना देव परजा दह्यन्ति सर्वशः

ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत परभॊ

3

[परजापति]

न कुप्ये न च मे कामॊ न भवेरन परजा इति

लाघवार्थं धरण्यास तु ततः संहार इष्यते

4

इयं हि मां सदा देवी भारार्ता समचॊदयत

संहारार्थं महादेव भारेणाप्सु निमज्जति

5

यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन

संहारम आसां वृद्धानां ततॊ मां करॊध आविशत

6

[सथाणु]

संहारान्तं परसीदस्व मा करुधस तरिदशेश्वर

मा परजाः सथावरं वैच जङ्गमं च विनीनशः

7

पल्वलानि च सर्वाणि सर्वं चैव तृणॊलपम

सथावरं जङ्गमं चैव भूतग्रामं चतुर्विधम

8

तद एतद भस्मसाद भूतं जगत सर्वम उपप्लुतम

परसीद भगवन साधॊ वर एष वृतॊ मया

9

नष्टा न पुनर एष्यन्ति परजा हय एताः कथं चन

तस्मान निवर्त्यताम एतत तेजः सवेनैव तेजसा

10

उपायम अन्यं संपश्य परजानां हितकाम्यया

यथेमे जन्तवः सर्वे निवर्तेरन परंतप

11

अभावम अभिगच्छेयुर उत्सन्नप्रजना परजाः

अधिदैव नियुक्तॊ ऽसमि तवया लॊकेष्व इहेश्वर

12

तवद भवं हि जगन नाथ जगत सथावरजङ्गमम

परसाद्य तवां महादेव याचाम्य आवृत्तिजाः परजाः

13

[नारद]

शरुत्वा तु वचनं देवः सथानॊर नियतवाङ्मनः

तेजस तत सवं निजग्राह पुनर एवान्तर आत्मना

14

ततॊ ऽगनिम उपसंगृह्य भगवाँल लॊकपूजितः

परवृत्तिं च निवृत्तिं च कल्पयाम आस वै परभुः

15

उपसंहरतस तस्य तम अग्निं रॊषजं तदा

परादुर्बभूव विश्वेभ्यः खेभ्यॊ नारी महात्मनः

16

कृष्णा रक्ताम्बरधरा रक्तनेत्र तलान्तरा

दिव्यकुन्दल संपन्ना दिव्याभरणभीसिता

17

सा विनिःसृत्य वै खेभ्यॊ दक्षिणाम आश्रिता दिशम

ददृशाते ऽथ तौ कन्यादेवौ विश्वेश्वराव उभौ

18

ताम आहूय तदा देवॊ लॊकानाम आदिर ईश्वरः

मृत्यॊ इति महीपाल जहि चेमाः परजा इति

19

तवं हि संहार बुद्ध्या मे चिन्तिता रुषितेन च

तस्मात संहर सर्वास तवं परजाः सजद पण्डिताः

20

अविशेषेण चैव तवं परजाः संहर भामिनि

मम तवं हि नियॊगेन शरेयः परम अवाप्स्यसि

21

एवम उक्ता तु सा देवी मृत्युः कमलमालिनी

परदध्यौ दुःखिता बाला साश्रुपातम अतीव हि

22

पानिभ्यां चैव जग्राह तान्य अश्रूणि जनेश्वरः

मानवानां हितार्थाय ययाचे पुनर एव च

1

[sthāṇu]

prajā sarga nimittaṃ me kāryavattām imāṃ prabho

viddhi sṛṣṭs tvayā hīmā mā kupyāsāṃ pitāmaha

2

tava tejo 'gninā deva prajā dahyanti sarvaśaḥ

tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagat prabho

3

[prajāpati]

na kupye na ca me kāmo na bhaveran prajā iti

lāghavārthaṃ dharaṇyās tu tataḥ saṃhāra iṣyate

4

iyaṃ hi māṃ sadā devī bhārārtā samacodayat

saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati

5

yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan

saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat

6

[sthāṇu]

saṃhārāntaṃ prasīdasva mā krudhas tridaśeśvara

mā prajāḥ sthāvaraṃ vaica jaṅgamaṃ ca vinīnaśa

7

palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam

sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham

8

tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam

prasīda bhagavan sādho vara eṣa vṛto mayā

9

naṣṭā na punar eṣyanti prajā hy etāḥ kathaṃ cana

tasmān nivartyatām etat tejaḥ svenaiva tejasā

10

upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā

yatheme jantavaḥ sarve nivarteran paraṃtapa

11

abhāvam abhigaccheyur utsannaprajanā prajāḥ

adhidaiva niyukto 'smi tvayā lokeṣv iheśvara

12

tvad bhavaṃ hi jagan nātha jagat sthāvarajaṅgamam

prasādya tvāṃ mahādeva yācāmy āvṛttijāḥ prajāḥ

13

[nārada]

śrutvā tu vacanaṃ devaḥ sthānor niyatavāṅmanaḥ

tejas tat svaṃ nijagrāha punar evāntar ātmanā

14

tato 'gnim upasaṃgṛhya bhagavāṁl lokapūjitaḥ

pravṛttiṃ ca nivṛttiṃ ca kalpayām āsa vai prabhu

15

upasaṃharatas tasya tam agniṃ roṣajaṃ tadā

prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmana

16

kṛṣṇā raktāmbaradharā raktanetra talāntarā

divyakundala saṃpannā divyābharaṇabhīsitā

17

sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam

dadṛśāte 'tha tau kanyādevau viśveśvarāv ubhau

18

tām āhūya tadā devo lokānām ādir īśvaraḥ

mṛtyo iti mahīpāla jahi cemāḥ prajā iti

19

tvaṃ hi saṃhāra buddhyā me cintitā ruṣitena ca

tasmāt saṃhara sarvās tvaṃ prajāḥ sajada paṇḍitāḥ

20

aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini

mama tvaṃ hi niyogena śreyaḥ param avāpsyasi

21

evam uktā tu sā devī mṛtyuḥ kamalamālinī

pradadhyau duḥkhitā bālā sāśrupātam atīva hi

22

pānibhyāṃ caiva jagrāha tāny aśrūṇi janeśvaraḥ

mānavānāṃ hitārthāya yayāce punar eva ca
polyglot bible bagster| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 249