Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 253

Book 12. Chapter 253

The Mahabharata In Sanskrit


Book 12

Chapter 253

1

[भी]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

तुलाधारस्य वाक्यानि धर्मे जाजलिना सह

2

वने वनचरः कश चिज जाजलिर नाम वै दविजः

सागरॊद्देशम आगम्य तपस तेपे महातपः

3

नियतॊ नियताहारश चीराजिनजता धरः

मलपङ्क धरॊ धीमान बहून वर्षगणान मुनिः

4

स कदा चिन महातेजा जलवासॊ महीपते

चचार लॊकान विप्रर्षिः परेक्षमाणॊ मनॊजवः

5

स चिन्तयाम आस मुनिर जलमध्ये कदा चन

विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम

6

न मया सदृशॊ ऽसतीह लॊके सथावरजङ्गमे

अप्सु वैहायसं गच्छेन मया यॊ ऽनयः सहेति वै

7

स दृश्यमानॊ रक्षॊभिर जलमध्ये ऽवदत ततः

अब्रुवंश च पिशाचास तं नैवं तवं वक्तुम अर्हसि

8

तुला धारॊ वणिग्धर्मा वाराणस्यां महायशः

सॊ ऽपय एवं नार्हते वक्तुं यथा तवं दविजसत्तम

9

इत्य उक्तॊ जाजलिर भूतैः परत्युवाच महातपः

पश्येयं तम अहं पराज्ञं तुलाधारं यशस्विनम

10

इति बरुवाणं तम ऋषिं रक्षांस्य उद्धृत्य सागरात

अब्रुवन गच्छ पन्थानम आस्थायेमं दविजॊत्तम

11

इत्य उक्तॊ जाजलिर भूतैर जगाम विमनास तदा

वाराणस्यां तुलाधारं समासाद्याब्रवीद वचः

12

[य]

किं कृतं सुकृतं कर्म तात जाजलिना पुरा

येन सिद्धिं परां पराप्तस तन नॊ वयाख्यातुम अर्हसि

13

[भी]

अतीव तपसा युक्तॊ घॊरेण स बभूव ह

नद्य उपस्पर्शन रतः सायंप्रातर महातपः

14

अग्नीन परिचरन सम्यक सवाध्यायपरमॊ दविजः

वानप्रस्थविधानज्ञॊ जाजलिर जवलितः शरिया

15

सत्ये तपसि तिष्ठन स न च धर्मम अवैक्षत

वर्षास्व आकाशशायी स हेमन्ते जलसंश्रयः

16

वतातप सहॊ गरीस्मे न च धर्मम अविन्दत

दुःखशय्याश च विविधा भूमौ च परिवर्तनम

17

ततः कदा चित स मुनिर वर्षास्व आकाशम आस्थितः

अन्तरिक्षाज जलं मूर्ध्ना परत्यगृह्णान मुहुर मुहुर

18

अथ तस्य जताः कलिन्ना बभूवुर गरथिताः परभॊ

अरण्यगमनान नित्यं मलिनॊ मलसंयुताः

19

स कदा चिन निराहारॊ वायुभक्षॊ महातपः

तस्थौ काष्ठवद अव्यग्रॊ न चचाल च कर्हि चित

20

तस्य सम सथानु भूतस्य निर्विचेष्टस्य भारत

कुलिङ्ग शकुनौ राजन नीदं शिरसि चक्रतुः

21

स तौ दयावान विप्रर्षिर उपप्रैक्षत दम्पती

कुर्वाणं नीदकं तत्र जतासु तृणतन्तुभिः

22

यदा स न चलत्य एव सथानु भूतॊ महातपः

ततस तौ परिविश्वस्तौ सुखं तत्रॊसतुस तदा

23

अतीतास्व अथ वर्षासु शरत्काल उपस्थिते

पराजापत्येन विधिना विश्वानात काममॊहितौ

24

तत्रापातयतां राजञ शिरस्य अन्दानि खेचरौ

तान्य अबुध्यत तेजस्वी स विप्रः संशितव्रतः

25

बुद्ध्वा च स महातेजा न चचालैव जाजलिः

धर्मे धृतमना नित्यं नाधर्मं स तव अरॊचयत

26

अहन्य अहनि चागम्य ततस तौ तस्य मूर्धनि

आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभॊ

27

अन्देभ्यस तव अथ पुष्टेभ्यः परजायन्त शकुन्तकाः

वयवर्थन्त च तत्रैव न चाकम्पत जाजलिः

28

स रक्षमाणस तव अन्दानि कुलिङ्गानां यतव्रतः

तथैव तस्थौ धर्मात्मा निर्वेचेष्टः समाहितः

29

ततस तु कालसमये बभूवुस ते ऽथ पक्षिणः

बुबुधे तांश च स मुनिर जातपक्षाञ शकुन्तकान

30

ततः कदा चित तांस तत्र पश्यन पक्षीन यतव्रतः

बभूव परमप्रीतस तदा मतिमतां वरः

31

तथा तान अभिसंवृद्धान दृष्ट्वा चाप्नुवतां मुदम

शकुनौ निर्भयौ तत्र ऊसतुश चात्मजैः सह

32

जातपक्षांश च सॊ ऽपश्यद उद्दीनान पुनरागतान

सायं सायं दविजान विप्रॊ न चाकम्पत जाजलिः

33

कदा चित पुनर अभ्येत्य पुनर गच्छन्ति संततम

तयक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः

34

अथ ते दिवसं चारीं गत्वा सायं पुनर नृप

उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः

35

कदा चिद दिवसान पञ्च समुत्पत्य विहंगमाः

सस्थे ऽहनि समाजग्मुर न चाकम्पत जाजलिः

36

करमेण च पुनः सर्वे दिवसानि बहून्य अपि

नॊपावर्तन्त शकुना जातप्रानाः सम ते यदा

37

कदा चिन मासमात्रेण समुत्पत्य विहङ्गमाः

नैवागच्छंस ततॊ राजन परातिष्ठत स जाजलिः

38

ततस तेषु परलीनेषु जाजलिर जातविस्मयः

सिद्धॊ ऽसमीति मतिं चक्रे ततस तं मान आविशत

39

स तथा निर्गतान दृष्ट्वा शकुन्तान नियतव्रतः

संभावितात्मा संभाव्य भृशं परीतस तदाभवन

40

स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम

उदयन्तम अथादित्यम अभ्यगच्छन महातपः

41

संभाव्य चतकान मूर्ध्नि जाजलिर जपतां वरः

आस्फॊतयत तद आकाशे धर्मः पराप्तॊ मयेति वै

42

अथान्तरिक्षे वाग आसीत तां स शुश्राव जाजलिः

धर्मेण न समस तवं वै तुलाधारस्य जाजले

43

वाराणस्यां महाप्राज्ञस तुलाधारः परतिष्ठितः

सॊ ऽपय एवं नार्हते वक्तुं यथा तवं भाससे दविज

44

सॊ ऽमर्षवशम आपन्नस तुलाधर दिदृक्षया

पृथिवीम अचरद राजन यत्रसायं गृहॊ मुनिः

45

कालेन महतागच्छत स तु वाराणसीं पुरीम

विक्रीणन्तं च पन्यानि तुला धारं ददर्श सः

46

सॊ ऽपि दृष्ट्वैव तं विप्रम आयान्तं भान्द जीविनः

समुत्थाय सुसंहृष्टः सवागतेनाभ्यपूजयत

47

[तुला]

आयान एवासि विदितॊ मम बरह्मन न संशयः

बरवीमि यत तु वचनं तच छृणुष्व दविजॊत्तम

48

सागरानूपम आश्रित्य तपस तप्तं तवया महत

न च धर्मस्य संज्ञां तवं पुरा वेत्थ कथं चन

49

ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः

कषिप्रं शिरस्य अजायन्त ते च संभावितास तवया

50

जातपक्षा यदा ते च गताश चारीम इतस ततः

मन्यमानस ततॊ धर्मं चटक परभवं दविज

खे वाचं तवम अथाश्रौषीर मां परति दविजसत्तम

51

अमर्षवशम आपन्नस ततः पराप्तॊ भवान इह

करवाणि परियं किं ते तद बरूहि दविजसत्तम

1

[bhī]

atrāpy udāharantīmam itihāsaṃ purātanam

tulādhārasya vākyāni dharme jājalinā saha

2

vane vanacaraḥ kaś cij jājalir nāma vai dvijaḥ

sāgaroddeśam āgamya tapas tepe mahātapa

3

niyato niyatāhāraś cīrājinajatā dharaḥ

malapaṅka dharo dhīmān bahūn varṣagaṇān muni

4

sa kadā cin mahātejā jalavāso mahīpate

cacāra lokān viprarṣiḥ prekṣamāṇo manojava

5

sa cintayām āsa munir jalamadhye kadā cana

viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām

6

na mayā sadṛśo 'stīha loke sthāvarajaṅgame

apsu vaihāyasaṃ gacchen mayā yo 'nyaḥ saheti vai

7

sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ

abruvaṃś ca piśācās taṃ naivaṃ tvaṃ vaktum arhasi

8

tulā dhāro vaṇigdharmā vārāṇasyāṃ mahāyaśaḥ

so 'py evaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama

9

ity ukto jājalir bhūtaiḥ pratyuvāca mahātapaḥ

paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam

10

iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsy uddhṛtya sāgarāt

abruvan gaccha panthānam āsthāyemaṃ dvijottama

11

ity ukto jājalir bhūtair jagāma vimanās tadā

vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vaca

12

[y]

kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā

yena siddhiṃ parāṃ prāptas tan no vyākhyātum arhasi

13

[bhī]

atīva tapasā yukto ghoreṇa sa babhūva ha

nady upasparśana rataḥ sāyaṃprātar mahātapa

14

agnīn paricaran samyak svādhyāyaparamo dvijaḥ

vānaprasthavidhānajño jājalir jvalitaḥ śriyā

15

satye tapasi tiṣṭhan sa na ca dharmam avaikṣata

varṣāsv ākāśaśāyī sa hemante jalasaṃśraya

16

vatātapa saho grīsme na ca dharmam avindata

duḥkhaśayyāś ca vividhā bhūmau ca parivartanam

17

tataḥ kadā cit sa munir varṣāsv ākāśam āsthitaḥ

antarikṣāj jalaṃ mūrdhnā pratyagṛhṇān muhur muhur

18

atha tasya jatāḥ klinnā babhūvur grathitāḥ prabho

araṇyagamanān nityaṃ malino malasaṃyutāḥ

19

sa kadā cin nirāhāro vāyubhakṣo mahātapaḥ

tasthau kāṣṭhavad avyagro na cacāla ca karhi cit

20

tasya sma sthānu bhūtasya nirviceṣṭasya bhārata

kuliṅga śakunau rājan nīdaṃ śirasi cakratu

21

sa tau dayāvān viprarṣir upapraikṣata dampatī

kurvāṇaṃ nīdakaṃ tatra jatāsu tṛṇatantubhi

22

yadā sa na calaty eva sthānu bhūto mahātapaḥ

tatas tau pariviśvastau sukhaṃ tatrosatus tadā

23

atītāsv atha varṣāsu śaratkāla upasthite

prājāpatyena vidhinā viśvānāt kāmamohitau

24

tatrāpātayatāṃ rājañ śirasy andāni khecarau

tāny abudhyata tejasvī sa vipraḥ saṃśitavrata

25

buddhvā ca sa mahātejā na cacālaiva jājaliḥ

dharme dhṛtamanā nityaṃ nādharmaṃ sa tv arocayat

26

ahany ahani cāgamya tatas tau tasya mūrdhani

āśvāsitau vai vasataḥ saṃprahṛṣṭau tadā vibho

27

andebhyas tv atha puṣṭebhyaḥ prajāyanta śakuntakāḥ

vyavarthanta ca tatraiva na cākampata jājali

28

sa rakṣamāṇas tv andāni kuliṅgānāṃ yatavrataḥ

tathaiva tasthau dharmātmā nirveceṣṭaḥ samāhita

29

tatas tu kālasamaye babhūvus te 'tha pakṣiṇaḥ

bubudhe tāṃś ca sa munir jātapakṣāñ śakuntakān

30

tataḥ kadā cit tāṃs tatra paśyan pakṣīn yatavrataḥ

babhūva paramaprītas tadā matimatāṃ vara

31

tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam

śakunau nirbhayau tatra ūsatuś cātmajaiḥ saha

32

jātapakṣāṃś ca so 'paśyad uddīnān punarāgatān

sāyaṃ sāyaṃ dvijān vipro na cākampata jājali

33

kadā cit punar abhyetya punar gacchanti saṃtatam

tyaktā mātṛpitṛbhyāṃ te na cākampata jājali

34

atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa

upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ

35

kadā cid divasān pañca samutpatya vihaṃgamāḥ

sasthe 'hani samājagmur na cākampata jājali

36

krameṇa ca punaḥ sarve divasāni bahūny api

nopāvartanta śakunā jātaprānāḥ sma te yadā

37

kadā cin māsamātreṇa samutpatya vihaṅgamāḥ

naivāgacchaṃs tato rājan prātiṣṭhata sa jājali

38

tatas teṣu pralīneṣu jājalir jātavismayaḥ

siddho 'smīti matiṃ cakre tatas taṃ māna āviśat

39

sa tathā nirgatān dṛṣṭvā śakuntān niyatavrataḥ

saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītas tadābhavan

40

sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam

udayantam athādityam abhyagacchan mahātapa

41

saṃbhāvya catakān mūrdhni jājalir japatāṃ varaḥ

āsphotayat tad ākāśe dharmaḥ prāpto mayeti vai

42

athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ

dharmeṇa na samas tvaṃ vai tulādhārasya jājale

43

vārāṇasyāṃ mahāprājñas tulādhāraḥ pratiṣṭhitaḥ

so 'py evaṃ nārhate vaktuṃ yathā tvaṃ bhāsase dvija

44

so 'marṣavaśam āpannas tulādhara didṛkṣayā

pṛthivīm acarad rājan yatrasāyaṃ gṛho muni

45

kālena mahatāgacchat sa tu vārāṇasīṃ purīm

vikrīṇantaṃ ca panyāni tulā dhāraṃ dadarśa sa

46

so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhānda jīvinaḥ

samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat

47

[tulā]

āyān evāsi vidito mama brahman na saṃśayaḥ

bravīmi yat tu vacanaṃ tac chṛṇuṣva dvijottama

48

sāgarānūpam āśritya tapas taptaṃ tvayā mahat

na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃ cana

49

tataḥ siddhasya tapasā tava vipra śakuntakāḥ

kṣipraṃ śirasy ajāyanta te ca saṃbhāvitās tvayā

50

jātapakṣā yadā te ca gatāś cārīm itas tataḥ

manyamānas tato dharmaṃ caṭaka prabhavaṃ dvija

khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama

51

amarṣavaśam āpannas tataḥ prāpto bhavān iha

karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama
arcana coelestia| arcana coelestia 379
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 253