Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 255

Book 12. Chapter 255

The Mahabharata In Sanskrit


Book 12

Chapter 255

1

[जाजलि]

यथा परवर्तितॊ धर्मस तुलां धारयता तवया

सवर्गद्वारं च वृत्तिं च भूतानाम अवरॊत्स्यते

2

कृष्या हय अन्नं परभवति ततस तवम अपि जीवसि

पशुभिश चौषधीभिश च मर्त्या जीवन्ति वानिज

3

यतॊ यज्ञः परभवति नास्तिक्यम अपि जल्पसि

न हि वर्तेद अयं लॊकॊ वार्ताम उत्सृज्य केवलम

4

[तुला]

वक्ष्यामि जाजले वृत्तिं नास्मि बराह्मण नास्तिकः

न च यज्ञं विनिन्दामि यज्ञवित तु सुदुर्लभः

5

नमॊ बराह्मण यज्ञाय ये च यज्ञविदॊ जनाः

सवयज्ञं बराह्मणा हित्वा कषात्रं यज्ञम इहास्थिताः

6

लुब्धैर वित्तपरैर बरह्मन नास्तिकैः संप्रवर्तितम

वेदवादान अविज्ञाय सत्याभासम इवानृतम

7

इदं देयम इदं देयम इति नान्तं चिकीर्षति

अतः सतैन्यं परभवति विकर्माणि च जाजले

तद एव सुकृतं हव्यं येन तुष्यन्ति देवताः

8

नमः कारेण हविषा सवाध्यायैर औषधैस तथा

पूजा सयाद देवतानां हि यथाशास्त्रनिदर्शनम

9

इष्टापूर्ताद असाधूनां विषमा जायते परजा

लुब्धेभ्यॊ जायते लुब्धः समेभ्यॊ जायते समः

10

यजमानॊ यथात्मानम ऋत्विजश च तथा परजाः

यज्ञात परजा परभवति नभसॊ ऽमभ इवामलम

11

अग्नौ परास्ताहुतिर बरह्मन्न आदित्यम उपतिष्ठति

आदित्याज जायते वृष्टिर वृष्टेर अन्नं ततः परजाः

12

तस्मात सवनुष्ठितात पूर्वे सर्वान कामांश च लेभिरे

अकृष्टपच्या पृथिविय आशिर्भिर वीरुधॊ भवन

न ते यज्ञेष्व आत्मसु वा फलं पश्यन्ति किं चन

13

शङ्कमानाः फलं यज्ञे ये यजेरन कथं चन

जायन्ते ऽसाधवॊ धूर्ता लुब्धा वित्तप्रयॊजनाः

14

स सम पापकृतां लॊकान गच्छेद अशुभ कर्मणा

परमानम अप्रमानेन यः कुर्याद अशुभं नरः

पापात्मा सॊ ऽकृतप्रज्ञः सदैवेह दविजॊत्तम

15

कर्तव्यम इति कर्तव्यं वेत्ति यॊ बराह्मणॊभयम

बरह्मैव वर्तते लॊके नैति कर्तव्यतां पुनः

16

विगुणं च पुनः कर्म जयाय इत्य अनुशुश्रुम

सर्वभूतॊपघातश च फलभावे च संयमः

17

सत्ययज्ञा दमयज्ञा अलुब्धाश चात्मतृप्तयः

उत्पन्न तयागिनः सर्वे जना आसन्न मत्सराः

18

कषेत्रक्षेत्रज्ञतत्त्वज्ञाः सवयज्ञपरिनिष्ठिताः

बराह्मं वेदम अधीयन्तस तॊषयन्त्य अमरान अपि

19

अखिलं दैवतं सर्वं बरह्म बराह्मण संश्रितम

तृप्यन्ति तृप्यतॊ देवास तृप्तास तृप्तस्य जाजले

20

यथा सर्वरसैस तृप्तॊ नाभिनन्दन्ति किं चन

तथा परज्ञान तृप्तस्त्य नित्यं तृप्तिः सुखॊदया

21

धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास तथा

अस्ति नस तत्त्वतॊ भूय इति परज्ञा गवेषिणः

22

जञानविज्ञानिनः के चित परं पारं तितीर्षवः

अतीव तत सदा पुण्यं पुण्याभिजन संहितम

23

यत्र गत्वा न शॊचन्ति न चयवन्ति वयथन्ति च

ते तु तद बरह्मणः सथानं पराप्नुवन्तीह सात्त्विकाः

24

नैव ते सवर्गम इच्छन्ति न यजन्ति यशॊ धनैः

सतां वर्त्मानुवर्तन्ते यथाबलम अहिंसया

25

वनस्पतीन ओषधीश च फलमूलं च ते विदुः

न चैतान ऋत्विजॊ लुब्धा याजयन्ति धनार्थिनः

26

सवम एव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर दविजाः

परिनिष्ठित कर्माणः परजानुग्रह काम्यया

27

परापयेयुः परजाः सवर्गं सवधर्मचरणेन वै

इति मे वर्तते बुद्धिः समा सर्वत्र जाजले

28

परयुञ्जते यानि यज्ञे सदा पराज्ञा दविजर्षभ

तेन ते देव यानेन पथा यान्ति महामुने

29

आवृत्तिस तत्र चैकस्य नास्त्य आवृत्तिर मनीसिनाम

उभौ तौ देव यानेन गच्छतॊ जाजले पथा

30

सवयं चैषाम अनदुहॊ युज्यन्ति च वहन्ति च

सवयम उस्राश च दुह्यन्ते मनःसंकल्पसिद्धिभिः

31

सवयं यूपान उपादाय यजन्ते सवाप्तदक्षिणैः

यस तथा भावितात्मा सयात स गाम आलब्धुम अर्हति

32

ओषधीभिस तथा बरह्मन यजेरंस ते न तादृशः

बुद्धित्यागं पुरस्कृत्य तादृशं परब्रवीमि ते

33

निराशिषम अनारम्भं निर्नमस्कारम अस्तुतिम

अक्षीणं कषीणकर्माणं तं देवा बराह्मणं विदुः

34

नाश्रावयन न च यजन न ददद बराह्मणेषु च

गराम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले

इदं तु दैवतं कृत्वा यथा यज्ञम अवाप्नुयात

35

[जा]

न वै मुनीनां शृणुमः सम तत्त्वं; पृच्छामि तवा वानिज कस्तम एतत

पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तम ऋषयः सथापयन्ति

36

अस्मिन्न एवात्म तीर्थे न पशवः पराप्नुयुः सुखम

अथ सवकर्मणा केन वाजिन पराप्नुयात सुखम

शंस मे तन महाप्राज्ञ भृशं वै शरद्दधामि ते

37

[तुला]

उत यज्ञा उतायज्ञा मखं नार्हन्ति ते कव चित

आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः

वालैः शृङ्गेन पादेन संभवत्य एव गौर्मखम

38

पत्नीं चानेन विधिना परकरॊति नियॊजयन

पुरॊदाशॊ हि सर्वेषां पशूनां मेध्य उच्यते

39

सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलॊच्चयाः

जाजले तीर्थम आत्मैव मा सम देशातिथिर भव

40

एतान ईदृशकान धर्मान आचरन्न इह जाजले

कारणैर धर्मम अन्विच्छन्न न लॊकान आप्नुते शुभान

41

[भी]

एतान ईदृशकान धर्मांस तुलाधारः परशंसति

उपपत्त्या हि संपन्नान नित्यं सद भिर निषेवितान

1

[jājali]

yathā pravartito dharmas tulāṃ dhārayatā tvayā

svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate

2

kṛṣyā hy annaṃ prabhavati tatas tvam api jīvasi

paśubhiś cauṣadhībhiś ca martyā jīvanti vānija

3

yato yajñaḥ prabhavati nāstikyam api jalpasi

na hi varted ayaṃ loko vārtām utsṛjya kevalam

4

[tulā]

vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ

na ca yajñaṃ vinindāmi yajñavit tu sudurlabha

5

namo brāhmaṇa yajñāya ye ca yajñavido janāḥ

svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ

6

lubdhair vittaparair brahman nāstikaiḥ saṃpravartitam

vedavādān avijñāya satyābhāsam ivānṛtam

7

idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati

ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale

tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ

8

namaḥ kāreṇa haviṣā svādhyāyair auṣadhais tathā

pūjā syād devatānāṃ hi yathāśāstranidarśanam

9

iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā

lubdhebhyo jāyate lubdhaḥ samebhyo jāyate sama

10

yajamāno yathātmānam ṛtvijaś ca tathā prajāḥ

yajñāt prajā prabhavati nabhaso 'mbha ivāmalam

11

agnau prāstāhutir brahmann ādityam upatiṣṭhati

ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ

12

tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃś ca lebhire

akṛṣṭapacyā pṛthiviy āśirbhir vīrudho bhavan

na te yajñeṣv ātmasu vā phalaṃ paśyanti kiṃ cana

13

aṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃ cana

jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ

14

sa sma pāpakṛtāṃ lokān gacched aśubha karmaṇā

pramānam apramānena yaḥ kuryād aśubhaṃ naraḥ

pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama

15

kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam

brahmaiva vartate loke naiti kartavyatāṃ puna

16

viguṇaṃ ca punaḥ karma jyāya ity anuśuśruma

sarvabhūtopaghātaś ca phalabhāve ca saṃyama

17

satyayajñā damayajñā alubdhāś cātmatṛptayaḥ

utpanna tyāginaḥ sarve janā āsanna matsarāḥ

18

kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ

brāhmaṃ vedam adhīyantas toṣayanty amarān api

19

akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇa saṃśritam

tṛpyanti tṛpyato devās tṛptās tṛptasya jājale

20

yathā sarvarasais tṛpto nābhinandanti kiṃ cana

tathā prajñāna tṛptastya nityaṃ tṛptiḥ sukhodayā

21

dharmārāmā dharmasukhāḥ kṛtsnavyavasitās tathā

asti nas tattvato bhūya iti prajñā gaveṣiṇa

22

jñānavijñāninaḥ ke cit paraṃ pāraṃ titīrṣavaḥ

atīva tat sadā puṇyaṃ puṇyābhijana saṃhitam

23

yatra gatvā na śocanti na cyavanti vyathanti ca

te tu tad brahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ

24

naiva te svargam icchanti na yajanti yaśo dhanaiḥ

satāṃ vartmānuvartante yathābalam ahiṃsayā

25

vanaspatīn oṣadhīś ca phalamūlaṃ ca te viduḥ

na caitān ṛtvijo lubdhā yājayanti dhanārthina

26

svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ

pariniṣṭhita karmāṇaḥ prajānugraha kāmyayā

27

prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai

iti me vartate buddhiḥ samā sarvatra jājale

28

prayuñjate yāni yajñe sadā prājñā dvijarṣabha

tena te deva yānena pathā yānti mahāmune

29

vṛttis tatra caikasya nāsty āvṛttir manīsinām

ubhau tau deva yānena gacchato jājale pathā

30

svayaṃ caiṣām anaduho yujyanti ca vahanti ca

svayam usrāś ca duhyante manaḥsaṃkalpasiddhibhi

31

svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ

yas tathā bhāvitātmā syāt sa gām ālabdhum arhati

32

oṣadhībhis tathā brahman yajeraṃs te na tādṛśaḥ

buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te

33

nirāśiṣam anārambhaṃ nirnamaskāram astutim

akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ vidu

34

nāśrāvayan na ca yajan na dadad brāhmaṇeṣu ca

grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale

idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt

35

[jā]

na vai munīnāṃ śṛumaḥ sma tattvaṃ; pṛcchāmi tvā vānija kastam etat

pūrve pūrve cāsya nāvekṣamāṇā; nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti

36

asminn evātma tīrthe na paśavaḥ prāpnuyuḥ sukham

atha svakarmaṇā kena vājina prāpnuyāt sukham

śaṃsa me tan mahāprājña bhṛśaṃ vai śraddadhāmi te

37

[tulā]

uta yajñā utāyajñā makhaṃ nārhanti te kva cit

ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ

vālaiḥ śṛgena pādena saṃbhavaty eva gaurmakham

38

patnīṃ cānena vidhinā prakaroti niyojayan

purodāśo hi sarveṣāṃ paśūnāṃ medhya ucyate

39

sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ

jājale tīrtham ātmaiva mā sma deśātithir bhava

40

etān īdṛśakān dharmān ācarann iha jājale

kāraṇair dharmam anvicchann na lokān āpnute śubhān

41

[bhī]

etān īdṛśakān dharmāṃs tulādhāraḥ praśaṃsati

upapattyā hi saṃpannān nityaṃ sad bhir niṣevitān
jasher book| jasher book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 255