Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 256

Book 12. Chapter 256

The Mahabharata In Sanskrit


Book 12

Chapter 256

1

[तुलाधार]

सद्भिर वा यदि वासद्भिर अयं पन्थाः समाश्रितः

परत्यक्षं करियतां साधु ततॊ जञास्यसि तद यथा

2

एते शकुन्ता बहवः समन्ताद विचरन्ति हि

तवॊत्तमाङ्गे संभूताः शयेनाश चान्याश च जातयः

3

आह्वयैनान महाब्रह्मन विशमानांस ततस ततः

पश्येमान हस्तपादेषु शलिष्टान देहे च सर्वशः

4

संभावयन्ति पितरं तवया संभाविताः खगाः

असंशयं पिता च तवं पुत्रान आह्वय जाजले

5

[भी]

ततॊ जाजलिना तेन समाहूता पतत्रिणः

वाचम उच्चारयन दिव्यां धर्मस्य वचनात किल

6

अहिंसादि कृतं कर्म इह चैव परत्र च

सपर्धा निहन्ति वै बरह्मन सा हता हन्ति तं नरम

7

शरद्धा वृद्धं वाङ्मनसी न यज्ञस तरातुम अर्हति

अत्र गाथा बरह्म गीताः कीर्तयन्ति पुरा विदः

8

शुचेर अश्रद्दधानस्य शरद्दधानस्य चाशुचेः

देवाश चित्तम अमन्यन्त सशृशं यज्ञकर्मणि

9

शरॊत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः

मीमांसित्वॊभयं देवाः समम अन्नम अकल्पयन

10

परजापतिस तान उवाच विषमं कृतम इत्य उत

शरद्धा पूतं वदान्यस्य हतम अश्रद्धयेतरत

भॊज्यम अन्नं वदान्यस्य कदर्यस्य न वार्धुषेः

11

अश्रद्दधान एवैकॊ देवानां नार्हते हविः

तस्यैवान्नं न भॊक्तव्यम इति धर्मविदॊ विदुः

12

अश्रद्धा परमं पापं शरद्धा पापप्रमॊचिनी

जहाति पापं शरद्धावान सर्पॊ जीर्णाम इव तवचम

13

जयायसी यापवित्राणां निवृत्तिः शरद्धया सह

निवृत्तशीलदॊषॊ यः शरद्धावान पूत एव सः

14

किं तस्य तपसा कार्यं किं वृत्तेन किम आत्मना

शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः

15

इति धर्मः समाख्यातः सद्भिर धर्मार्थदर्शिभिः

वयं जिज्ञासमानास तवा संप्राप्ता धर्मदर्शनात

16

सपर्धां जहि महाप्राज्ञ ततः पराप्स्यसि यत परम

शरद्धावाञ शरद्दधानश च धर्मांश चैवेह वानिजः

सववर्त्मनि सथितश चैव गरीयान एष जाजले

17

एवं बहुमतार्थं च तुलाधारेण भासितम

सम्यक चैवम उपालब्धॊ धर्मश चॊक्तः सनातनः

18

तस्य विख्यातवीर्यस्य शरुत्वा वाक्यानि स दविजः

तुलाधारस्य कौन्तेय शान्तिम एवान्वपद्यत

19

ततॊ ऽचिरेण कालेन तुलाधारः स एव च

दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम

सवं सवं सथानम उपागम्य सवकर्मफलनिर्जितम

20

समानां शरद्दधानानां संयतानां सुचेतसाम

कुर्वतां यज्ञ इत्य एव न यज्ञॊ जातु नेष्यते

21

शरद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप

सावित्री परसवित्री च जीव विश्वासिनी तथा

22

वाग वृद्धं तरायते शरद्धा मनॊ वृद्धं च भारत

यथौपम्यॊपदेशेन किं भूयः शरॊतुम इच्छसि

1

[tulādhāra]

sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ

pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā

2

ete śakuntā bahavaḥ samantād vicaranti hi

tavottamāṅge saṃbhūtāḥ śyenāś cānyāś ca jātaya

3

hvayainān mahābrahman viśamānāṃs tatas tataḥ

paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśa

4

saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ

asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale

5

[bhī]

tato jājalinā tena samāhūtā patatriṇaḥ

vācam uccārayan divyāṃ dharmasya vacanāt kila

6

ahiṃsādi kṛtaṃ karma iha caiva paratra ca

spardhā nihanti vai brahman sā hatā hanti taṃ naram

7

raddhā vṛddhaṃ vāṅmanasī na yajñas trātum arhati

atra gāthā brahma gītāḥ kīrtayanti purā vida

8

ucer aśraddadhānasya śraddadhānasya cāśuceḥ

devāś cittam amanyanta saśṛśaṃ yajñakarmaṇi

9

rotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ

mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan

10

prajāpatis tān uvāca viṣamaṃ kṛtam ity uta

śraddhā pūtaṃ vadānyasya hatam aśraddhayetarat

bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣe

11

aśraddadhāna evaiko devānāṃ nārhate haviḥ

tasyaivānnaṃ na bhoktavyam iti dharmavido vidu

12

aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocinī

jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam

13

jyāyasī yāpavitrāṇāṃ nivṛttiḥ śraddhayā saha

nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva sa

14

kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā

śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva sa

15

iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ

vayaṃ jijñāsamānās tvā saṃprāptā dharmadarśanāt

16

spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param

śraddhāvāñ śraddadhānaś ca dharmāṃś caiveha vānijaḥ

svavartmani sthitaś caiva garīyān eṣa jājale

17

evaṃ bahumatārthaṃ ca tulādhāreṇa bhāsitam

samyak caivam upālabdho dharmaś coktaḥ sanātana

18

tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ

tulādhārasya kaunteya śāntim evānvapadyata

19

tato 'cireṇa kālena tulādhāraḥ sa eva ca

divaṃ gatvā mahāprājñau viharetāṃ yathāsukham

svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam

20

samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām

kurvatāṃ yajña ity eva na yajño jātu neṣyate

21

raddhā vai sāttvikī devī sūryasya duhitā nṛpa

sāvitrī prasavitrī ca jīva viśvāsinī tathā

22

vāg vṛddhaṃ trāyate śraddhā mano vṛddhaṃ ca bhārata

yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi
19th britain by century chapter chapter his novel published| 19th britain by century chapter chapter his novel published
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 256