Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 260

Book 12. Chapter 260

The Mahabharata In Sanskrit


Book 12

Chapter 260

1

[य]

अविरॊधेन भूतानां तयागः षाद्गुण्यकारकः

यः सयाद उभय भाग्धर्मस तन मे बरूहि पितामह

2

गार्हस्थ्यस्य च धर्मस्य तयागधर्मस्य चॊभयॊः

अदूरसंप्रस्थितयॊः किं सविच छरेयः पितामह

3

[भी]

उभौ धर्मौ महाभागाव उभौ परमदुश्चरौ

उभौ महाफलौ तात सद्भिर आचरिताव उभौ

4

अत्र ते वर्तयिष्यामि परामान्यम उभयॊस तयॊः

शृणुष्वैक मनाः पार्थ छिन्नधर्मार्थसंशयम

5

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

कपिलस्य गॊश च संवादं तन निबॊध युधिष्ठिर

6

आम्नायम अनुपश्यन हि पुराणं शाश्वतं धरुवम

नहुषः पूर्वम आलेभे तवस्तुर गाम इतिनः शरुतम

7

तां नियुक्ताम अदीनात्मा सत्त्वस्थः समये रतः

जञानवान नियताहारॊ ददर्श पलिलस तदा

8

स बुद्धिम उत्तमां पराप्तॊ नैष्ठिकीम अकुतॊभयाम

समरामि शिथिलं सत्यं वेदा इत्य अब्रवीत सकृत

9

तां गाम ऋषिः सयूम रश्मिः परविश्य यतिम अब्रवीत

हंहॊ वेदा यदि मता धर्माः केनापरे मताः

10

तपस्विनॊ धृतिमतः शरुतिविज्ञानचक्षुषः

सर्वम आर्षं हि मन्यन्ते वयाहृतं विदितात्मनः

11

तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः

का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः

12

[कपिल]

नाहं वेदान विनिन्दामि न विवक्षामि कर्हि चित

पृथग आश्रमिणां कर्माण्य एकार्थानीति नः शरुतम

13

गच्छत्य एव परित्यागी वानप्रस्थश च गच्छति

गृहस्थॊ बरह्मचारी च उभौ ताव अपि गच्छतः

14

देव याना हि पन्थानश चत्वारः शाश्वता मताः

तेषां जयायः कनीयस्त्वं फलेषूक्तं बलाबलम

15

एवं विदित्वा सर्वार्थान आरभेद इति वैदिकम

नारभेद इति चान्यत्र नैष्ठिकी शरूयते शरुतिः

16

अनारम्भे हय अदॊषः सयाद आरम्भे ऽदॊष उत्तमः

एवं सथितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम

17

यद्य अत्र किं चित परत्यक्षम अहिंसायाः परं मतम

ऋते तव आगमशास्त्रेभ्यॊ बरूहि तद यदि पश्यसि

18

[सयूमरष्मि]

सवर्गकामॊ यजेतेति सततं शरूयते शरुतिः

फलं परकल्प्य पूर्वं हि ततॊ यज्ञः परतायते

19

अजश चाश्वश च मेषश च गौश च पक्षिगणाश च ये

गराम्यारण्या ओषधयः पराणस्यान्नम इति शरुतिः

20

तथैवान्नं हय अहर अहः सायं परातर्निरुप्यते

पशवश चाथ धान्यं च यज्ञस्याङ्गम इति शरुतिः

21

एतानि सहयज्ञेन परजापतिर अकल्पयत

तेन परजापतिर देवान यज्ञेनायजत परभुः

22

ते समान्यॊन्यं चराः सर्वे परानिनः सप्त सप्त च

यज्ञेषूपाकृतं विश्वं पराहुर उत्तमसंज्ञितम

23

एतच चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस तथा

कॊ जातु न विचिन्वीत विद्वान सवां शक्तिम आत्मनः

24

पशवश च मनुष्याश च दरुमाश चौषधिभिः सह

सवर्गम एवाभिकाङ्क्षन्ते न च सवर्गस तव ऋते मखम

25

ओषध्यः पशवॊ वृक्षा वीरुदाज्यं पयॊ दधि

हविर भूमिर दिशः शरद्धा कालश चैतानि दवादश

26

ऋचॊ यजूंसि सामानि यजमानश च सॊदशः

अग्निर जञेयॊ गृहपतिः स सप्तदश उच्यते

अङ्गान्य एतानि यज्ञस्य यज्ञॊ मूलम इति शरुतिः

27

आज्येन पयसा दध्ना शकृद आमिक्षया तवचा

वालैः शृङ्गेन पादेन संभवत्य एव गौर्मखम

एवं परत्येकशः सर्वं यद यद अस्य विधीयते

28

यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः

संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्य उत

29

यज्ञार्थानि हि सृष्टानि यथा वै शरूयते शरुतिः

एवं पूर्वे पूर्वतराः परवृत्ताश चैव मानवाः

30

न हिनस्ति हय आरभते नाभिद्रुह्यति किं चन

यज्ञॊ यस्तव्य इत्य एव यॊ यजत्य अफलेप्सया

31

यज्ञाङ्गान्य अपि चैतानि यथॊक्तानि न संशयः

विधिना विधियुक्तानि तारयन्ति परस्परम

32

आम्नायम आर्षं पश्यामि यस्मिन वेदाः परतिष्ठिताः

तं विद्वांसॊ ऽनुपश्यन्ति बराह्मणस्यानुदर्शनात

33

बराह्मण परभवॊ यज्ञॊ बराह्मणार्पण एव च

अनु यज्ञं जगत सर्वं यज्ञश चानु जगत सदा

34

ओम इति बरह्मणॊ यॊनिर नमः सवाहा सवधा वसत

यस्यैतानि परयुज्यन्ते यथाशक्ति कृतान्य अपि

35

न तस्य तरिषु लॊकेषु परलॊकभयं विदुः

इति वेदा वदन्तीह सिद्धाश च परमर्षयः

36

रिचॊ यजूंसि सामानि सतॊभाश च विधिचॊदिताः

यस्मिन्न एतानि सर्वाणि बहिर एव स वै दविजः

37

अग्न्याधेये यद भवति यच च सॊमे सुते दविज

यच चेतरैर महायज्ञैर्वेद तद भगवान सवतः

38

तस्माद बरह्मन यजेतैव याजयेच चाविचारयन

यजतः सवर्गविधिना परेत्य सवर्गफलं महत

39

नायं लॊकॊ ऽसत्य अयज्ञानां परश चेति विनिश्चयः

वेदवादविदश चैव परमानम उभयं तदा

1

[y]

avirodhena bhūtānāṃ tyāgaḥ ṣādguṇyakārakaḥ

yaḥ syād ubhaya bhāgdharmas tan me brūhi pitāmaha

2

gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ

adūrasaṃprasthitayoḥ kiṃ svic chreyaḥ pitāmaha

3

[bhī]

ubhau dharmau mahābhāgāv ubhau paramaduścarau

ubhau mahāphalau tāta sadbhir ācaritāv ubhau

4

atra te vartayiṣyāmi prāmānyam ubhayos tayo

śṛ
uṣvaika manāḥ pārtha chinnadharmārthasaṃśayam

5

atrāpy udāharantīmam itihāsaṃ purātanam

kapilasya goś ca saṃvādaṃ tan nibodha yudhiṣṭhira

6

mnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam

nahuṣaḥ pūrvam ālebhe tvastur gām itinaḥ śrutam

7

tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ

jñānavān niyatāhāro dadarśa palilas tadā

8

sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām

smarāmi śithilaṃ satyaṃ vedā ity abravīt sakṛt

9

tāṃ gām ṛṣiḥ syūma raśmiḥ praviśya yatim abravīt

haṃho vedā yadi matā dharmāḥ kenāpare matāḥ

10

tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ

sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmana

11

tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ

kā vivakṣāsti vedeṣu nirārambhasya sarvaśa

12

[kapila]

nāhaṃ vedān vinindāmi na vivakṣāmi karhi cit

pṛthag āśramiṇāṃ karmāṇy ekārthānīti naḥ śrutam

13

gacchaty eva parityāgī vānaprasthaś ca gacchati

gṛhastho brahmacārī ca ubhau tāv api gacchata

14

deva yānā hi panthānaś catvāraḥ śāśvatā matāḥ

teṣāṃ jyāyaḥ kanīyastvaṃ phaleṣūktaṃ balābalam

15

evaṃ viditvā sarvārthān ārabhed iti vaidikam

nārabhed iti cānyatra naiṣṭhikī śrūyate śruti

16

anārambhe hy adoṣaḥ syād ārambhe 'doṣa uttamaḥ

evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam

17

yady atra kiṃ cit pratyakṣam ahiṃsāyāḥ paraṃ matam

ṛte tv āgamaśāstrebhyo brūhi tad yadi paśyasi

18

[syūmaraṣmi]

svargakāmo yajeteti satataṃ śrūyate śrutiḥ

phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate

19

ajaś cāśvaś ca meṣaś ca gauś ca pakṣigaṇāś ca ye

grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śruti

20

tathaivānnaṃ hy ahar ahaḥ sāyaṃ prātarnirupyate

paśavaś cātha dhānyaṃ ca yajñasyāṅgam iti śruti

21

etāni sahayajñena prajāpatir akalpayat

tena prajāpatir devān yajñenāyajata prabhu

22

te smānyonyaṃ carāḥ sarve prāninaḥ sapta sapta ca

yajñeṣūpākṛtaṃ viśvaṃ prāhur uttamasaṃjñitam

23

etac caivābhyanujñātaṃ pūrvaiḥ pūrvatarais tathā

ko jātu na vicinvīta vidvān svāṃ śaktim ātmana

24

paśavaś ca manuṣyāś ca drumāś cauṣadhibhiḥ saha

svargam evābhikāṅkṣante na ca svargas tv ṛte makham

25

oṣadhyaḥ paśavo vṛkṣā vīrudājyaṃ payo dadhi

havir bhūmir diśaḥ śraddhā kālaś caitāni dvādaśa

26

co yajūṃsi sāmāni yajamānaś ca sodaśaḥ

agnir jñeyo gṛhapatiḥ sa saptadaśa ucyate

aṅgāny etāni yajñasya yajño mūlam iti śruti

27

jyena payasā dadhnā śakṛd āmikṣayā tvacā

vālaiḥ śṛgena pādena saṃbhavaty eva gaurmakham

evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate

28

yajñaṃ vahanti saṃbhūya sahartvigbhiḥ sadakṣiṇaiḥ

saṃhatyaitāni sarvāṇi yajñaṃ nirvartayanty uta

29

yajñārthāni hi sṛṣṭni yathā vai śrūyate śrutiḥ

evaṃ pūrve pūrvatarāḥ pravṛttāś caiva mānavāḥ

30

na hinasti hy ārabhate nābhidruhyati kiṃ cana

yajño yastavya ity eva yo yajaty aphalepsayā

31

yajñāṅgāny api caitāni yathoktāni na saṃśayaḥ

vidhinā vidhiyuktāni tārayanti parasparam

32

mnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ

taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt

33

brāhmaṇa prabhavo yajño brāhmaṇārpaṇa eva ca

anu yajñaṃ jagat sarvaṃ yajñaś cānu jagat sadā

34

om iti brahmaṇo yonir namaḥ svāhā svadhā vasat

yasyaitāni prayujyante yathāśakti kṛtāny api

35

na tasya triṣu lokeṣu paralokabhayaṃ viduḥ

iti vedā vadantīha siddhāś ca paramarṣaya

36

rico yajūṃsi sāmāni stobhāś ca vidhicoditāḥ

yasminn etāni sarvāṇi bahir eva sa vai dvija

37

agnyādheye yad bhavati yac ca some sute dvija

yac cetarair mahāyajñairveda tad bhagavān svata

38

tasmād brahman yajetaiva yājayec cāvicārayan

yajataḥ svargavidhinā pretya svargaphalaṃ mahat

39

nāyaṃ loko 'sty ayajñānāṃ paraś ceti viniścayaḥ

vedavādavidaś caiva pramānam ubhayaṃ tadā
what is upanishad| what is upanishad
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 260