Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 265

Book 12. Chapter 265

The Mahabharata In Sanskrit


Book 12

Chapter 265

1

[य]

कथं भवति पापात्मा कथं धर्मं करॊति वा

केन निर्वेदम आदत्ते मॊक्षं वा केन गच्छति

2

[भी]

विदिताः सर्वधर्मास ते सथित्य अर्थम अनुपृच्छसि

शृणु मॊक्षं सनिर्वेदं पापं धर्मं च मूलतः

3

विज्ञानार्थं हि पञ्चानाम इच्छा पूर्वं परवर्तते

पराप्य ताञ जायते कामॊ दवेषॊ वा भरतर्षभ

4

ततस तदर्थं यतते कर्म चारभते पुनः

इष्टानां रूपगन्धानाम अभ्यासं च चिकीर्षति

5

ततॊ रागः परभवति दवेषश च तदनन्तरम

ततॊ लॊभः परभवति मॊहश च तदनन्तरम

6

लॊभमॊहाभिभूतस्य रागद्वेषान्वितस्य च

न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च

7

वयाजेन चरतॊ धर्मम अर्थव्याजॊ ऽपि रॊचते

वयाजेन सिध्यमानेषु धनेषु कुरुनन्दन

8

तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति

सुहृद्भिर वार्यमाणॊ ऽपि पण्डितैश चापि भारत

9

उत्तरं नयायसंबद्धं बरवीति विधियॊजितम

अधर्मस तरिविधस तस्य वर्धते रागमॊहजः

10

पापं चिन्तयते चैव परब्रवीति करॊति च

तस्याधर्मप्रवृत्तस्य दॊषान पश्यन्ति साधवः

11

एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः

स नेह सुखम आप्नॊति कुत एव परत्र वै

12

एवं भवति पापात्मा धर्मात्मानं तु मे शृणु

यथा कुशलधर्मा स कुशलं परतिपद्यते

13

य एतान परज्ञया दॊषान पूर्वम एवानुपश्यति

कुशलः सुखदुःखानां साधूंश चाप्य उपसेवते

14

तस्य साधु समाचाराद अभ्यासाच चैव वर्धते

परज्ञा धर्मे च रमते धर्मं चैवॊपजीवति

15

सॊ ऽथ धर्माद अवाप्तेषु धनेषु कुरुते मनः

तस्यैव सिञ्चते मूलं गुणान पश्यति यत्र वै

16

धर्मात्मा भवति हय एवं मित्रं च लभते शुभम

स मित्र धनलाभात तु परेत्य चेह च नन्दति

17

शब्दे सपर्शे तथारूपे रसे गन्धे च भारत

परभुत्वं लभते जन्तुर धर्मस्यैतत फलं विदुः

18

स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर

अतृप्यमाणॊ निर्वेदम आदत्ते जञानचक्षुषा

19

परज्ञा चक्षुर यदा कामे दॊषम एवानुपश्यति

विरज्यते तदा कामान न च धर्मं विमुञ्चति

20

सर्वत्यागे च यतते दृष्ट्वा लॊकं कषयात्मकम

ततॊ मॊक्षाय यतते नानुपायाद उपायतः

21

शनैर निर्वेदम आदत्ते पापं कर्म जहाति च

धर्मात्मा चैव भवति मॊक्षं च लभते परम

22

एतत ते कथितं तात यन मां तवं परिपृच्छसि

पापं धर्मं तथा मॊक्षं निर्वेदं चैव भारत

23

तस्माद धर्मे परवर्तेथाः सर्वावस्थं युधिष्ठिर

धर्मे सथितानां कौन्तेय सिद्धिर भवति शाश्वती

1

[y]

kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā

kena nirvedam ādatte mokṣaṃ vā kena gacchati

2

[bhī]

viditāḥ sarvadharmās te sthity artham anupṛcchasi

śṛ
u mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlata

3

vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate

prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha

4

tatas tadarthaṃ yatate karma cārabhate punaḥ

iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati

5

tato rāgaḥ prabhavati dveṣaś ca tadanantaram

tato lobhaḥ prabhavati mohaś ca tadanantaram

6

lobhamohābhibhūtasya rāgadveṣānvitasya ca

na dharme jāyate buddhir vyājād dharmaṃ karoti ca

7

vyājena carato dharmam arthavyājo 'pi rocate

vyājena sidhyamāneṣu dhaneṣu kurunandana

8

tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati

suhṛdbhir vāryamāṇo 'pi paṇḍitaiś cāpi bhārata

9

uttaraṃ nyāyasaṃbaddhaṃ bravīti vidhiyojitam

adharmas trividhas tasya vardhate rāgamohaja

10

pāpaṃ cintayate caiva prabravīti karoti ca

tasyādharmapravṛttasya doṣān paśyanti sādhava

11

ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ

sa neha sukham āpnoti kuta eva paratra vai

12

evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu

yathā kuśaladharmā sa kuśalaṃ pratipadyate

13

ya etān prajñayā doṣān pūrvam evānupaśyati

kuśalaḥ sukhaduḥkhānāṃ sādhūṃś cāpy upasevate

14

tasya sādhu samācārād abhyāsāc caiva vardhate

prajñā dharme ca ramate dharmaṃ caivopajīvati

15

so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ

tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai

16

dharmātmā bhavati hy evaṃ mitraṃ ca labhate śubham

sa mitra dhanalābhāt tu pretya ceha ca nandati

17

abde sparśe tathārūpe rase gandhe ca bhārata

prabhutvaṃ labhate jantur dharmasyaitat phalaṃ vidu

18

sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira

atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā

19

prajñā cakṣur yadā kāme doṣam evānupaśyati

virajyate tadā kāmān na ca dharmaṃ vimuñcati

20

sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam

tato mokṣāya yatate nānupāyād upāyata

21

anair nirvedam ādatte pāpaṃ karma jahāti ca

dharmātmā caiva bhavati mokṣaṃ ca labhate param

22

etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi

pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata

23

tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira

dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī
part of the book lesson plan| part of the book lesson plan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 265