Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 268

Book 12. Chapter 268

The Mahabharata In Sanskrit


Book 12

Chapter 268

1

[य]

भरातरः पितरा पुत्रा जञातयः सुहृदस तथा

अर्थहेतॊर हताः करूरैर अस्माभिः पापबुद्धिभिः

2

येयम अर्थॊद्भवा तृष्णा कथम एतां पितामह

निवर्तयेम पापं हि तृष्णया कारिता वयम

3

[भी]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

गीतं विदेहराजेन मान्दव्यायानुपृच्छते

4

सुसुखं बत जीवामि यस्य मे नास्ति किं चन

मिथिलायां परदीप्तायां न मे दह्यति किं चन

5

अर्थाः खलु समृद्धा हि बाधं दुःखं विजानताम

असमृद्धास तव अपि सदा मॊहयन्त्य अविचक्षणान

6

यच च कामसुखं लॊके यच च दिव्यं महत सुखम

तृष्णा कषयसुखस्यैते नार्हतः सॊदशीं कलाम

7

यथैव शृङ्गं गॊः काले वर्धमानस्य वर्धते

तथैव तृष्णा वित्तेन वर्धमानेन वर्धते

8

किं चिद एव ममत्वेन यदा भवति कल्पितम

तद एव परितापाय नाशे संपद्यते पुनः

9

न कामान अनुरुध्येत दुःखं कामेषु वै रतिः

पराप्यार्थम उपयुञ्जीत धर्मे कामं विवर्जयेत

10

विद्वान सर्वेषु भूतेषु वयाघ्रमांसॊपमॊ भवेत

कृतकृत्यॊ विशुद्धात्मा सर्वं तयजति वै सह

11

उभे सत्यानृते तयक्त्वा शॊकानन्दौ परियाप्रियौ

भयाभये च संत्यज्य संप्रशान्तॊ निरामयः

12

या दुस्त्यजा दुर्मतिभिर या न जीर्यति जीर्यतः

यॊ ऽसौ पराणान्तिकॊ रॊगस तां तृष्णां तयजतः सुखम

13

चारित्रम आत्मनः पश्यंश चन्द्र शुद्धम अनामयम

धर्मात्मा लभते कीर्तिं परेत्य चेह यथासुखम

14

राज्ञस तद वचनं शरुत्वा परीतिमान अभवद दविजः

पूजयित्वा च तद वाक्यं मान्दव्यॊ मॊक्षम आश्रितः

1

[y]

bhrātaraḥ pitarā putrā jñātayaḥ suhṛdas tathā

arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhi

2

yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha

nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam

3

[bhī]

atrāpy udāharantīmam itihāsaṃ purātanam

gītaṃ videharājena māndavyāyānupṛcchate

4

susukhaṃ bata jīvāmi yasya me nāsti kiṃ cana

mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana

5

arthāḥ khalu samṛddhā hi bādhaṃ duḥkhaṃ vijānatām

asamṛddhās tv api sadā mohayanty avicakṣaṇān

6

yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham

tṛṣṇā kṣayasukhasyaite nārhataḥ sodaśīṃ kalām

7

yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate

tathaiva tṛṣṇā vittena vardhamānena vardhate

8

kiṃ cid eva mamatvena yadā bhavati kalpitam

tad eva paritāpāya nāśe saṃpadyate puna

9

na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ

prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet

10

vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet

kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha

11

ubhe satyānṛte tyaktvā śokānandau priyāpriyau

bhayābhaye ca saṃtyajya saṃpraśānto nirāmaya

12

yā dustyajā durmatibhir yā na jīryati jīryataḥ

yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham

13

cāritram ātmanaḥ paśyaṃś candra śuddham anāmayam

dharmātmā labhate kīrtiṃ pretya ceha yathāsukham

14

rājñas tad vacanaṃ śrutvā prītimān abhavad dvijaḥ

pūjayitvā ca tad vākyaṃ māndavyo mokṣam āśritaḥ
and enuma elish| babylonian creation mythology
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 268