Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 275

Book 12. Chapter 275

The Mahabharata In Sanskrit


Book 12

Chapter 275

1

[य]

शॊकाद दुःखाच च मृत्यॊश च तरस्यन्ति परानिनः सदा

उभयं मे यथा न सयात तन मे बरूहि पितामह

2

[भी]

अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम

नारदस्य च संवादं समङ्गस्य च भारत

3

[नारद]

उरसेव परनमसे बाहुभ्यां तरसीव च

संप्रहृष्टमना नित्यं विशॊक इव लक्ष्यसे

4

उद्वेगं नेह ते किं चित सुसूक्ष्मम अपि लक्षये

नित्यतृप्त इव सवस्थॊ बालवच च विचेष्टसे

5

[समन्ग]

भूतं भव्यं भविष्यच च सर्वं सत्त्वेषु मानद

तेषां तत्त्वानि जानामि ततॊ न विमना हय अहम

6

उपक्रमान अहं वेद पुनर एव फलॊदयान

लॊके फलानि चित्राणि ततॊ न विमना हय अहम

7

अगाधाश चाप्रतिष्ठाश च गतिमन्तश च नारद

अन्धा जदाश च जीवन्ति पश्यास्मान अपि जीवतः

8

विहितेनैव जीवन्ति अरॊगाङ्गा दिवौकसः

बलवन्तॊ ऽबलाश चैव तद्वद अस्मान सभाजय

9

सहस्रिणश च जीवन्ति जीवन्ति शतिनस तथा

शाकेन चान्ये जीवन्ति पश्यास्मान अपि जीवतः

10

यदा न शॊचेमहि किं नु न सयाद; धर्मेण वा नारद कर्मणा वा

कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन न विधर्षयन्ति

11

यस्मै परज्ञां कथयन्ते मनुष्याः; परज्ञा मूलॊ हीन्द्रियाणां परसादः

मुह्यन्ति शॊचन्ति यदेन्द्रियाणि; परज्ञा लाभॊ नास्ति मूढेन्द्रियस्य

12

मूढस्य दर्पः स पुनर मॊह एव; मूढस्य नायं न परॊ ऽसति लॊकः

न हय एव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशॊ लाभ एव

13

भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात

इष्टान भॊगान नानुरुध्येत सुखं वा; न चिन्तयेद दुःखम अभ्यागतं वा

14

समाहितॊ न सपृहयेत परेषां; नाना गतं नाभिनन्देत लाभम

न चापि हृष्येद विपुले ऽरथलाभे; तथार्थ नाशे च न वै विषीदेत

15

न बान्धवा न च वित्तं न कौली; न च शरुतं न च मन्त्रा न वीर्यम

दुःखात तरातुं सर्व एवॊत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम

16

नास्ति बुद्धिर अयुक्तस्य नायॊगाद विद्यते सुखम

धृतिश च दुःखत्यागश चाप्य उभयं नः सुखॊदयम

17

परियं हि हर्षजननं हर्ष उत्सेकवर्धनः

उत्सेकॊ नरकायैव तस्मात तं संत्यजाम्य अहम

18

एताञ शॊकभयॊत्सेकान मॊहनान सुखदुःखयॊः

पश्यामि साक्षिवल लॊके देहस्यास्य विचेष्टनात

19

अर्थकामौ परित्यज्य विशॊकॊ विगतज्वरः

तृष्णा मॊहौ तु संत्यज्य चरामि पृथिवीम इमाम

20

न मृत्युतॊ न चाधर्मान न लॊभान न कुतश चन

पीतामृतस्येवात्यन्तम इह चामुत्र वाभयम

21

एतद बरह्मन विजानामि महत कृत्वा तपॊ ऽवययम

तेन नारद संप्राप्तॊ न मां शॊकः परबाधते

1

[y]

śokād duḥkhāc ca mṛtyoś ca trasyanti prāninaḥ sadā

ubhayaṃ me yathā na syāt tan me brūhi pitāmaha

2

[bhī]

atraivodāharantīmam itihāsaṃ purātanam

nāradasya ca saṃvādaṃ samaṅgasya ca bhārata

3

[nārada]

uraseva pranamase bāhubhyāṃ tarasīva ca

saṃprahṛṣṭamanā nityaṃ viśoka iva lakṣyase

4

udvegaṃ neha te kiṃ cit susūkṣmam api lakṣaye

nityatṛpta iva svastho bālavac ca viceṣṭase

5

[samanga]

bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ sattveṣu mānada

teṣāṃ tattvāni jānāmi tato na vimanā hy aham

6

upakramān ahaṃ veda punar eva phalodayān

loke phalāni citrāṇi tato na vimanā hy aham

7

agādhāś cāpratiṣṭhāś ca gatimantaś ca nārada

andhā jadāś ca jīvanti paśyāsmān api jīvata

8

vihitenaiva jīvanti arogāṅgā divaukasaḥ

balavanto 'balāś caiva tadvad asmān sabhājaya

9

sahasriṇaś ca jīvanti jīvanti śatinas tathā

ś
kena cānye jīvanti paśyāsmān api jīvata

10

yadā na śocemahi kiṃ nu na syād; dharmeṇa vā nārada karmaṇā vā

kṛtāntavaśyāni yadā sukhāni; duḥkhāni vā yan na vidharṣayanti

11

yasmai prajñāṃ kathayante manuṣyāḥ; prajñā mūlo hīndriyāṇāṃ prasādaḥ

muhyanti śocanti yadendriyāṇi; prajñā lābho nāsti mūḍhendriyasya

12

mūḍhasya darpaḥ sa punar moha eva; mūḍhasya nāyaṃ na paro 'sti lokaḥ

na hy eva duḥkhāni sadā bhavanti; sukhasya vā nityaśo lābha eva

13

bhāvātmakaṃ saṃparivartamānaṃ; na mādṛśaḥ saṃjvaraṃ jātu kuryāt

iṣṭān bhogān nānurudhyet sukhaṃ vā; na cintayed duḥkham abhyāgataṃ vā

14

samāhito na spṛhayet pareṣāṃ; nānā gataṃ nābhinandeta lābham

na cāpi hṛṣyed vipule 'rthalābhe; tathārtha nāśe ca na vai viṣīdet

15

na bāndhavā na ca vittaṃ na kaulī; na ca śrutaṃ na ca mantrā na vīryam

duḥkhāt trātuṃ sarva evotsahante; paratra śīle na tu yānti śāntim

16

nāsti buddhir ayuktasya nāyogād vidyate sukham

dhṛtiś ca duḥkhatyāgaś cāpy ubhayaṃ naḥ sukhodayam

17

priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ

utseko narakāyaiva tasmāt taṃ saṃtyajāmy aham

18

etāñ śokabhayotsekān mohanān sukhaduḥkhayoḥ

paśyāmi sākṣival loke dehasyāsya viceṣṭanāt

19

arthakāmau parityajya viśoko vigatajvaraḥ

tṛṣṇā mohau tu saṃtyajya carāmi pṛthivīm imām

20

na mṛtyuto na cādharmān na lobhān na kutaś cana

pītāmṛtasyevātyantam iha cāmutra vābhayam

21

etad brahman vijānāmi mahat kṛtvā tapo 'vyayam

tena nārada saṃprāpto na māṃ śokaḥ prabādhate
obedience spiritual warefare sermon| piritual marriage
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 275