Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 284

Book 12. Chapter 284

The Mahabharata In Sanskrit


Book 12

Chapter 284

1

[पराषर]

एष धर्मविधिस तात गृहस्थस्य परकीर्तितः

तपस्विधिं तु वक्ष्यामि तन मे निगदतः शृणु

2

परायेन हि गृहस्थस्य ममत्वं नाम जायते

सङ्गागतं नरश्रेष्ठ भावैस तामसराजसैः

3

गृहाण्य आश्रित्य गावश च कषेत्राणि च धनानि च

दाराः पुत्राश च भृत्याश च भवन्तीह नरस्य वै

4

एवं तस्य परवृत्तस्य नित्यम एवानुपश्यतः

रागद्वेषौ विवर्धेते हय अनित्यत्वम अपश्यतः

5

रागद्वेषाभिभूतं च नरं दरव्यवशानुगम

मॊहजाता रतिर नाम समुपैति नराधिप

6

कृतार्थॊ भॊगतॊ भूत्वा स वै रतिपरायनः

लाभं गराम्यसुखाद अन्यं रतितॊ नानुपश्यति

7

ततॊ लॊभाभिभूतात्मा सङ्गाद वर्धयते जनम

पुष्ट्य अर्थं चैव तस्येह जनस्यार्थं चिकीर्षति

8

स जानन्न अपि चाकार्यम अर्थार्थं सेवते नरः

बाल सनेहपरीतात्मा तत कषयाच चानुतप्यते

9

ततॊ मानेन संपन्नॊ रक्षन्न आत्मपराजयम

करॊति येन भॊगी सयाम इति तस्माद विनश्यति

10

तपॊ हि बुद्धियुक्तानां शाश्वतं बरह्म दर्शनम

अन्विच्छतां शुभं कर्म नराणां तयजतां सुखम

11

सनेहायतन नाशाच च धननाशाच च पार्थिव

आधिव्याधि परतापाच च निर्वेदम उपगच्छति

12

निर्वेदाद आत्मसंबॊधः संबॊधाच छास्त्र दर्शनम

शास्त्रार्थदर्शनाद राजंस तप एवानुपश्यति

13

दुर्लभॊ हि मनुष्येन्द्र नरः परत्यवमर्शवान

यॊ वै परिय सुखे कषीणे तपः कर्तुं वयवस्यति

14

तपः सर्वगतं तात हीनस्यापि विधीयते

जितेन्द्रियस्य दान्तस्य सवर्गमार्गप्रदेशकम

15

परजापतिः परजाः पूर्वम असृजत तपसा विभुः

कव चित कव चिद वरतपरॊ वरतान्य आस्थाय पार्थिव

16

आदित्या वसवॊ रुद्रास तथैवाग्न्य अश्विमारुताः

विश्वेदेवास तथा साध्याः पितरॊ ऽथ मरुद्गणाः

17

यक्षराक्षस गन्धर्वाः सिद्धाश चान्ये दिवौकसः

संसिद्धास तपसा तात ये चान्ये सवर्गवासिनः

18

ये चादौ बरह्मणा सृष्टा बराह्मणास तपसा पुरा

ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा

19

मर्त्यलॊके च राजानॊ ये चान्ये गृहमेधिनः

महाकुलेषु दृश्यन्ते तत सर्वं तपसः फलम

20

कौशिकानि च वस्त्राणि शुभान्य आभरणानि च

वाहनासन यानानि सर्वं तत तपसः फलम

21

मनॊ ऽनुकूलाः परमदा रूपवत्यः सहस्रशः

वासः परासादपृष्ठे च तत सर्वं तपसः फलम

22

शयनानि च मुख्यानि भॊज्यानि विविधानि च

अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम

23

नाप्राप्यं तपसा किं चित तरैलॊक्ये ऽसमिन परंतप

उपभॊग परित्यागः फलान्य अकृतकर्मणाम

24

सुखितॊ दुःखितॊ वापि नरॊ लॊभं परित्यजेत

अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम

25

असंतॊषॊ ऽसुखायैव लॊभाद इन्द्रियविभ्रमः

ततॊ ऽसय नश्यति परज्ञा विद्येवाभ्यास वर्जिता

26

नष्ट परज्ञॊ यदा भवति तदा नयायं न पश्यति

तस्मात सुखक्षये पराप्ते पुमान उग्रं तपश चरेत

27

यद इष्टं तत सुखं पराहुर दवेष्यं दुःखम इहॊच्यते

कृताकृतस्य तपसः फलं पश्यस्व यादृशम

28

नित्यं भद्राणि पश्यन्ति विषयांश चॊपभुञ्जते

पराकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः

29

अप्रियाण्य अवमानांश च दुःखं बहुविधात्मकम

फलार्थी तत पथत्यक्तः पराप्नॊति विषयात्मकम

30

धर्मे तपसि दाने च विचिकित्सास्य जायते

स कृत्वा पापकान्य एव निरयं परतिपद्यते

31

सुखे तु वर्तमानॊ वै दुःखे वापि नरॊत्तम

सववृत्ताद यॊ न चलति शास्त्रचक्षुः स मानवः

32

इषुप्रपात मात्रं हि सपर्शयॊगे रतिः समृता

रसने दर्शने घराणे शरवणे च विशां पते

33

ततॊ ऽसय जायते तीव्रा वेदना तत कषयात पुनः

बुधा येन परशंसन्ति मॊक्षं सुखम अनुत्तमम

34

ततः फलार्थं चरति भवन्ति जयायसॊ गुणाः

धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते

35

अप्रयत्नागताः सेव्या गृहस्थैर विषयाः सदा

परयत्नेनॊपगम्यश च सवधर्म इति मे मतिः

36

मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम

धर्मक्रिया वियुक्तानाम अशक्त्या संवृतात्मनाम

37

करियमाणं यदा कर्म नाशं गच्छति मानुषम

तेषां नान्यद ऋते लॊके तपसः कर्म विद्यते

38

सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम

दाक्ष्येण हव्यकव्यार्थं सवधर्मं विचरेन नृप

39

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम

एवम आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम

1

[parāṣara]

eṣa dharmavidhis tāta gṛhasthasya prakīrtitaḥ

tapasvidhiṃ tu vakṣyāmi tan me nigadataḥ śṛu

2

prāyena hi gṛhasthasya mamatvaṃ nāma jāyate

saṅgāgataṃ naraśreṣṭha bhāvais tāmasarājasai

3

gṛhāṇy āśritya gāvaś ca kṣetrāṇi ca dhanāni ca

dārāḥ putrāś ca bhṛtyāś ca bhavantīha narasya vai

4

evaṃ tasya pravṛttasya nityam evānupaśyataḥ

rāgadveṣau vivardhete hy anityatvam apaśyata

5

rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam

mohajātā ratir nāma samupaiti narādhipa

6

kṛtārtho bhogato bhūtvā sa vai ratiparāyanaḥ

lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati

7

tato lobhābhibhūtātmā saṅgād vardhayate janam

puṣṭy arthaṃ caiva tasyeha janasyārthaṃ cikīrṣati

8

sa jānann api cākāryam arthārthaṃ sevate naraḥ

bāla snehaparītātmā tat kṣayāc cānutapyate

9

tato mānena saṃpanno rakṣann ātmaparājayam

karoti yena bhogī syām iti tasmād vinaśyati

10

tapo hi buddhiyuktānāṃ śāvataṃ brahma darśanam

anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham

11

snehāyatana nāśāc ca dhananāśāc ca pārthiva

ādhivyādhi pratāpāc ca nirvedam upagacchati

12

nirvedād ātmasaṃbodhaḥ saṃbodhāc chāstra darśanam

śāstrārthadarśanād rājaṃs tapa evānupaśyati

13

durlabho hi manuṣyendra naraḥ pratyavamarśavān

yo vai priya sukhe kṣīṇe tapaḥ kartuṃ vyavasyati

14

tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate

jitendriyasya dāntasya svargamārgapradeśakam

15

prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ

kva cit kva cid vrataparo vratāny āsthāya pārthiva

16

dityā vasavo rudrās tathaivāgny aśvimārutāḥ

viśvedevās tathā sādhyāḥ pitaro 'tha marudgaṇāḥ

17

yakṣarākṣasa gandharvāḥ siddhāś cānye divaukasaḥ

saṃsiddhās tapasā tāta ye cānye svargavāsina

18

ye cādau brahmaṇā sṛṣṭā brāhmaṇās tapasā purā

te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā

19

martyaloke ca rājāno ye cānye gṛhamedhinaḥ

mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam

20

kauśikāni ca vastrāṇi śubhāny ābharaṇāni ca

vāhanāsana yānāni sarvaṃ tat tapasaḥ phalam

21

mano 'nukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ

vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam

22

ayanāni ca mukhyāni bhojyāni vividhāni ca

abhipretāni sarvāṇi bhavanti kṛtakarmaṇām

23

nāprāpyaṃ tapasā kiṃ cit trailokye 'smin paraṃtapa

upabhoga parityāgaḥ phalāny akṛtakarmaṇām

24

sukhito duḥkhito vāpi naro lobhaṃ parityajet

avekṣya manasā śāstraṃ buddhyā ca nṛpasattama

25

asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ

tato 'sya naśyati prajñā vidyevābhyāsa varjitā

26

naṣṭa prajño yadā bhavati tadā nyāyaṃ na paśyati

tasmāt sukhakṣaye prāpte pumān ugraṃ tapaś caret

27

yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate

kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam

28

nityaṃ bhadrāṇi paśyanti viṣayāṃś copabhuñjate

prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapa

29

apriyāṇy avamānāṃś ca duḥkhaṃ bahuvidhātmakam

phalārthī tat pathatyaktaḥ prāpnoti viṣayātmakam

30

dharme tapasi dāne ca vicikitsāsya jāyate

sa kṛtvā pāpakāny eva nirayaṃ pratipadyate

31

sukhe tu vartamāno vai duḥkhe vāpi narottama

svavṛttād yo na calati śāstracakṣuḥ sa mānava

32

iṣuprapāta mātraṃ hi sparśayoge ratiḥ smṛtā

rasane darśane ghrāṇe śravaṇe ca viśāṃ pate

33

tato 'sya jāyate tīvrā vedanā tat kṣayāt punaḥ

budhā yena praśaṃsanti mokṣaṃ sukham anuttamam

34

tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ

dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate

35

aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā

prayatnenopagamyaś ca svadharma iti me mati

36

mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām

dharmakriyā viyuktānām aśaktyā saṃvṛtātmanām

37

kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam

teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate

38

sarvātmanā tu kurvīta gṛhasthaḥ karma niścayam

dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicaren nṛpa

39

yathā nadīnadāḥ sarve sāgare yānti saṃsthitam

evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitam
london polyglot bible| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 284