Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 292

Book 12. Chapter 292

The Mahabharata In Sanskrit


Book 12

Chapter 292

1

[वसिस्ठ]

एवम अप्रतिबुद्धत्वाद अबुद्धम अनुवर्तते

देहाद देहसहस्राणि तथा समभिपद्यते

2

तिर्यग्यॊनिसहस्रेषु कदा चिद देवतास्व अपि

उपपद्यति संयॊगाद गुणैः सह गुणक्षयात

3

मानुषत्वाद दिवं याति दिवॊ मानुष्यम एव च

मानुष्यान निरयस्थानम आनन्त्यं परतिपद्यते

4

कॊशकारॊ यथात्मानं कीतः समनुरुन्धति

सूत्रतन्तु गुणैर नित्यं तथायम अगुणॊ गुणैः

5

दवन्द्वम एति च निर्द्वन्द्वस तासु तास्व इह यॊनिषु

शीर्ष रॊगे ऽकषिरॊगे च दन्तशूले गल गरहे

6

जलॊदरे ऽरशसां रॊगे जवर गन्द विषूचिके

शवित्रे कुष्ठे ऽगनिदाहे च सिध्माप समारयॊर अपि

7

यानि चान्यानि दवन्द्वानि पराकृतानि शरीरिषु

उत्पद्यन्ते विचित्राणि तान्य एषाप्य अभिमन्यते

अभिमन्यत्य अभीमानात तथैव सुकृतान्य अपि

8

एकवासाश च दुर्वासाः शायी नित्यम अधस तथा

मन्दूक शायी च तथा वीरासन गतस तथा

9

चीरधारणम आकाशे शयनं सथानम एव च

इष्टका परस्तरे चैव कन्तक परस्तरे तथा

10

भस्म परस्तरशायी च भूमिशय्यानुलेपनः

वीर सथानाम्बुपङ्के च शयनं फलकेषु च

11

विविधासु च शय्यासु फलगृद्ध्यान्वितॊ ऽफलः

मुञ्ज मेखल नग्नत्वं कषौमकृष्णाजिनानि च

12

शानी वालपरीधानॊ वयाघ्रचर्म परिच्छदः

सिंहचर्म परीधानः पत्त वासास तथैव च

13

कीतका वसनश चैव चीरवासास तथैव च

वस्त्राणि चान्यानि बहून्य अभिमन्यत्य अबुद्धिमान

14

भॊजनानि विचित्राणि रत्नानि विविधानि च

एकवस्त्रान्तर आशित्वम एककालिक भॊजनम

15

चतुर्थास्तम कालश च सस्थ कालिक एव च

सॊ रात्रभॊजनश चैव तथैवास्ताह भॊजनः

16

सप्तरात्रदशाहारॊ दवादशाहार एव च

मासॊपवासी मूलाशी फलाहारस तथैव च

17

वायुभक्षॊ ऽमबुपिन्याक गॊमयादन एव च

गॊमूत्र भॊजनश चैव शाकपुष्पाद एव च

18

शैवाल भॊजनश चैव तथाचामेन वर्तयन

वर्तयञ शीर्णपर्णैश च परकीर्ण फलभॊजनः

19

विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया

चान्द्रायणानि विधिवल लिङ्गानि विविधानि च

20

चातुराश्रम्य पन्थानम आश्रयत्य आश्रमान अपि

उपासीनश च पासन्दान गुहाः शैलांस तथैव च

21

विविक्ताश च शिला छायास तथा परस्रवणानि च

विविधानि च जप्यानि विविधानि वरतानि च

22

नियमान सुविचित्रांश च विविधानि तपांसि च

यज्ञांश च विविधाकारान विधींश च विविधांस तथा

23

वनिक पथं दविज कषत्रं वैश्यशूद्रं तथैव च

दानं च विविधाकारं दीनान्ध कृपणेष्व अपि

24

अभिमन्यत्य असंबॊधात तथैव तरिविधान गुणान

सत्त्वं रजस तमश चैव धर्मार्थौ काम एव च

परकृत्यात्मानम एवात्मा एवं परविभजत्य उत

25

सवधाकार वसत कारौ सवाहाकारनमस्क्रियाः

याजन धयापनं दानं तथैवाहुः परतिग्रहम

यजनाध्ययने चैव यच चान्यद अपि किं चन

26

जन्ममृत्युविवादे च तथा विशसने ऽपि च

शुभाशुभमयं सर्वम एतद आहुः करिया पथम

27

परकृतिः कुरुते देवी महाप्रलयम एव च

दिवसान्ते गुणान एतान अभ्येत्यैकॊ ऽवतिष्ठति

28

रश्मिजालम इवादित्यस तत कालेन नियच्छति

एवम एषॊ ऽसकृत सर्वं करीदार्थम अहिमन्यते

29

आत्मरूप गुणान एतान विविधान हृदयप्रियान

एवम एव विकुर्वाणः सर्ग परलय कर्मणी

30

करियाक्रिया पथे रक्तस तरिगुणस तरिगुणातिगः

करियाक्रिया पथॊपेतस तथा तद इति मन्यते

31

एवं दवन्द्वान्य अथैतानि वर्तन्ते मम नित्यशः

ममैवैतानि जायन्ते बाधन्ते तानि माम इति

32

निस्तर्तव्यान्य अथैतानि सर्वाणीति नराधिप

मन्यते ऽयं हय अबुद्धित्वात तथैव सुकृतान्य अपि

33

भॊक्तव्यानि मयैतानि देवलॊकगतेन वै

इहैव चैनं भॊक्ष्यामि शुभाशुभफलॊदयम

34

सुखम एव च कर्तव्यं सकृत कृत्वा सुखं मम

यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति

35

भविष्यति च मे दुःखं कृतेनेहाप्य अनन्तकम

महद दुःखं हि मानुष्यं निरये चापि मज्जनम

36

निरयाच चापि मानुष्यं कालेनैष्याम्य अहं पुनः

मनुष्यत्वाच च देवत्वं देवत्वात पौरुषं पुनः

मनुष्यत्वाच च निरयं पर्यायेनॊपगच्छति

37

य एवं वेत्ति वै नित्यं निरात्मात्म गुणैर वृतः

तेन देवमनुष्येषु निरये चॊपपद्यते

38

ममत्वेनावृतॊ नित्यं तत्रैव परिवर्तते

सर्ग कॊति सहस्राणि मरणान्तासु मूर्तिषु

39

य एवं कुरुते कर्म शुभाशुभफलात्मकम

स एव फलम अश्नाति तरिषु लॊकेषु मूर्तिमान

40

परकृतिः कुरुते कर्म शुभाशुभफलात्मकम

परकृतिश च तद अश्नाति तरिषु लॊकेषु कामगा

41

तिर्यग्यॊनौ मनुष्यत्वे देवलॊके तथैव च

तरीणि सथानानि चैतानि जानीयात पराकृतानि ह

42

अलिङ्गां परकृतिं तव आहुर लिङ्गैर अनुमिमीमहे

तथैव पौरुषं लिङ्गम अनुमानाद धि पश्यति

43

स लिङ्गान्तरम आसाद्य पराकृतं लिङ्गम अव्रणम

वरणद्वाराण्य अधिष्ठाय कर्माण्य आत्मनि मन्यते

44

शरॊत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च

वाग आदीनि परवर्तन्ते गुणेष्व एव गुणैः सह

अहम एतानि वै कुर्वन ममैतानीन्द्रियाणि च

45

निरिन्द्रियॊ ऽभिमन्येत वरणवान अस्मि निर्व्रनः

अलिङ्गॊ लिङ्गम आत्मानम अकालः कालम आत्मनः

46

असत्त्वं सत्त्वम आत्मानम अतत्त्वं तत्त्वम आत्मनः

अमृत्युर मृत्युम आत्मानम अचरश चरम आत्मनः

47

अक्षेत्रः कषेत्रम आत्मानम असर्गः सर्गम आत्मनः

अतपास तप आत्मानम अगतिर गतिम आत्मनः

48

अभवॊ भवम आत्मानम अभयॊ भयम आत्मनः

अक्षरः कषरम आत्मानम अबुद्धिस तव अभिमन्यते

1

[vasisṭha]

evam apratibuddhatvād abuddham anuvartate

dehād dehasahasrāṇi tathā samabhipadyate

2

tiryagyonisahasreṣu kadā cid devatāsv api

upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt

3

mānuṣatvād divaṃ yāti divo mānuṣyam eva ca

mānuṣyān nirayasthānam ānantyaṃ pratipadyate

4

kośakāro yathātmānaṃ kītaḥ samanurundhati

sūtratantu guṇair nityaṃ tathāyam aguṇo guṇai

5

dvandvam eti ca nirdvandvas tāsu tāsv iha yoniṣu

śīrṣa roge 'kṣiroge ca dantaśūle gala grahe

6

jalodare 'rśasāṃ roge jvara ganda viṣūcike

śvitre kuṣṭhe 'gnidāhe ca sidhmāpa smārayor api

7

yāni cānyāni dvandvāni prākṛtāni śarīriṣu

utpadyante vicitrāṇi tāny eṣāpy abhimanyate

abhimanyaty abhīmānāt tathaiva sukṛtāny api

8

ekavāsāś ca durvāsāḥ śāyī nityam adhas tathā

mandūka śāyī ca tathā vīrāsana gatas tathā

9

cīradhāraṇam ākāśe śayanaṃ sthānam eva ca

iṣṭakā prastare caiva kantaka prastare tathā

10

bhasma prastaraśāyī ca bhūmiśayyānulepanaḥ

vīra sthānāmbupaṅke ca śayanaṃ phalakeṣu ca

11

vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ

muñja mekhala nagnatvaṃ kṣaumakṛṣṇjināni ca

12

ś
nī vālaparīdhāno vyāghracarma paricchadaḥ

siṃhacarma parīdhānaḥ patta vāsās tathaiva ca

13

kītakā vasanaś caiva cīravāsās tathaiva ca

vastrāṇi cānyāni bahūny abhimanyaty abuddhimān

14

bhojanāni vicitrāṇi ratnāni vividhāni ca

ekavastrāntar āśitvam ekakālika bhojanam

15

caturthāstama kālaś ca sastha kālika eva ca

so rātrabhojanaś caiva tathaivāstāha bhojana

16

saptarātradaśāhāro dvādaśāhāra eva ca

māsopavāsī mūlāśī phalāhāras tathaiva ca

17

vāyubhakṣo 'mbupinyāka gomayādana eva ca

gomūtra bhojanaś caiva śākapuṣpāda eva ca

18

aivāla bhojanaś caiva tathācāmena vartayan

vartayañ śīrṇaparṇaiś ca prakīrṇa phalabhojana

19

vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā

cāndrāyaṇāni vidhival liṅgāni vividhāni ca

20

cāturāśramya panthānam āśrayaty āśramān api

upāsīnaś ca pāsandān guhāḥ śailāṃs tathaiva ca

21

viviktāś ca śilā chāyās tathā prasravaṇāni ca

vividhāni ca japyāni vividhāni vratāni ca

22

niyamān suvicitrāṃś ca vividhāni tapāṃsi ca

yajñāṃś ca vividhākārān vidhīṃś ca vividhāṃs tathā

23

vanik pathaṃ dvija kṣatraṃ vaiśyaśūdraṃ tathaiva ca

dānaṃ ca vividhākāraṃ dīnāndha kṛpaṇeṣv api

24

abhimanyaty asaṃbodhāt tathaiva trividhān guṇān

sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca

prakṛtyātmānam evātmā evaṃ pravibhajaty uta

25

svadhākāra vasat kārau svāhākāranamaskriyāḥ

yājana dhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham

yajanādhyayane caiva yac cānyad api kiṃ cana

26

janmamṛtyuvivāde ca tathā viśasane 'pi ca

śubhāśubhamayaṃ sarvam etad āhuḥ kriyā patham

27

prakṛtiḥ kurute devī mahāpralayam eva ca

divasānte guṇān etān abhyetyaiko 'vatiṣṭhati

28

raśmijālam ivādityas tat kālena niyacchati

evam eṣo 'sakṛt sarvaṃ krīdārtham ahimanyate

29

tmarūpa guṇān etān vividhān hṛdayapriyān

evam eva vikurvāṇaḥ sarga pralaya karmaṇī

30

kriyākriyā pathe raktas triguṇas triguṇātigaḥ

kriyākriyā pathopetas tathā tad iti manyate

31

evaṃ dvandvāny athaitāni vartante mama nityaśaḥ

mamaivaitāni jāyante bādhante tāni mām iti

32

nistartavyāny athaitāni sarvāṇīti narādhipa

manyate 'yaṃ hy abuddhitvāt tathaiva sukṛtāny api

33

bhoktavyāni mayaitāni devalokagatena vai

ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam

34

sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama

yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati

35

bhaviṣyati ca me duḥkhaṃ kṛtenehāpy anantakam

mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam

36

nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ

manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ

manuṣyatvāc ca nirayaṃ paryāyenopagacchati

37

ya evaṃ vetti vai nityaṃ nirātmātma guṇair vṛtaḥ

tena devamanuṣyeṣu niraye copapadyate

38

mamatvenāvṛto nityaṃ tatraiva parivartate

sarga koti sahasrāṇi maraṇāntāsu mūrtiṣu

39

ya evaṃ kurute karma śubhāśubhaphalātmakam

sa eva phalam aśnāti triṣu lokeṣu mūrtimān

40

prakṛtiḥ kurute karma śubhāśubhaphalātmakam

prakṛtiś ca tad aśnāti triṣu lokeṣu kāmagā

41

tiryagyonau manuṣyatve devaloke tathaiva ca

trīṇi sthānāni caitāni jānīyāt prākṛtāni ha

42

aliṅgāṃ prakṛtiṃ tv āhur liṅgair anumimīmahe

tathaiva pauruṣaṃ liṅgam anumānād dhi paśyati

43

sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam

vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate

44

rotrādīni tu sarvāṇi pañca karmendriyāṇi ca

vāg ādīni pravartante guṇeṣv eva guṇaiḥ saha

aham etāni vai kurvan mamaitānīndriyāṇi ca

45

nirindriyo 'bhimanyeta vraṇavān asmi nirvranaḥ

aliṅgo liṅgam ātmānam akālaḥ kālam ātmana

46

asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ

amṛtyur mṛtyum ātmānam acaraś caram ātmana

47

akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ

atapās tapa ātmānam agatir gatim ātmana

48

abhavo bhavam ātmānam abhayo bhayam ātmanaḥ

akṣaraḥ kṣaram ātmānam abuddhis tv abhimanyate
absal ir| absal ir
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 292