Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 299

Book 12. Chapter 299

The Mahabharata In Sanskrit


Book 12

Chapter 299

1

[याज्नवल्क्य]

अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबॊध मे

पञ्च कल्पसहस्राणि दविगुणान्य अहर उच्यते

2

रात्रिर एतावती चास्य परतिबुद्धॊ नराधिप

सृजत्य ओषधिम एवाग्रे जीवनं सर्वदेहिनाम

3

ततॊ बरह्माणम असृजद धैरण्यान्द समुद्भवम

सा मूर्तिः सर्वभूतानाम इत्य एवम अनुशुश्रुम

4

संवत्सरम उषित्वान्दे निष्क्रम्य च महामुनिः

संदधे ऽरधं महीं कृत्स्नां दिवम अर्धं परजापतिः

5

दयावापृथिव्यॊर इत्य एष राजन वेदेषु पथ्यते

तयॊः शकलयॊर मध्यमाकाशम अकरॊत परभुः

6

एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः

दश कल्पसहस्राणि पादॊनान्य अहर उच्यते

रात्रिम एतावतीं चास्य पराहुर अध्यात्मचिन्तकाः

7

सृजत्य अहंकारम ऋषिर भूतं दिव्यात्मकं तथा

चतुरश चापरान पुत्रान देहात पूर्वं महान ऋषिः

ते वै पितृभ्यः पितरः शरूयन्ते राजसत्तम

8

देवाः पितॄणां च सुता देवैर लॊकाः समावृताः

चराचरा नरश्रेष्ठ इत्य एवम अनुशुश्रुम

9

परमेष्ठी तव अहंकारॊ ऽसृजद भूतानि पञ्चधा

पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम

10

एतस्यापि निशाम आहुस तृतीयम इह कुर्वतः

पञ्च कल्पसहस्राणि तावद एवाहर उच्यते

11

शब्दः सपर्शश च रूपं च रसॊ गन्धश च पञ्चमः

एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु

यैर आविष्टानि भूतानि अहन्य अहनि पार्थिव

12

अन्यॊन्यं सपृहयन्त्य एते अन्यॊन्यस्य हिते रताः

अन्यॊन्यम अभिमन्यन्ते अन्यॊन्यस्पर्धिनस तथा

13

ते वध्यमाना अन्यॊन्यं गुणैर हारिभिर अव्ययाः

इहैव परिवर्तन्ते तिर्यग्यॊनिप्रवेशिनः

14

तरीणि कल्पसहस्राणि एतेषाम अहर उच्यते

रत्रिर एतावती चैव मनसश च नराधिप

15

मनश चरति राजेन्द्र चरितं सर्वम इन्द्रियैः

न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति

16

चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा

मनसि वयाकुले चक्षुः पश्यन्न अपि न पश्यति

तथेन्द्रियाणि सर्वाणि पश्यन्तीत्य अभिचक्षते

17

मनस्य उपरते राजन्न इन्द्रियॊपरमॊ भवेत

न चेन्द्रियव्युपरमे मनस्य उपरमॊ भवेत

एवं मनः परधानानि इन्द्रियाणि विभावयेत

18

इन्द्रियाणां हि सर्वेषाम ईश्वरं मन उच्यते

एतद विशन्ति भूतानि सर्वाणीह महायशः

1

[yājnavalkya]

avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me

pañca kalpasahasrāṇi dviguṇāny ahar ucyate

2

rātrir etāvatī cāsya pratibuddho narādhipa

sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām

3

tato brahmāṇam asṛjad dhairaṇyānda samudbhavam

sā mūrtiḥ sarvabhūtānām ity evam anuśuśruma

4

saṃvatsaram uṣitvānde niṣkramya ca mahāmuniḥ

saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpati

5

dyāvāpṛthivyor ity eṣa rājan vedeṣu pathyate

tayoḥ śakalayor madhyamākāśam akarot prabhu

6

etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ

daśa kalpasahasrāṇi pādonāny ahar ucyate

rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ

7

sṛjaty ahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā

caturaś cāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ

te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama

8

devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ

carācarā naraśreṣṭha ity evam anuśuśruma

9

parameṣṭhī tv ahaṃkāro 'sṛjad bhūtāni pañcadhā

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam

10

etasyāpi niśām āhus tṛtīyam iha kurvataḥ

pañca kalpasahasrāṇi tāvad evāhar ucyate

11

abdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ

ete viśeṣā rājendra mahābhūteṣu pañcasu

yair āviṣṭāni bhūtāni ahany ahani pārthiva

12

anyonyaṃ spṛhayanty ete anyonyasya hite ratāḥ

anyonyam abhimanyante anyonyaspardhinas tathā

13

te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ

ihaiva parivartante tiryagyonipraveśina

14

trīṇi kalpasahasrāṇi eteṣām ahar ucyate

ratrir etāvatī caiva manasaś ca narādhipa

15

manaś carati rājendra caritaṃ sarvam indriyaiḥ

na cendriyāṇi paśyanti mana evātra paśyati

16

cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā

manasi vyākule cakṣuḥ paśyann api na paśyati

tathendriyāṇi sarvāṇi paśyantīty abhicakṣate

17

manasy uparate rājann indriyoparamo bhavet

na cendriyavyuparame manasy uparamo bhavet

evaṃ manaḥ pradhānāni indriyāṇi vibhāvayet

18

indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate

etad viśanti bhūtāni sarvāṇīha mahāyaśaḥ
anskrit text mahabharata| anskrit text mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 299