Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 300

Book 12. Chapter 300

The Mahabharata In Sanskrit


Book 12

Chapter 300

1

[या]

तत्त्वानां सर्ग संख्या च कालसंख्या तथैव च

मया परॊक्तानुपूर्व्येण संहारम अपि मे शृणु

2

यथा संहरते जन्तून ससर्ज च पुनः पुनः

अनादिनिधनॊ बरह्मा नित्यश चाक्षर एव च

3

अहः कषयम अथॊ बुद्ध्वा निशि सवप्नमनास तथा

चॊदयाम आस भवगान अव्यक्तॊ ऽहं कृतं नरम

4

ततः शतसहस्रांशुर अव्यक्तेनाभिचॊदितः

कृत्वा दवादशधात्मानम आदित्यॊ जवलद अग्निवत

5

चतुर्विधं परजा जालं निर्दहत्य आशु तेजसा

जराय्व अन्द सवेदजातम उद्भिज्जं च नराधिप

6

एतद उन्मेष मात्रेण विनिष्टं सथानु जङ्गमम

कूर्मपृष्ठसमा भूमिर भवत्य अथ समन्ततः

7

जगद दग्ध्वामित बलः केवलं जगतीं ततः

अम्भसा बलिना कषिप्रम आपूर्यत समन्ततः

8

ततः कालाग्निम आसाद्य तद अम्भॊ याति संक्षयम

विनस्ते ऽमभसि राजेन्द्र जाज्वलीत्य अनलॊ महा

9

तम अप्रमेयॊ ऽतिबलं जवलमानं विभावसुम

ऊष्मानं सर्वभूतानां सप्तार्चिषम अथाञ्जसा

10

भक्षयाम आस बलवान वायुर अस्तात्मकॊ बली

विचरन्न अमितप्राणस तिर्यग ऊर्ध्वम अधस तथा

11

तम अप्रतिबलं भीमम आकाशं गरसते ऽऽतमना

आकाशम अप्य अतिनदन मनॊ गरसति चारिकम

12

मनॊ गरसति सर्वात्मा सॊ ऽहंकारः परजापतिः

अहंकारं महान आत्मा भूतभव्य भविष्यवित

13

तम अप्य अनुपमात्मानं विश्वं शम्भः परजापतिः

अनिमा लघिमा पराप्तिर ईशानॊ जयॊतिर अव्ययः

14

सर्वतः पानि पादान्तः सर्वतॊ ऽकषिशिरॊमुखः

सर्वतः शरुतिमाँल लॊके सर्वम आवृत्य तिष्ठति

15

हृदयं सर्वभूतानां पर्वणॊ ऽङगुष्ठ मात्रकः

अनुग्रसत्य अनन्तं हि महात्मा विश्वम ईश्वरः

16

ततः समभवत सर्वम अक्षयाव्ययम अव्रणम

भूतभव्य मनुष्याणां सरष्टारम अनघं तथा

17

एषॊ ऽपययस ते राजेन्द्र यथावत परिभासितः

अध्यात्मम अधिभूतं च अधिदैवं च शरूयताम

1

[yā]

tattvānāṃ sarga saṃkhyā ca kālasaṃkhyā tathaiva ca

mayā proktānupūrvyeṇa saṃhāram api me śṛṇu

2

yathā saṃharate jantūn sasarja ca punaḥ punaḥ

anādinidhano brahmā nityaś cākṣara eva ca

3

ahaḥ kṣayam atho buddhvā niśi svapnamanās tathā

codayām āsa bhavagān avyakto 'haṃ kṛtaṃ naram

4

tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ

kṛtvā dvādaśadhātmānam ādityo jvalad agnivat

5

caturvidhaṃ prajā jālaṃ nirdahaty āśu tejasā

jarāyv anda svedajātam udbhijjaṃ ca narādhipa

6

etad unmeṣa mātreṇa viniṣṭaṃ sthānu jaṅgamam

kūrmapṛṣṭhasamā bhūmir bhavaty atha samantata

7

jagad dagdhvāmita balaḥ kevalaṃ jagatīṃ tataḥ

ambhasā balinā kṣipram āpūryata samantata

8

tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam

vinaste 'mbhasi rājendra jājvalīty analo mahā

9

tam aprameyo 'tibalaṃ jvalamānaṃ vibhāvasum

ūṣmānaṃ sarvabhūtānāṃ saptārciṣam athāñjasā

10

bhakṣayām āsa balavān vāyur astātmako balī

vicarann amitaprāṇas tiryag ūrdhvam adhas tathā

11

tam apratibalaṃ bhīmam ākāśaṃ grasate 'tmanā

ākāśam apy atinadan mano grasati cārikam

12

mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ

ahaṃkāraṃ mahān ātmā bhūtabhavya bhaviṣyavit

13

tam apy anupamātmānaṃ viśvaṃ śambhaḥ prajāpatiḥ

animā laghimā prāptir īśāno jyotir avyaya

14

sarvataḥ pāni pādāntaḥ sarvato 'kṣiśiromukhaḥ

sarvataḥ śrutimāṁl loke sarvam āvṛtya tiṣṭhati

15

hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭha mātrakaḥ

anugrasaty anantaṃ hi mahātmā viśvam īśvara

16

tataḥ samabhavat sarvam akṣayāvyayam avraṇam

bhūtabhavya manuṣyāṇāṃ sraṣṭāram anaghaṃ tathā

17

eṣo 'pyayas te rājendra yathāvat paribhāsitaḥ

adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām
robin hood's last name| robin hood's bay
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 300