Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 310

Book 12. Chapter 310

The Mahabharata In Sanskrit


Book 12

Chapter 310

1

[य]

कथं वयासस्य धर्मात्मा शुकॊ जज्ञे महातपः

सिधिं च परमां पराप्तस तन मे बरूहि पितामह

2

कस्यां चॊत्पादयाम आस शुकं वयासस तपॊधनः

न हय अस्य जननीं विद्म जन्म चाग्र्यं महात्मनः

3

कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः

यथा नान्यस्य लॊकास्मिन दवितीयस्येह कस्य चित

4

एतद इच्छाम्य अहं शरॊतुं विस्तरेण महाद्युते

न हि मे तृप्तिर अस्तीह शृण्वतॊ ऽमृतम उत्तमम

5

माहात्म्यम आत्मयॊगं च विज्ञानं च शुकस्य ह

यथावद आनुपूर्व्येण तन मे बरूहि पितामह

6

[भी]

न हायनैर न पलितैर न वित्तेन न बन्धुभिः

ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान

7

तपॊ मूलम इदं सर्वं यन मां पृच्छसि पाण्डव

तद इन्द्रियाणि संयम्य तपॊ भवति नान्यथा

8

इन्द्रियाणां परसङ्गेन दॊषम ऋच्छत्य असंशयम

संनियम्य तु तान्य एव सिद्धिं पराप्नॊति मानवः

9

अश्वमेध सहस्रस्य वाजपेयशतस्य च

यॊगस्य कलया तात न तुल्यं विद्यते फलम

10

अत्र ते वर्तयिष्यामि जन्म यॊगफलं यथा

शुकस्याग्र्यां गतिं चैव दुर्विदाम अकृतात्मभिः

11

मेरुशृङ्गे किल पुरा कर्णिकारवनायुते

विजहार महादेवॊ भिमैर भूतगणैर वृतः

12

शैलराजसुता चैव देवी तत्राभवत पुरा

तत्र दिव्यं तपस तेपे कृष्णद्वैपायनः परभुः

13

यॊगेनात्मानम आविश्य यॊगधर्मपरायनः

धारयन स तपस तेपे पुत्रार्थं कुरुसत्तम

14

अग्नेर भूमेर अपां वायॊर अन्तरिक्षस्य चाभिभॊ

वीर्येण संमितः पुत्रॊ मम भूयाद इति सम ह

15

संकल्पेनाथ सॊ ऽनेन दुष्प्रापेनाकृतात्मभिः

वरयाम आस देवेशम आस्थितस तप उत्तमम

16

अतिष्ठन मारुताहारः शतं किल सभाः परभुः

आराधयन महादेवं बहुरूपम उमापतिम

17

तत्र बरह्मर्षयश चैव सर्वे देवर्षयस तथा

लॊकपालाश च लॊकेशं साध्याश च वसुभिः सह

18

आदित्याश चैव रुद्राश च दिवाकरनिशाकरौ

मरुतॊ मारुतश चैव सागराः सरितस तथा

19

अश्विनौ देवगन्धर्वास तथा नारद पर्वतौ

विश्वावसुश च गन्धर्वः सिद्धाश चाप्सरसां गणाः

20

तत्र रुद्रॊ महादेवः कर्णिकारमयीं शुभाम

धारयाणः सरजं भाति जयॊत्स्नाम इव निशाकरः

21

तस्मिन दिव्ये वने रम्ये देवदेवर्षिसंकुले

आस्थितः परमं यॊगम ऋषिः पुत्रार्थम उद्यतः

22

न चास्य हीयते वर्णॊ न गलानिर उपजायते

तरयाणाम अपि लॊकानां तद अद्भुतम इवाभवत

23

जताश च तेजसा तस्य वैश्वानर शिखॊपमाः

परज्वलन्त्यः सम दृश्यन्ते युक्तस्यामित तेजसः

24

मार्कन्देयॊ हि भगवान एतद आख्यातवान मम

स देव चरितानीह कथयाम आस मे सदा

25

ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः

अग्निवर्णा जतास तात परकाशन्ते महात्मनः

26

एवंविधेन तपसा तस्य भक्त्या च भारत

महेश्वरः परसन्नात्मा चकार मनसा मतिम

27

उवाच चैनं भगवांस तर्यम्बकः परहसन्न इव

एवंविधस ते तनयॊ दवैपायन भविष्यति

28

यथा हय अग्निर यथा वायुर यथा भूमिर यथा जलम

यथा च खं तथा शुद्धॊ भविष्यति सुतॊ महान

29

तद्भावभावी तद बुद्धिस तद आत्मा तद अपाश्रयः

तेजसावृत्य लॊकांस तरीन यशः पराप्स्यति केवलम

1

[y]

kathaṃ vyāsasya dharmātmā śuko jajñe mahātapaḥ

sidhiṃ ca paramāṃ prāptas tan me brūhi pitāmaha

2

kasyāṃ cotpādayām āsa śukaṃ vyāsas tapodhanaḥ

na hy asya jananīṃ vidma janma cāgryaṃ mahātmana

3

kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ

yathā nānyasya lokāsmin dvitīyasyeha kasya cit

4

etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute

na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam

5

māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha

yathāvad ānupūrvyeṇa tan me brūhi pitāmaha

6

[bhī]

na hāyanair na palitair na vittena na bandhubhi

ayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān

7

tapo mūlam idaṃ sarvaṃ yan māṃ pṛcchasi pāṇḍava

tad indriyāṇi saṃyamya tapo bhavati nānyathā

8

indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam

saṃniyamya tu tāny eva siddhiṃ prāpnoti mānava

9

aśvamedha sahasrasya vājapeyaśatasya ca

yogasya kalayā tāta na tulyaṃ vidyate phalam

10

atra te vartayiṣyāmi janma yogaphalaṃ yathā

śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhi

11

meruśṛṅge kila purā karṇikāravanāyute

vijahāra mahādevo bhimair bhūtagaṇair vṛta

12

ailarājasutā caiva devī tatrābhavat purā

tatra divyaṃ tapas tepe kṛṣṇadvaipāyanaḥ prabhu

13

yogenātmānam āviśya yogadharmaparāyanaḥ

dhārayan sa tapas tepe putrārthaṃ kurusattama

14

agner bhūmer apāṃ vāyor antarikṣasya cābhibho

vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha

15

saṃkalpenātha so 'nena duṣprāpenākṛtātmabhiḥ

varayām āsa deveśam āsthitas tapa uttamam

16

atiṣṭhan mārutāhāraḥ śataṃ kila sabhāḥ prabhuḥ

ārādhayan mahādevaṃ bahurūpam umāpatim

17

tatra brahmarṣayaś caiva sarve devarṣayas tathā

lokapālāś ca lokeśaṃ sādhyāś ca vasubhiḥ saha

18

dityāś caiva rudrāś ca divākaraniśākarau

maruto mārutaś caiva sāgarāḥ saritas tathā

19

aśvinau devagandharvās tathā nārada parvatau

viśvāvasuś ca gandharvaḥ siddhāś cāpsarasāṃ gaṇāḥ

20

tatra rudro mahādevaḥ karṇikāramayīṃ śubhām

dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākara

21

tasmin divye vane ramye devadevarṣisaṃkule

āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyata

22

na cāsya hīyate varṇo na glānir upajāyate

trayāṇām api lokānāṃ tad adbhutam ivābhavat

23

jatāś ca tejasā tasya vaiśvānara śikhopamāḥ

prajvalantyaḥ sma dṛśyante yuktasyāmita tejasa

24

mārkandeyo hi bhagavān etad ākhyātavān mama

sa deva caritānīha kathayām āsa me sadā

25

tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ

agnivarṇā jatās tāta prakāśante mahātmana

26

evaṃvidhena tapasā tasya bhaktyā ca bhārata

maheśvaraḥ prasannātmā cakāra manasā matim

27

uvāca cainaṃ bhagavāṃs tryambakaḥ prahasann iva

evaṃvidhas te tanayo dvaipāyana bhaviṣyati

28

yathā hy agnir yathā vāyur yathā bhūmir yathā jalam

yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān

29

tadbhāvabhāvī tad buddhis tad ātmā tad apāśrayaḥ

tejasāvṛtya lokāṃs trīn yaśaḥ prāpsyati kevalam
the great endeavour rally| of luminant
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 310