Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 32

Book 12. Chapter 32

The Mahabharata In Sanskrit


Book 12

Chapter 32

1

[वैषम्पायन]

तूष्णींभूतं तु राजानं शॊचमानं युधिष्ठिरम

तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनॊ ऽबरवीत

2

परजानां पालनं धर्मॊ राज्ञां राजीवलॊचन

धर्मः परमाणं लॊकस्य नित्यं धर्मानुवर्तनम

3

अनुतिष्ठस्व वै राजन पितृपैतामहं पदम

बराह्मणेषु च यॊ धर्मः स नित्यॊ वेद निश्चितः

4

तत परमाणं परमाणानां शाश्वतं भरतर्षभ

तस्य धर्मस्य कृत्स्नस्य कषत्रियः परिरक्षिता

5

तथा यः परतिहन्त्य अस्य शासनं विषये नरः

स बाहुभ्यां विनिग्राह्यॊ लॊकयात्रा विघातकः

6

परमाणम अप्रमाणं यः कुर्यान मॊहवशं गतः

भृत्यॊ व यदि वा पुत्रस तपस्वी वापि कश चन

पापान सर्वैर उपायैस तान नियच्छेद घातयेत वा

7

अतॊ ऽनयथा वर्तमानॊ राजा पराप्नॊति किल्बिषम

धर्मं विनश्यमानं हि यॊ न रक्षेत स धर्महा

8

ते तवया धर्महन्तारॊ निहताः सपदानुगाः

सवधर्मे वर्तमानस तवं किं नु शॊचसि पाण्डव

राजा हि हन्याद दद्याच च परजा रक्षेच च धर्मतः

9

[युधिस्ठिर]

न ते ऽभिशङ्के वचनं यद बरवीषि तपॊधन

अपरॊक्षॊ हि तेधर्मः सर्वधर्मभृतां वर

10

मया हय अवध्या बहवॊ घातिता राज्यकारणात

तान्य अकार्याणि मे बरह्मन दनन्ति च तपन्ति च

11

[वयास]

ईश्वरॊ वा भवेत कर्ता पुरुषॊ वापि भारत

हठॊ वा वर्तते लॊके कर्म जं वा फलं समृतम

12

ईश्वरेण नियुक्ता हि साध्व असाधु च पार्थिव

कुर्वन्ति पुरुषाः कर्मफलम ईश्वर गामि तत

13

यथा हि पुरुषश छिन्द्याद वृक्षं परशुना वने

छेत्तुर एव भवेत पापं परशॊर न कथं चन

14

अथ वा तद उपादानात पराप्नुयुः कर्मणः फलम

दण्डशस्त्रकृतं पापं पुरुषे तन न विद्यते

15

न चैतद इष्टं कौन्तेय यद अन्येन फलं कृतम

पराप्नुयाद इति तस्माच च ईश्वरे तन निवेशय

16

अथ वा पुरुषः कर्ता कर्मणॊः शुभपापयॊः

न परं विद्यते तस्माद एवम अन्यच छुभं कुरु

17

न हि कश चित कव चिद राजन दिष्टात परतिनिवर्तते

दण्डशस्त्रकृतं पापं पुरुषे तन न विद्यते

18

यदि वा मन्यसे राजन हठे लॊकं परतिष्ठितम

एवम अप्य अशुभं कर्म न भूतं न भविष्यति

19

अथाभिपत्तिर लॊकस्य कर्तव्या शुभपापयॊः

अभिपन्नतमं लॊके राज्ञाम उद्यतदण्डनम

20

अथापि लॊके कर्माणि समावर्तन्त भारत

शुभाशुभफलं चेमे पराप्नुवन्तीति मे मतिः

21

एवं सत्यं शुभादेशं कर्मणस तत फलं धरुवम

तयज तद राजशार्दूल मैवं शॊके मनॊ कृथाः

22

सवधर्मे वर्तमानस्य सापवादे ऽपि भारत

एवम आत्मपरित्यागस तव राजन न शॊभनः

23

विहितानीह कौन्तेय परायश्चित्तानि कर्मिणाम

शरीरवांस तानि कुर्याद अशरीरः पराभवेत

24

तद राजञ जीवमानस तवं परायश्चित्तं चरिष्यसि

परायश्चित्तम अकृत्वा तु परेत्य तप्तासि भारत

1

[vaiṣampāyana]

tūṣṇībhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram

tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt

2

prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana

dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam

3

anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam

brāhmaṇeṣu ca yo dharmaḥ sa nityo veda niścita

4

tat pramāṇaṃ pramāṇānāṃ śāvataṃ bharatarṣabha

tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā

5

tathā yaḥ pratihanty asya śāsanaṃ viṣaye naraḥ

sa bāhubhyāṃ vinigrāhyo lokayātrā vighātaka

6

pramāṇam apramāṇaṃ yaḥ kuryān mohavaśaṃ gataḥ

bhṛtyo va yadi vā putras tapasvī vāpi kaś cana

pāpān sarvair upāyais tān niyacched ghātayeta vā

7

ato 'nyathā vartamāno rājā prāpnoti kilbiṣam

dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā

8

te tvayā dharmahantāro nihatāḥ sapadānugāḥ

svadharme vartamānas tvaṃ kiṃ nu śocasi pāṇḍava

rājā hi hanyād dadyāc ca prajā rakṣec ca dharmata

9

[yudhisṭhira]

na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana

aparokṣo hi tedharmaḥ sarvadharmabhṛtāṃ vara

10

mayā hy avadhyā bahavo ghātitā rājyakāraṇāt

tāny akāryāṇi me brahman dananti ca tapanti ca

11

[vyāsa]

īśvaro vā bhavet kartā puruṣo vāpi bhārata

haṭho vā vartate loke karma jaṃ vā phalaṃ smṛtam

12

ī
vareṇa niyuktā hi sādhv asādhu ca pārthiva

kurvanti puruṣāḥ karmaphalam īśvara gāmi tat

13

yathā hi puruṣaś chindyād vṛkṣaṃ paraśunā vane

chettur eva bhavet pāpaṃ paraśor na kathaṃ cana

14

atha vā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam

daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate

15

na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam

prāpnuyād iti tasmāc ca īśvare tan niveśaya

16

atha vā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ

na paraṃ vidyate tasmād evam anyac chubhaṃ kuru

17

na hi kaś cit kva cid rājan diṣṭāt pratinivartate

daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate

18

yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam

evam apy aśubhaṃ karma na bhūtaṃ na bhaviṣyati

19

athābhipattir lokasya kartavyā śubhapāpayoḥ

abhipannatamaṃ loke rājñām udyatadaṇḍanam

20

athāpi loke karmāṇi samāvartanta bhārata

śubhāśubhaphalaṃ ceme prāpnuvantīti me mati

21

evaṃ satyaṃ śubhādeśaṃ karmaṇas tat phalaṃ dhruvam

tyaja tad rājaśārdūla maivaṃ śoke mano kṛthāḥ

22

svadharme vartamānasya sāpavāde 'pi bhārata

evam ātmaparityāgas tava rājan na śobhana

23

vihitānīha kaunteya prāyaścittāni karmiṇām

śarīravāṃs tāni kuryād aśarīraḥ parābhavet

24

tad rājañ jīvamānas tvaṃ prāyaścittaṃ cariṣyasi

prāyaścittam akṛtvā tu pretya taptāsi bhārata
handjob clothed big tits clothed| handjob clothed big tits clothed
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 32