Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 320

Book 12. Chapter 320

The Mahabharata In Sanskrit


Book 12

Chapter 320

1

[भी]

इत्य एवम उक्त्वा वचनं बरह्मर्षिः सुमहातपः

परातिष्ठत शुकः सिद्धिं हित्वा लॊकांश चतुर्विधान

2

तमॊ हय अस्तविधं हित्वा जहौ पञ्च विधं रजः

ततः सत्त्वं जहौ धीमांस तद अद्भुतम इवाभवत

3

ततस तस्मिन पदे नित्ये निर्गुणे लिङ्गवर्जिते

बरह्मणि परत्यतिष्ठत स विधूमॊ ऽगनिर इव जवलन

4

उल्का पाता दिशां दाहा भूमिकम्पास तथैव च

परादुर्भूताः कषणे तस्मिंस तद अद्भुतम इवाभवत

5

दरुमाः शाखाश च मुमुचुः शिखराणि च पर्वताः

निर्घातशब्दैश च गिरिर हिमवान दीर्यतीव ह

6

न बभासे सहस्रांशुर न जज्वाल च पावकः

हरदाश च सरितश चैव चुक्षुभुः सागरास तथा

7

ववर्ष वासवस तॊयं रसवच च सुगन्धि च

ववौ समीरणश चापि दिव्यगन्धवहः शुचिः

8

स शृङ्गे ऽपरतिमे दिव्ये हिमवन मेरुसंभवे

संश्लिष्टे शवेतपीते दवे रुक्त रूप्यमये शुभे

9

शतयॊजनविस्तारे तिर्यग ऊर्ध्वं च भारत

उदीचीं दिशम आश्रित्य रुचिरे संददर्श ह

10

सॊ ऽविशङ्केन मनसा तथैवाभ्यपतच छुकः

ततः पर्वतशृङ्गे दवे सहसैव दविधाकृते

अदृश्येतां महाराज तद अद्भुतम इवाभवत

11

ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः

न च परतिजघानास्य स गतिं पर्वतॊत्तमः

12

ततॊ महान अभूच छब्दॊ दिवि सर्वदिवौकसाम

गन्धर्वाणाम ऋषीणां च ये च शैलनिवासिनः

13

दृष्ट्वा शुकम अतिक्रान्तं पर्वतं च दविधाकृतम

साधु साध्व इति तत्रासीन नादः सर्वत्र भारत

14

स पूज्यमानॊ देवैश च गन्धर्वैर ऋषिभिस तथा

यक्षराक्षस संघैश च विद्याधरगणैस तथा

15

दिव्यैः पुष्पैः समाकीर्णम अन्तरिक्षं समन्ततः

आसीत किल महाराज शुकाभिपतने तदा

16

ततॊ मन्दाकिनीं रम्याम उपरिष्टाद अभिव्रजन

शुकॊ ददर्श धर्मात्मा पुष्पित दरुमकाननाम

17

तस्यां करीदन्त्य अभिरताः सनान्ति चैवाप्सरॊ गणाः

शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः

18

तं परक्रमन्तम आज्ञाय पिता सनेहसमन्वितः

उत्तमां गतिम आस्थाय पृष्ठतॊ ऽनुससार ह

19

शुकस तु मारुताद ऊर्ध्वं गतिं कृत्वान्तरिक्षगाम

दर्शयित्वा परभावं सवं सर्वभूतॊ ऽभवत तदा

20

महायॊगगतिं तव अग्र्यां वयासॊत्थाय महातपः

निमेषान्तरमात्रेण शुकाभिपतनं ययौ

21

स ददर्श दविधाकृत्वा पर्वताग्रं शुकं गतम

शशंसुर ऋषयस तस्मै कर्म पुत्रस्य तत तदा

22

ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस तदा

सवयं पित्रा सवरेणॊच्चैस तरीँल लॊकान अनुनाद्य वै

23

शुकः सर्वगतॊ भूत्वा सर्वात्मा सर्वतॊ मुखः

परत्यभासत धर्मात्मा भॊः शब्देनानुनादयन

24

तत एकाक्षरं नादं भॊ इत्य एव समीरयन

परत्याहरञ जगत सर्वम उच्चैः सथावरजङ्गमम

25

ततः परभृति चाद्यापि शब्दान उच्चारितान पृथक

गिरिगह्वर पृष्ठेषु वयाजहार शुकं परति

26

अन्तर्हितः परभावं तु दर्शयित्वा शुकस तदा

गुणान संत्यज्य शब्दादीन पदम अध्यगमत परम

27

महिमानं तु तं दृष्ट्वा पुत्रस्यामित तेजसः

निषसाद गिरिप्रस्थे पुत्रम एवानुचिन्तयन

28

ततॊ मन्दाकिनी तीरे करीदन्तॊ ऽपसरसां गणाः

आसाद्य तम ऋषिं सर्वाः संभ्रान्ता गतचेतसः

29

जले निलिल्यिरे काश चित काश चिद गुल्मान परपेदिरे

वसनान्य आददुः काश चिद दृष्ट्वा तं मुनिसत्तमम

30

तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा

सक्तताम आत्मनश चैव परीतॊ ऽभूद वरीदितश च ह

31

तं देवगन्धर्ववृतॊ महर्षिगणपूजितः

पिनाक हस्तॊ भवगान अभ्यागच्छत शंकरः

32

तम उवाच महादेवः सान्त्वपूर्वम इदं वचः

पुत्रशॊकाभिसंतप्तं कृष्णद्वैपायनं तदा

33

अग्नेर भूमेर अपां वायॊर अन्तरिक्षस्य चैव ह

वीर्येण सदृशः पुत्रस तवया मत्तः पुरा वृतः

34

स तथा लक्षणॊ जातस तपसा तव संभृतः

मम चैव परभावेन बरह्मतेजॊमयः शुचिः

35

स गतिं परमां पराप्तॊ दुष्प्रापाम अजितेन्द्रियैः

दैवतैर अपि विप्रर्षे तं तवं किम अनुशॊचसि

36

यावत सथास्यन्ति गिरयॊ यावत सथास्यन्ति सागराः

तावत तवाक्षया कीर्तिः सपुत्रस्य भविष्यति

37

छायां सवपुत्र सदृशीं सर्वतॊ ऽनपगां सदा

दरक्ष्यसे तवं च लॊके ऽसमिन मत्प्रसादान महामुने

38

सॊ ऽनुनीतॊ भगवता सवयं रुद्रेण भारत

छाया पश्यन समावृत्तः स मुनिः परया मुदा

39

इति जन्म गतिश चैव शुकस्य भरतर्षभ

विस्तरेण मयाख्यातं यन मां तवं परिपृच्छसि

40

एतद आचस्त मे राजन देवर्षिर नारदः पुरा

वयासश चैव महायॊगी संजल्पेषु पदे पदे

41

इतिहासम इमं पुण्यं मॊक्षधर्मार्थसंहितम

धारयेद यः शम परः स गच्छेत परमां गतिम

1

[bhī]

ity evam uktvā vacanaṃ brahmarṣiḥ sumahātapaḥ

prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃś caturvidhān

2

tamo hy astavidhaṃ hitvā jahau pañca vidhaṃ rajaḥ

tataḥ sattvaṃ jahau dhīmāṃs tad adbhutam ivābhavat

3

tatas tasmin pade nitye nirguṇe liṅgavarjite

brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan

4

ulkā pātā diśāṃ dāhā bhūmikampās tathaiva ca

prādurbhūtāḥ kṣaṇe tasmiṃs tad adbhutam ivābhavat

5

drumāḥ śākhāś ca mumucuḥ śikharāṇi ca parvatāḥ

nirghātaśabdaiś ca girir himavān dīryatīva ha

6

na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ

hradāś ca saritaś caiva cukṣubhuḥ sāgarās tathā

7

vavarṣa vāsavas toyaṃ rasavac ca sugandhi ca

vavau samīraṇaś cāpi divyagandhavahaḥ śuci

8

sa śṛṅge 'pratime divye himavan merusaṃbhave

saṃśliṣṭe śvetapīte dve rukta rūpyamaye śubhe

9

atayojanavistāre tiryag ūrdhvaṃ ca bhārata

udīcīṃ diśam āśritya rucire saṃdadarśa ha

10

so 'viśaṅkena manasā tathaivābhyapatac chukaḥ

tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte

adṛśyetāṃ mahārāja tad adbhutam ivābhavat

11

tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ

na ca pratijaghānāsya sa gatiṃ parvatottama

12

tato mahān abhūc chabdo divi sarvadivaukasām

gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsina

13

dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam

sādhu sādhv iti tatrāsīn nādaḥ sarvatra bhārata

14

sa pūjyamāno devaiś ca gandharvair ṛṣibhis tathā

yakṣarākṣasa saṃghaiś ca vidyādharagaṇais tathā

15

divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ

āsīt kila mahārāja śukābhipatane tadā

16

tato mandākinīṃ ramyām upariṣṭād abhivrajan

śuko dadarśa dharmātmā puṣpita drumakānanām

17

tasyāṃ krīdanty abhiratāḥ snānti caivāpsaro gaṇāḥ

ś
nyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasa

18

taṃ prakramantam ājñāya pitā snehasamanvitaḥ

uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha

19

ukas tu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām

darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā

20

mahāyogagatiṃ tv agryāṃ vyāsotthāya mahātapaḥ

nimeṣāntaramātreṇa śukābhipatanaṃ yayau

21

sa dadarśa dvidhākṛtvā parvatāgraṃ śukaṃ gatam

śaśaṃsur ṛṣayas tasmai karma putrasya tat tadā

22

tataḥ śuketi dīrgheṇa śaikṣeṇākranditas tadā

svayaṃ pitrā svareṇoccais trīṁl lokān anunādya vai

23

ukaḥ sarvagato bhūtvā sarvātmā sarvato mukhaḥ

pratyabhāsata dharmātmā bhoḥ śabdenānunādayan

24

tata ekākṣaraṃ nādaṃ bho ity eva samīrayan

pratyāharañ jagat sarvam uccaiḥ sthāvarajaṅgamam

25

tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak

girigahvara pṛṣṭheṣu vyājahāra śukaṃ prati

26

antarhitaḥ prabhāvaṃ tu darśayitvā śukas tadā

guṇān saṃtyajya śabdādīn padam adhyagamat param

27

mahimānaṃ tu taṃ dṛṣṭvā putrasyāmita tejasaḥ

niṣasāda giriprasthe putram evānucintayan

28

tato mandākinī tīre krīdanto 'psarasāṃ gaṇāḥ

sādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasa

29

jale nililyire kāś cit kāś cid gulmān prapedire

vasanāny ādaduḥ kāś cid dṛṣṭvā taṃ munisattamam

30

tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā

saktatām ātmanaś caiva prīto 'bhūd vrīditaś ca ha

31

taṃ devagandharvavṛto maharṣigaṇapūjitaḥ

pināka hasto bhavagān abhyāgacchata śaṃkara

32

tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ

putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā

33

agner bhūmer apāṃ vāyor antarikṣasya caiva ha

vīryeṇa sadṛśaḥ putras tvayā mattaḥ purā vṛta

34

sa tathā lakṣaṇo jātas tapasā tava saṃbhṛtaḥ

mama caiva prabhāvena brahmatejomayaḥ śuci

35

sa gatiṃ paramāṃ prāpto duṣprāpām ajitendriyaiḥ

daivatair api viprarṣe taṃ tvaṃ kim anuśocasi

36

yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ

tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati

37

chāyāṃ svaputra sadṛśīṃ sarvato 'napagāṃ sadā

drakṣyase tvaṃ ca loke 'smin matprasādān mahāmune

38

so 'nunīto bhagavatā svayaṃ rudreṇa bhārata

chāyā paśyan samāvṛttaḥ sa muniḥ parayā mudā

39

iti janma gatiś caiva śukasya bharatarṣabha

vistareṇa mayākhyātaṃ yan māṃ tvaṃ paripṛcchasi

40

etad ācasta me rājan devarṣir nāradaḥ purā

vyāsaś caiva mahāyogī saṃjalpeṣu pade pade

41

itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam

dhārayed yaḥ śama paraḥ sa gacchet paramāṃ gatim
the mahabharata chapter summarie| the mahabharata chapter summarie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 320