Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 330

Book 12. Chapter 330

The Mahabharata In Sanskrit


Book 12

Chapter 330

1

[भगवान]

सूर्या चन्द्रमसौ शश्वत केशैर मे अंशुसंज्ञितैः

बॊधयंस तापयंश चैव जगद उत्तिष्ठतः पृथक

2

बॊधनात तापनाच चैव जगतॊ हर्षणं भवेत

अग्नीषॊम कृतैर एभिः कर्मभिः पाण्डुनन्दन

हृषीकेशॊ ऽहम ईशानॊ वरदॊ लॊकभावनः

3

इदॊपहूत यॊगेन हरे भागं करतुष्व अहम

वर्णश च मे हरिश्रेष्ठस तस्माद धरिर अहं समृतः

4

धाम सारॊ हि लॊकानाम ऋतं चैव विचारितम

ऋतधामा ततॊ विप्रैः सत्यश चाहं परकीर्तितः

5

नस्तां च धरणीं पूर्वम अविन्दं वै गुहा गताम

गॊविन्द इति मां देवा वाग भिः समभितुष्टुवुः

6

शिपिविष्टेति चाख्यायां हीनरॊमा च यॊ भवेत

तेनाविष्टं हि यत किं चिच छिपिविष्टं हि तत समृतम

7

यास्कॊ माम ऋषिर अव्यग्रॊ नैकयज्ञेषु गीतवान

शिपिविष्ट इति हय अस्माद गुह्य नाम धरॊ हय अहम

8

सतुत्वा मां शिपिविष्टेति यास्कॊ ऋषिर उदारधीः

मत्प्रसादाद अधॊ नस्तं निरुक्तम अभिजग्मिवान

9

न हि जातॊ न जाये ऽहं न जनिष्ये कदा चन

कषेत्रज्ञः सर्वभूतानां तस्माद अहम अजः समृतः

10

नॊक्तपूर्वं मया कषुद्रम अश्लीलं वा कदा चन

ऋता बरह्मसुता सा मे सत्या देवी सरस्वती

11

सच चासच चैव कौन्तेय मयावेशितम आत्मनि

पौष्करे बरह्म सदने सत्यं माम ऋषयॊ विदुः

12

सत्त्वान न चयुत पूर्वॊ ऽहं सत्त्वं वै विद्धि मत्कृतम

जन्मनीहाभवत सत्त्वं पौर्विकं मे धनञ्जय

13

निराशीः कर्म संयुक्तं सात्वतं मां परकल्पय

सात्वत जञानदृष्टॊ ऽहं सात्वतः सात्वतां पतिः

14

कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसॊ महान

कृष्णॊ वर्णश च मे यस्मात तस्मात कृष्णॊ ऽहम अर्जुन

15

मया संश्लेषिता भूमिर अद्भिर वयॊम च वायुना

वायुश च तेजसा सार्धं वैकुन्थत्वं ततॊ मम

16

निर्वानं परमं सौख्यं धर्मॊ ऽसौ पर उच्यते

तस्मान न चयुत पूर्वॊ ऽहम अच्युतस तेन कर्मणा

17

पृथिवी नभसी चॊभे विश्रुते विश्वलौकिके

तयॊः संधारणार्थं हि माम अधॊक्षजम अञ्जसा

18

निरुक्तं वेद विदुषॊ ये च शब्दार्थ चिन्तकाः

ते मां गायन्ति पराग्वंशे अधॊक्षज इति सथितिः

19

शब्द एकमतैर एष वयाहृतः परमर्षिभिः

नान्यॊ हय अधॊक्षजॊ लॊके ऋते नारायणं परभुम

20

घृतं ममार्चिषॊ लॊके जन्तूनां पराण धारणम

घृतार्चिर अहम अव्यग्रैर वेदज्ञैः परिकीर्तितः

21

तरयॊ हि धातवः खयाताः कर्मजा इति च समृताः

पित्तं शलेष्मा च वायुश च एष संघात उच्यते

22

एतैश च धार्यते जन्तुर एतैः कषीणैश च कषीयते

आयुर्वेदविदस तस्मात तरिधातुं मां परचक्षते

23

वृषॊ हि भगवान धर्मः खयातॊ लॊकेषु भारत

नैघन्तुक पदाख्यातं विद्धि मां वृषम उत्तमम

24

कपिर वराहः शरेष्ठश च धर्मश च वृष उच्यते

तस्माद वृषाकपिं पराह कश्यपॊ मां परजापतिः

25

न चादिं न मध्यं तथा नैव चान्तं; कदा चिद विदन्ते सुराश चासुराश च

अनाद्यॊ हय अमध्यस तथा चाप्य अनन्तः; परगीतॊ ऽहम ईशॊ विभुर लॊकसाक्षी

26

शुचीनि शरवणीयानि शृणॊमीह धनंजय

न च पापानि गृह्णामि ततॊ ऽहं वै शुचिश्रवः

27

एकशृङ्गः पुरा भूत्वा वराहॊ दिव्यदर्शनः

इमाम उद्धृतवान भूमिम एकशृङ्गस ततॊ हय अहम

28

तथैवासं तरिककुदॊ वाराहं रूपम आस्थितः

तरिककुत तेन विख्यातः शरीरस्य तु मापनात

29

विरिञ्च इति यः परॊक्तः कपिल जञानचिन्तकैः

स परजापतिर एवाहं चेतनात सर्वलॊककृत

30

विद्या सहायवन्तं माम आदित्यस्थं सनातनम

कपिलं पराहुर आचार्याः सांख्या निश्चित निश्चयाः

31

हिरण्यगर्भॊ दयुतिमान एष यश छन्दसि सतुतः

यॊगैः संपूज्यते नित्यं स एवाहं विभुः समृतः

32

एकविंशतिशाखं च ऋग्वेदं मां परचक्षते

सहस्रसाखं यत साम ये वै वेद विदॊ जनाः

गायन्त्य आरण्यके विप्रा मद्भक्तास ते ऽपि दुर्लभाः

33

सः पञ्चाशतम अस्तौ च सप्तत्रिंशतम इत्य उत

यस्मिञ शाखा यजुर्वेदे सॊ ऽहम आध्वर्यवे समृतः

34

पञ्च कल्पम अथर्वाणं कृत्याभिः परिबृंहितम

कल्पयन्ति हि मां विप्रा अथर्वाणविदस तथा

35

शाखा भेदाश च ये के चिद याश च शाखासु गीतयः

सवरवर्णसमुच्चाराः सर्वांस तान विद्धि मत्कृतान

36

यत तद धयशिरः पार्थ समुदेति वरप्रदम

सॊ ऽहम एवॊत्तरे भागे करमाक्षर विभागवित

37

रामादेशित मार्गेण मत्प्रसादान महात्मना

पाञ्चालेन करमः पराप्तस तस्माद भूतात सनातनात

बाभ्रव्य गॊत्रः स बभौ परथमः करमपारगः

38

नारायणाद वरं लब्ध्वा पराप्य यॊगम अनुत्तमम

करमं परनीय शिक्षां च परनयित्वा स गालवः

39

कन्दलीकॊ ऽथ राजा च बरह्मदत्तः परतापवान

जाती मरणजं दुःखं समृत्वा समृत्वा पुनः पुनः

सप्तजातिषु मुख्यत्वाद यॊगानां संपदं गतः

40

पुराहम आत्मजः पार्थ परथितः कारणान्तरे

धर्मस्य कुरुशार्दूल ततॊ ऽहं धर्मजः समृतः

41

नरनारायणौ पूर्वं तपस तेपतुर अव्ययम

धर्मयानं समारूढौ पर्वते गन्धमादने

42

तत कालसमयं चैव दक्षयज्ञॊ बभूव ह

न चैवाकल्पयद भागं दक्षॊ रुद्रस्य भारत

43

ततॊ दधीचि वचनाद दक्षयज्ञम अपाहरत

ससर्ज शूलं करॊधेन परज्वलन्तं मुहुर मुहुः

44

तच छूलं भस्मसात कृत्वा दक्षयज्ञं सविस्तरम

आवयॊः सहसागच्छद बदर्य आश्रमम अन्तिकात

वेगेन महता पार्थ पतन नारायणॊरसि

45

ततः सवतेजसाविष्टाः केशा नारायणस्य ह

बभूवुर मुञ्ज वर्णास तु ततॊ ऽहं मुञ्ज केशवान

46

तच च शूलं विनिर्धूतं हुंकारेण महात्मना

जगाम शंकर करं नारायण समाहतम

47

अथ रुद्र उपाधावत ताव ऋषी तपसान्वितौ

तत एनं समुद्धूतं कन्थे जग्राह पानिना

नारायणः स विश्वात्मा तेनास्य शिति कन्थता

48

अथ रुद्र विघातार्थम इषीकां जगृहे नरः

मन्त्रैश च संयुयॊजाशु सॊ ऽभवत परशुर महान

49

कषिप्तश च सहसा रुद्रे खन्दनं पराप्तवांस तदा

ततॊ ऽहं खन्द परशुः समृतः परशु खन्दनात

50

[अर्जुन]

अस्मिन उद्धे तु वार्ष्णेय तरैलॊक्यमथने तदा

जयं कः पराप्तवांस तत्र शंसैतन मे जनार्दन

51

[षरीभगवान]

तयॊः संलग्नयॊर युद्धे रुद्र नारायणात्मनॊः

उद्विग्नाः सहसा कृत्स्ना लॊकाः सर्वे ऽभवंस तदा

52

नागृह्णात पावकः शुभ्रं मखेषु सुहुतं हविः

वेदा न परतिभान्ति सम ऋषीणां भावितात्मनाम

53

देवान रजस तमश चैव समाविविशतुस तदा

वसुधा संचकम्पे ऽथ नभश च विपफाल ह

54

निष्प्रभानि च तेजांसि बरह्मा चैवासनाच चयुतः

अगाच छॊषं समुद्रश च हिमवांश च वयशीर्यत

55

तस्मिन्न एवं समुत्पन्ने निमित्ते पाण्डुनन्दन

बरह्मा वृतॊ देवगणैर ऋषिभिश च महात्मभिः

आजगामाशु तं देशं यत्र युद्धम अवर्तत

56

साञ्जलि परग्रहॊ भूत्वा चतुर्वक्त्रॊ निरुक्तगः

उवाच वचनं रुद्रं लॊकानाम अस्तु वै शिवम

नयस्यायुधानि विश्वेश जगतॊ हितकाम्यया

57

यद अक्षरम अथाव्यक्तम ईशं लॊकस्य भावनम

कूतस्थं कर्तृ निर्द्वन्द्वम अकर्तेति च यं विदुः

58

वयक्तभावगतस्यास्य एका मूर्तिर इयं शिवा

नरॊ नारायणश चैव जातौ धर्मकुलॊद्वहौ

59

तपसा महता युक्तौ देव शरेष्ठौ महाव्रतौ

अहं परसादजस तस्य कस्मिंश चित कारणान्तरे

तवं चैव करॊधजस तात पूर्वसर्गे सनातनः

60

मया च सार्धं वरदं विबुधैश च महर्षिभिः

परसादयाम आस ततॊ देवं नारायणं परभुम

61

बरह्मणा तव एवम उक्तस तु रुद्रः करॊधाग्निम उत्सृजन

परसादयाम आस ततॊ देवं नारयणं परभुम

शरणं च जगामाद्यं वरेण्यं वरदं हरिम

62

ततॊ ऽथ वरदॊ देवॊ जितक्रॊधॊ जितेन्द्रियः

परीतिमान अभवत तत्र रुद्रेण सह संगतः

63

ऋषिभिर बरह्मणा चैव विबुधैश च सुपूजितः

उवाच देवम ईशानम ईशः स जगतॊ हरिः

64

यस तवां वेत्ति स मां वेत्ति यस तवाम अनु स माम अनु

नावयॊर अन्तरं किं चिन मा ते भूद बुद्धिर अन्यथा

65

अद्य परभृति शरीवत्सः शूलाङ्कॊ ऽयं भवत्व अयम

मम पान्य अङ्कितश चापि शरीकन्थस तवं भविष्यसि

66

एवं लक्षणम उत्पाद्य परस्परकृतं तदा

सख्यं चैवातुलं कृत्वा रुद्रेण सहिताव ऋषी

तपस तेपतुर अव्यग्रौ विसृज्य तरिदिवौकसः

67

एष ते कथितः पार्थ नारायण जयॊ मृधे

नामानि चैव गुह्यानि निरुक्तानि च भारत

ऋषिभिः कथितानीह यानि संकीर्तितानि ते

68

एवं बहुविधै रूपैश चरामीह वसुंधरम

बरह्मलॊकं च कौन्तेय गॊलॊकं च सनातनम

मया तवं रक्षितॊ युद्धे महान्तं पराप्तवाञ जयम

69

यस तु ते सॊ ऽगरतॊ याति युद्धे संप्रत्युपस्थिते

तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम

70

कालः स एव कथितः करॊधजेति मया तव

निहतांस तेन वै पूर्वं हतवान असि वै रिपून

71

अप्रमेयप्रभावं तं देवदेवम उमापतिम

नमस्व देवं परयतॊ विश्वेशं हरम अव्ययम

1

[bhagavān]

sūryā candramasau śaśvat keśair me aṃśusaṃjñitaiḥ

bodhayaṃs tāpayaṃś caiva jagad uttiṣṭhataḥ pṛthak

2

bodhanāt tāpanāc caiva jagato harṣaṇaṃ bhavet

agnīṣoma kṛtair ebhiḥ karmabhiḥ pāṇḍunandana

hṛṣīkeśo 'ham īśāno varado lokabhāvana

3

idopahūta yogena hare bhāgaṃ kratuṣv aham

varṇaś ca me hariśreṣṭhas tasmād dharir ahaṃ smṛta

4

dhāma sāro hi lokānām ṛtaṃ caiva vicāritam

ṛtadhāmā tato vipraiḥ satyaś cāhaṃ prakīrtita

5

nastāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhā gatām

govinda iti māṃ devā vāg bhiḥ samabhituṣṭuvu

6

ipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet

tenāviṣṭaṃ hi yat kiṃ cic chipiviṣṭaṃ hi tat smṛtam

7

yāsko mām ṛṣir avyagro naikayajñeṣu gītavān

śipiviṣṭa iti hy asmād guhya nāma dharo hy aham

8

stutvā māṃ śipiviṣṭeti yāsko ṛṣir udāradhīḥ

matprasādād adho nastaṃ niruktam abhijagmivān

9

na hi jāto na jāye 'haṃ na janiṣye kadā cana

kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛta

10

noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadā cana

ṛtā brahmasutā sā me satyā devī sarasvatī

11

sac cāsac caiva kaunteya mayāveśitam ātmani

pauṣkare brahma sadane satyaṃ mām ṛṣayo vidu

12

sattvān na cyuta pūrvo 'haṃ sattvaṃ vai viddhi matkṛtam

janmanīhābhavat sattvaṃ paurvikaṃ me dhanañjaya

13

nirāśīḥ karma saṃyuktaṃ sātvataṃ māṃ prakalpaya

sātvata jñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ pati

14

kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān

kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo 'ham arjuna

15

mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā

vāyuś ca tejasā sārdhaṃ vaikunthatvaṃ tato mama

16

nirvānaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate

tasmān na cyuta pūrvo 'ham acyutas tena karmaṇā

17

pṛthivī nabhasī cobhe viśrute viśvalaukike

tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā

18

niruktaṃ veda viduṣo ye ca śabdārtha cintakāḥ

te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthiti

19

abda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ

nānyo hy adhokṣajo loke ṛte nārāyaṇaṃ prabhum

20

ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇa dhāraṇam

ghṛtārcir aham avyagrair vedajñaiḥ parikīrtita

21

trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ

pittaṃ śleṣmā ca vāyuś ca eṣa saṃghāta ucyate

22

etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate

āyurvedavidas tasmāt tridhātuṃ māṃ pracakṣate

23

vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata

naighantuka padākhyātaṃ viddhi māṃ vṛṣam uttamam

24

kapir varāhaḥ śreṣṭhaś ca dharmaś ca vṛṣa ucyate

tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpati

25

na cādiṃ na madhyaṃ tathā naiva cāntaṃ; kadā cid vidante surāś cāsurāś ca

anādyo hy amadhyas tathā cāpy anantaḥ; pragīto 'ham īśo vibhur lokasākṣī

26

ucīni śravaṇīyāni śṛṇomīha dhanaṃjaya

na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśrava

27

ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ

imām uddhṛtavān bhūmim ekaśṛṅgas tato hy aham

28

tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ

trikakut tena vikhyātaḥ śarīrasya tu māpanāt

29

viriñca iti yaḥ proktaḥ kapila jñānacintakaiḥ

sa prajāpatir evāhaṃ cetanāt sarvalokakṛt

30

vidyā sahāyavantaṃ mām ādityasthaṃ sanātanam

kapilaṃ prāhur ācāryāḥ sāṃkhyā niścita niścayāḥ

31

hiraṇyagarbho dyutimān eṣa yaś chandasi stutaḥ

yogaiḥ saṃpūjyate nityaṃ sa evāhaṃ vibhuḥ smṛta

32

ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate

sahasrasākhaṃ yat sāma ye vai veda vido janāḥ

gāyanty āraṇyake viprā madbhaktās te 'pi durlabhāḥ

33

saḥ pañcāśatam astau ca saptatriṃśatam ity uta

yasmiñ śākhā yajurvede so 'ham ādhvaryave smṛta

34

pañca kalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam

kalpayanti hi māṃ viprā atharvāṇavidas tathā

35

ś
khā bhedāś ca ye ke cid yāś ca śākhāsu gītayaḥ

svaravarṇasamuccārāḥ sarvāṃs tān viddhi matkṛtān

36

yat tad dhayaśiraḥ pārtha samudeti varapradam

so 'ham evottare bhāge kramākṣara vibhāgavit

37

rāmādeśita mārgeṇa matprasādān mahātmanā

pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt

bābhravya gotraḥ sa babhau prathamaḥ kramapāraga

38

nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam

kramaṃ pranīya śikṣāṃ ca pranayitvā sa gālava

39

kandalīko 'tha rājā ca brahmadattaḥ pratāpavān

jātī maraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ

saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gata

40

purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare

dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛta

41

naranārāyaṇau pūrvaṃ tapas tepatur avyayam

dharmayānaṃ samārūḍhau parvate gandhamādane

42

tat kālasamayaṃ caiva dakṣayajño babhūva ha

na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata

43

tato dadhīci vacanād dakṣayajñam apāharat

sasarja śūlaṃ krodhena prajvalantaṃ muhur muhu

44

tac chūlaṃ bhasmasāt kṛtvā dakṣayajñaṃ savistaram

āvayoḥ sahasāgacchad badary āśramam antikāt

vegena mahatā pārtha patan nārāyaṇorasi

45

tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha

babhūvur muñja varṇās tu tato 'haṃ muñja keśavān

46

tac ca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā

jagāma śaṃkara karaṃ nārāyaṇa samāhatam

47

atha rudra upādhāvat tāv ṛṣī tapasānvitau

tata enaṃ samuddhūtaṃ kanthe jagrāha pāninā

nārāyaṇaḥ sa viśvātmā tenāsya śiti kanthatā

48

atha rudra vighātārtham iṣīkāṃ jagṛhe naraḥ

mantraiś ca saṃyuyojāśu so 'bhavat paraśur mahān

49

kṣiptaś ca sahasā rudre khandanaṃ prāptavāṃs tadā

tato 'haṃ khanda paraśuḥ smṛtaḥ paraśu khandanāt

50

[arjuna]

asmin uddhe tu vārṣṇeya trailokyamathane tadā

jayaṃ kaḥ prāptavāṃs tatra śaṃsaitan me janārdana

51

[
rībhagavān]

tayoḥ saṃlagnayor yuddhe rudra nārāyaṇātmanoḥ

udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃs tadā

52

nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ

vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām

53

devān rajas tamaś caiva samāviviśatus tadā

vasudhā saṃcakampe 'tha nabhaś ca vipaphāla ha

54

niṣprabhāni ca tejāṃsi brahmā caivāsanāc cyutaḥ

agāc choṣaṃ samudraś ca himavāṃś ca vyaśīryata

55

tasminn evaṃ samutpanne nimitte pāṇḍunandana

brahmā vṛto devagaṇair ṛṣibhiś ca mahātmabhiḥ

ājagāmāśu taṃ deśaṃ yatra yuddham avartata

56

sāñjali pragraho bhūtvā caturvaktro niruktagaḥ

uvāca vacanaṃ rudraṃ lokānām astu vai śivam

nyasyāyudhāni viśveśa jagato hitakāmyayā

57

yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam

kūtasthaṃ kartṛ nirdvandvam akarteti ca yaṃ vidu

58

vyaktabhāvagatasyāsya ekā mūrtir iyaṃ śivā

naro nārāyaṇaś caiva jātau dharmakulodvahau

59

tapasā mahatā yuktau deva śreṣṭhau mahāvratau

ahaṃ prasādajas tasya kasmiṃś cit kāraṇāntare

tvaṃ caiva krodhajas tāta pūrvasarge sanātana

60

mayā ca sārdhaṃ varadaṃ vibudhaiś ca maharṣibhiḥ

prasādayām āsa tato devaṃ nārāyaṇaṃ prabhum

61

brahmaṇā tv evam uktas tu rudraḥ krodhāgnim utsṛjan

prasādayām āsa tato devaṃ nārayaṇaṃ prabhum

śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim

62

tato 'tha varado devo jitakrodho jitendriyaḥ

prītimān abhavat tatra rudreṇa saha saṃgata

63

ibhir brahmaṇā caiva vibudhaiś ca supūjitaḥ

uvāca devam īśānam īśaḥ sa jagato hari

64

yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu

nāvayor antaraṃ kiṃ cin mā te bhūd buddhir anyathā

65

adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatv ayam

mama pāny aṅkitaś cāpi śrīkanthas tvaṃ bhaviṣyasi

66

evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā

sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāv ṛṣī

tapas tepatur avyagrau visṛjya tridivaukasa

67

eṣa te kathitaḥ pārtha nārāyaṇa jayo mṛdhe

nāmāni caiva guhyāni niruktāni ca bhārata

ibhiḥ kathitānīha yāni saṃkīrtitāni te

68

evaṃ bahuvidhai rūpaiś carāmīha vasuṃdharam

brahmalokaṃ ca kaunteya golokaṃ ca sanātanam

mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñ jayam

69

yas tu te so 'grato yāti yuddhe saṃpratyupasthite

taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam

70

kālaḥ sa eva kathitaḥ krodhajeti mayā tava

nihatāṃs tena vai pūrvaṃ hatavān asi vai ripūn

71

aprameyaprabhāvaṃ taṃ devadevam umāpatim

namasva devaṃ prayato viśveśaṃ haram avyayam
enclosed and enchaned garden which| enclosed garden decor
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 330