Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 331

Book 12. Chapter 331

The Mahabharata In Sanskrit


Book 12

Chapter 331

1

[जनमेजय]

बरह्मन सुमहद आख्यानं भवता परिकीर्तितम

यच छरुत्वा मुनयः सर्वे विस्मयं परमं गताः

2

इदं शतसहस्राद धि भारताख्यान विस्तरात

आमथ्य मतिमन्थेन जञानॊदधिम अनुत्तमम

3

नव नीतं यथा दध्नॊ मलयाच चन्दनं यथा

आरण्यकं च वेदेभ्य ओषधिभ्यॊ ऽमृतं यथा

4

समुद्धृतम इदं बरह्मन कथामृतम अनुत्तमम

तपॊ निधे तवयॊक्तं हि नारायण कथाश्रयम

5

स हीशॊ भगवान देवः सर्वभूतात्मभावनः

अहॊ नारायणं तेजॊ दुर्दर्शं दविजसत्तम

6

यत्राविशन्ति कल्पान्ते सर्वे बरह्मादयः सुराः

ऋषयश च सगन्धर्वा यच च किं चिच चराचरम

न ततॊ ऽसति परं मन्ये पावनं दिवि चेह च

7

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम

न तथा फलदं चापि नारायण कथा यथा

8

सर्वथा पाविताः समेह शरुत्वेमाम आदितः कथाम

हरेर विश्वेश्वरस्येह सर्वपापप्रनाशनीम

9

न चित्रं कृतवांस तत्र यद आर्यॊ मे धनंजयः

वासुदेवसहायॊ यः पराप्तवाञ जयम उत्तमम

10

न चास्य किं चिद अप्राप्यं मन्ये लॊकेष्व अपि तरिषु

तरिलॊक्य नाथॊ विष्णुः स यस्यासीत साह्यकृत सखा

11

धन्याश च सर्व एवासन बरह्मंस ते मम पूर्वकाः

हिताय शरेयसे चैव येषाम आसीज जनार्दनः

12

तपसापि न दृश्यॊ हि भगवाँल लॊकपूजितः

यं दृष्टवन्तं ते साक्षाच छरीवत्साङ्क विभूसनम

13

तेभ्यॊ धन्यतरश चैव नारदः परमेष्ठिजः

न चाल्पतेजसम ऋषिं वेद्मि नारदम अव्ययम

शवेतद्वीपं समासाद्य येन दृष्टः सवयं हरिः

14

देवप्रसादानुगतं वयक्तं तत तस्य दर्शनम

यद दृष्टवांस तदा देवम अनिरुद्ध तनौ सथितम

15

बदरीम आश्रमं यत तु नारदः पराद्रवत पुनः

नरनारायणौ दरष्टुं किं नु तत कारणं मुने

16

शवेतद्वीपान निवृत्तश च नारदः परमेष्ठिजः

बदरीम आश्रमं पराप्य समागम्य च ताव ऋषी

17

कियन्तं कालम अवसत काः कथाः पृष्टवांश च सः

शवेतद्वीपाद उपावृत्ते तस्मिन वा सुमहात्मनि

18

किम अब्रूतां महात्मानौ नरनारायणाव ऋषी

तद एतन मे यथातत्त्वं सर्वम आख्यातुम अर्हसि

19

[वैषम्पायन]

नमॊ भगवते तस्मै वयासायामित तेजसे

यस्य परसादाद वक्ष्यामि नारायण कथाम इमाम

20

पराप्य शवेतं महाद्वीपं दृष्टवान हरिम अव्ययम

निवृत्तॊ नारदॊ राजंस तरसा मेरुम आगमत

हृदयेनॊद्वहन भारं यद उक्तं परमात्मना

21

पश्चाद अस्याभवद राजन्न आत्मनः साध्वसं महत

यद गत्वा दूरम अध्वानं कषेमी पुनर इहागतः

22

ततॊ मेरॊः परचक्राम पर्वतं गन्धमादनम

निपपात च खात तूर्णं विशालां बदरीम अनु

23

ततः स ददृशे देवौ पुराणाव ऋषिसत्तमौ

तपश चरन्तौ सुमहद आत्मनिष्ठौ महाव्रतौ

24

तेजसाभ्यधिकौ सूर्यात सर्वलॊकविरॊचनात

शरीवत्स लक्षणौ पूज्यौ जता मन्दल धारिणौ

25

जालपादभुजौ तौ तु पादयॊश चक्रलक्षणौ

वयूधॊरस्कौ दीर्घभुजौ तथा मुष्क चतुष्किनौ

26

षष्टिदन्ताव अष्ट दंष्ट्रौ मेघौघसदृशस्वनौ

सवास्यौ पृथु ललातौ च सुहनू सुभ्रु नासिकौ

27

आतपत्रेण सदृशे शिरसी देवयॊस तयॊः

एवं लक्षणसंपन्नौ महापुरुष संज्ञितौ

28

तौ दृष्ट्वा नारदॊ हृष्टस ताभ्यां च परतिपूजितः

सवागतेनाभिभास्याथ पृष्टश चानामयं तदा

29

बभूवान्तर्गतम अतिनिरीक्ष्य पुरुषॊत्तमौ

सदॊ गतास तत्र ये वै सर्वभूतनमस्कृताः

30

शवेतदीपे मया दृष्टास तादृशाव ऋषिसत्तमौ

इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम

उपॊपविविशे तत्र पीथे कुश मये शुभे

31

ततस तौ तपसां वासौ यशसां तेजसाम अपि

ऋषी शम दमॊपेतौ कृत्वा पूर्वाह्निकं विधिम

32

पश्चान नारदम अव्यग्रौ पाद्यार्घ्याभ्यां परपूज्य च

पीथयॊश चॊपविष्टौ तौ कृतातिथ्याह्निकौ नृप

33

तेषु तत्रॊपविष्टेषु स देशॊ ऽभिव्यराजत

आज्याहुति महाज्वालैर यज्ञवातॊ ऽगनिभिर यथा

34

अथ नारायणस तत्र नारदं वाक्यम अब्रवीत

सुखॊपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम

35

अपीदानीं स भगवान परमात्मा सनातनः

शवेतदीपे तवया दृष्ट आवयॊः परकृतिः परा

36

[नारद]

दृष्टॊ मे पुरुषः शरीमान विश्वरूपधरॊ ऽवययः

सर्वे हि लॊकास तत्र सथास तथा देवाः सहर्षिभिः

अद्यापि चैनं पश्यामि युवां पश्यन सनातनौ

37

यैर लक्षणैर उपेतः स हरिर अव्यक्तरूपधृक

तैर लक्षणैर उपेतौ हि वयक्तरूपधरौ युवाम

38

दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः

इह चैवागतॊ ऽसम्य अद्य विसृष्टः परमात्मना

39

कॊ हि नाम भवेत तस्य तेजसा यशसा शरिया

सदृशस तरिषु लॊकेषु ऋते धर्मात्मजौ युवाम

40

तेन मे कथितं पूर्वं नाम कषेत्रज्ञसंज्ञितम

परादुर्भावाश च कथिता भविष्यन्ति हि ये यथा

41

तत्र ये पुरुषाः शवेताः पञ्चेन्द्रिय विवर्जिताः

रतिबुद्धाश च ते सर्वे भक्ताश च पुरुषॊत्तमम

42

ते ऽरचयन्ति सदा देवं तैः सार्धं रमते च सः

परिय भक्तॊ हि भगवान परमात्मा दविज परियः

43

रमते सॊ ऽरच्यमानॊ हि सदा भागवत परियः

विश्वभुक सर्वगॊ देवॊ बान्धवॊ भक्त वत्सलः

स कर्ता कारणं चैव कार्यं चातिबल दयुतिः

44

तपसा यॊज्य सॊ ऽऽतमानं शवेतद्वीपात परं हि यत

तेज इत्य अभिविख्यातं सवयं भासावभासितम

45

शान्तिः सा तरिषु लॊकेषु सिद्धानां भावितात्मनाम

एतया शुभया बुद्ध्या नैष्ठिकं वरतम आस्थितः

46

न तत्र सूर्यस तपति न सॊमॊ ऽभिविराजते

न वायुर वाति देवेशे तपश चरति दुश्चरम

47

वेदीम अस्ततलॊत्सेधां भूमाव आस्थाय विश्वभुक

एकपादस्थितॊ देव ऊर्ध्वबाहुर उदङ मुखः

साङ्गान आवर्तयन वेदांस तपस तेपे सुदुश्चरम

48

यद बरह्मा ऋषयश चैव सवयं पशुपतिश च यत

शेषाश च विबुधश्रेष्ठा दैत्यदानवराक्षसाः

49

नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश च ये

हव्यं कव्यं च सततं विधिपूर्वं परयुञ्जते

कृत्स्नं तत तस्य देवस्य चरणाव उपतिष्ठति

50

याः करियाः संप्रयुक्तास तु एकान्तगतबुद्धिभिः

ताः सर्वाः शिरसा देवः परतिगृह्णाति वै सवयम

51

न तस्यान्यः परियतरः परतिबुद्धैर महात्मभिः

विद्यते तरिषु लॊकेषु ततॊ ऽसम्य ऐकान्तिकं गतः

इह चैवागतस तेन विसृष्टः परमात्मना

52

एवं मे भगवान देवः सवयम आख्यातवान हरिः

आसिष्ये तत्परॊ भूत्वा युवाभ्यां सह नित्यशः

1

[janamejaya]

brahman sumahad ākhyānaṃ bhavatā parikīrtitam

yac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ

2

idaṃ śatasahasrād dhi bhāratākhyāna vistarāt

āmathya matimanthena jñānodadhim anuttamam

3

nava nītaṃ yathā dadhno malayāc candanaṃ yathā

āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā

4

samuddhṛtam idaṃ brahman kathāmṛtam anuttamam

tapo nidhe tvayoktaṃ hi nārāyaṇa kathāśrayam

5

sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ

aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama

6

yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ

ayaś ca sagandharvā yac ca kiṃ cic carācaram

na tato 'sti paraṃ manye pāvanaṃ divi ceha ca

7

sarvāśramābhigamanaṃ sarvatīrthāvagāhanam

na tathā phaladaṃ cāpi nārāyaṇa kathā yathā

8

sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām

harer viśveśvarasyeha sarvapāpapranāśanīm

9

na citraṃ kṛtavāṃs tatra yad āryo me dhanaṃjayaḥ

vāsudevasahāyo yaḥ prāptavāñ jayam uttamam

10

na cāsya kiṃ cid aprāpyaṃ manye lokeṣv api triṣu

trilokya nātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā

11

dhanyāś ca sarva evāsan brahmaṃs te mama pūrvakāḥ

hitāya śreyase caiva yeṣām āsīj janārdana

12

tapasāpi na dṛśyo hi bhagavāṁl lokapūjitaḥ

yaṃ dṛṣṭavantaṃ te sākṣāc chrīvatsāṅka vibhūsanam

13

tebhyo dhanyataraś caiva nāradaḥ parameṣṭhijaḥ

na cālpatejasam ṛṣiṃ vedmi nāradam avyayam

śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hari

14

devaprasādānugataṃ vyaktaṃ tat tasya darśanam

yad dṛṣṭavāṃs tadā devam aniruddha tanau sthitam

15

badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ

naranārāyaṇau draṣṭuṃ kiṃ nu tat kāraṇaṃ mune

16

vetadvīpān nivṛttaś ca nāradaḥ parameṣṭhijaḥ

badarīm āśramaṃ prāpya samāgamya ca tāv ṛṣī

17

kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃś ca saḥ

śvetadvīpād upāvṛtte tasmin vā sumahātmani

18

kim abrūtāṃ mahātmānau naranārāyaṇāv ṛṣī

tad etan me yathātattvaṃ sarvam ākhyātum arhasi

19

[vaiṣampāyana]

namo bhagavate tasmai vyāsāyāmita tejase

yasya prasādād vakṣyāmi nārāyaṇa kathām imām

20

prāpya śvetaṃ mahādvīpaṃ dṛṣṭavān harim avyayam

nivṛtto nārado rājaṃs tarasā merum āgamat

hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā

21

paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat

yad gatvā dūram adhvānaṃ kṣemī punar ihāgata

22

tato meroḥ pracakrāma parvataṃ gandhamādanam

nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu

23

tataḥ sa dadṛśe devau purāṇāv ṛṣisattamau

tapaś carantau sumahad ātmaniṣṭhau mahāvratau

24

tejasābhyadhikau sūryāt sarvalokavirocanāt

śrīvatsa lakṣaṇau pūjyau jatā mandala dhāriṇau

25

jālapādabhujau tau tu pādayoś cakralakṣaṇau

vyūdhoraskau dīrghabhujau tathā muṣka catuṣkinau

26

aṣṭidantāv aṣṭa daṃṣṭrau meghaughasadṛśasvanau

svāsyau pṛthu lalātau ca suhanū subhru nāsikau

27

tapatreṇa sadṛśe śirasī devayos tayoḥ

evaṃ lakṣaṇasaṃpannau mahāpuruṣa saṃjñitau

28

tau dṛṣṭvā nārado hṛṣṭas tābhyāṃ ca pratipūjitaḥ

svāgatenābhibhāsyātha pṛṣṭaś cānāmayaṃ tadā

29

babhūvāntargatam atinirīkṣya puruṣottamau

sado gatās tatra ye vai sarvabhūtanamaskṛtāḥ

30

vetadīpe mayā dṛṣṭs tādṛśāv ṛṣisattamau

iti saṃcintya manasā kṛtvā cābhipradakṣiṇam

upopaviviśe tatra pīthe kuśa maye śubhe

31

tatas tau tapasāṃ vāsau yaśasāṃ tejasām api

ṛṣī
ama damopetau kṛtvā pūrvāhnikaṃ vidhim

32

paścān nāradam avyagrau pādyārghyābhyāṃ prapūjya ca

pīthayoś copaviṣṭau tau kṛtātithyāhnikau nṛpa

33

teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata

ājyāhuti mahājvālair yajñavāto 'gnibhir yathā

34

atha nārāyaṇas tatra nāradaṃ vākyam abravīt

sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam

35

apīdānīṃ sa bhagavān paramātmā sanātanaḥ

śvetadīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā

36

[nārada]

dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ

sarve hi lokās tatra sthās tathā devāḥ saharṣibhiḥ

adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau

37

yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk

tair lakṣaṇair upetau hi vyaktarūpadharau yuvām

38

dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ

iha caivāgato 'smy adya visṛṣṭaḥ paramātmanā

39

ko hi nāma bhavet tasya tejasā yaśasā śriyā

sadṛśas triṣu lokeṣu ṛte dharmātmajau yuvām

40

tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam

prādurbhāvāś ca kathitā bhaviṣyanti hi ye yathā

41

tatra ye puruṣāḥ vetāḥ pañcendriya vivarjitāḥ

ratibuddhāś ca te sarve bhaktāś ca puruṣottamam

42

te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ

priya bhakto hi bhagavān paramātmā dvija priya

43

ramate so 'rcyamāno hi sadā bhāgavata priyaḥ

viśvabhuk sarvago devo bāndhavo bhakta vatsalaḥ

sa kartā kāraṇaṃ caiva kāryaṃ cātibala dyuti

44

tapasā yojya so 'tmānaṃ śvetadvīpāt paraṃ hi yat

teja ity abhivikhyātaṃ svayaṃ bhāsāvabhāsitam

45

ś
ntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām

etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthita

46

na tatra sūryas tapati na somo 'bhivirājate

na vāyur vāti deveśe tapaś carati duścaram

47

vedīm astatalotsedhāṃ bhūmāv āsthāya viśvabhuk

ekapādasthito deva ūrdhvabāhur udaṅ mukhaḥ

sāṅgān āvartayan vedāṃs tapas tepe suduścaram

48

yad brahmā ṛṣayaś caiva svayaṃ paśupatiś ca yat

śeṣāś ca vibudhaśreṣṭhā daityadānavarākṣasāḥ

49

nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaś ca ye

havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate

kṛtsnaṃ tat tasya devasya caraṇāv upatiṣṭhati

50

yāḥ kriyāḥ saṃprayuktās tu ekāntagatabuddhibhiḥ

tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam

51

na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ

vidyate triṣu lokeṣu tato 'smy aikāntikaṃ gataḥ

iha caivāgatas tena visṛṣṭaḥ paramātmanā

52

evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ

āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ
how is the universe infinite| indians life at a california mission
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 331