Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 336

Book 12. Chapter 336

The Mahabharata In Sanskrit


Book 12

Chapter 336

1

अहॊ हय एकान्तिनः सर्वान परीणाति भगवान हरिः

विधिप्रयुक्तां पूजां च गृह्णाति भगवान सवयम

2

ये तु दग्धेन्धना लॊके पुण्यपापविवर्जिताः

तेषां तवयाभिनिर्दिष्टा पारम्पर्यागता गतिः

3

चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषॊत्तमम

एकान्तिनस तु पुरुषा गच्छन्ति परमं पदम

4

नूनम एकान्तधर्मॊ ऽयं शरेष्ठॊ नारायण परियः

अगत्वा गतयस तिस्रॊ यद गच्छन्त्य अव्ययं हरिम

5

सहॊपनिषदान वेदान ये विप्राः सम्यग आस्थिताः

पथन्ति विधिम आस्थाय ये चापि यति धर्मिणः

6

तेभ्यॊ विशिष्टां जानामि गतिम एकान्तिनां नृणाम

केनैष धर्मः कथितॊ देवेन ऋषिणापि वा

7

एकान्तिनां च का चर्या कदा चॊत्पादिता विभॊ

एतन मे संशयं छिन्धि परं कौतूहलं हि मे

8

[वैषम्पायन]

समुपॊधेष्व अनीकेषु कुरु पाण्डवयॊर मृधे

अर्जुने विमनस्के च गीता भगवता सवयम

9

आगतिश च गतिश चैव पूर्वं ते कथिता मया

गहनॊ हय एष धर्मॊ वै दुर्विज्ञेयॊ ऽकृतात्मभिः

10

संमितः सामवेदेन पुरैवादि युगे कृतः

धार्यते सवयम ईशेन राजन नारायणेन ह

11

एतम अर्थं महाराज पृष्ठः पार्थेन नारदः

ऋषिमध्ये महाभागः शृण्वतॊः कृष्ण भीस्मयॊः

12

गुरुणा च ममाप्य एष कथितॊ नृपसत्तम

यथा तु कथितस तत्र नारदेन तथा शृणु

13

यदासीन मानसं जन्म नारायण मुखॊद्गतम

बरह्मणः पृथिवीपाल तदा नारायणः सवयम

तेन धर्मेण कृतवान दैवं पित्र्यं च भारत

14

फेनपा ऋषयश चैव तं धर्मं परतिपेदिरे

वैखानसाः फेनपेभ्यॊ धर्मम एतं परपेदिरे

वैखानसेभ्यः सॊमस तु ततः सॊ ऽनतर्दधे पुनः

15

यदासीच चाक्षुषं जन्म दवितीयं बरह्मणॊ नृप

तदा पितामहात सॊमाद एतं धर्मम अजानत

नारायणात्मकं राजन रुद्राय परददौ च सः

16

ततॊ यॊगस्थितॊ रुद्रः पुरा कृतयुगे नृप

वालखिल्यान ऋषीन सर्वान धर्मम एतम अपाथयत

अन्तर्दधे ततॊ भूयस तस्य देवस्य मायया

17

तृतीयं बरह्मणॊ जन्म यदासीद वाचिकं महत

तत्रैष धर्मः संभूतः सवयं नारायणान नृप

18

सुपर्णॊ नाम तम ऋषिः पराप्तवान पुरुषॊत्तमात

तपसा वै सुतप्तेन दमेन नियमेन च

19

तरिः परिक्रान्तवान एतत सुपर्णॊ धर्मम उत्तमम

यस्मात तस्माद वरतं हय एतत तरिसौपर्णम इहॊच्यते

20

ऋग्वेदपाठपठितं वरतम एतद धि दुश्चरम

सुपर्णाच चाप्य अधिगतॊ धर्म एष सनातनः

21

वायुना दविपदां शरेष्ठ परथितॊ जगद आयुषा

वायॊः सकाशात पराप्तश च ऋषिभिर विघसाशिभिः

22

तेभ्यॊ महॊदधिश चैनं पराप्तवान धर्मम उत्तमम

ततः सॊ ऽनतर्दधे भूयॊ नारायण समाहितः

23

यदा भूयः शरवणजा सृष्टिर आसीन महात्मनः

बरह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु

24

जगत सरष्टुमना देवॊ हरिर नारायणः सवयम

चिन्तयाम आस पुरुषं जगत सर्ग करं परभुः

25

अथ चिन्तयतस तस्य कर्णाभ्यां पुरुषः सृतः

परजा सर्ग करॊ बरह्मा तम उवाच जगत्पतिः

26

सृज परजाः पुत्र सर्वा मुखतः पादतस तथा

शरेयस तव विधास्यामि बलं तेजश च सुव्रत

27

धर्मं च मत्तगृह्णीश्व सात्वतं नाम नामतः

तेन सर्वं कृतयुगं सथापयस्व यथाविधि

28

ततॊ बरह्मा नमश चक्रे देवाय हरि मेधसे

धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम

आरण्यकेन सहितं नारायण मुखॊद्गतम

29

उपदिश्य ततॊ धर्मं बरह्मणे ऽमिततेजसे

तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम

जगाम तमसः पारं यत्राव्यक्तं वयवस्थितम

30

ततॊ ऽथ वरदॊ देवॊ बरह्मलॊकपितामहः

असृजत स तदा लॊकान कृष्ट्नान सथावरजङ्गमान

31

ततः परावर्तत तदा आदौ कृतयुगं शुभम

ततॊ हि सात्वतॊ धर्मव्याप्य लॊकान अवस्थितः

32

तेनैवाद्येन धर्मेण बरह्मा लॊकविसर्ग कृत

पूजयाम आस देवेशं हरिं नारायणं परभुम

33

धर्मप्रतिष्ठा हेतॊश च मनुं सवारॊचिषं ततः

अध्यापयाम आस तदा लॊकानां हितकाम्यया

34

ततः सवारॊचिषः पुत्रं सवयं शङ्खपदं नृप

अध्यापयत पुराव्यग्रः सर्वलॊकपतिर विभुः

35

ततः शङ्खपदश चापि पुत्रम आत्मजम औरसम

दिशापालं सुधर्माणम अध्यापयत भारत

ततः सॊ ऽनतर्दधे भूयः पराप्ते तरेतायुगे पुनः

36

नासिक्य जन्मनि पुरा बरह्मणः पार्थिवॊत्तमम

धर्मम एतं सवयं देवॊ हरिर नारायणः परभुः

उज्जगारारविन्दाक्षॊ बरह्मणः पश्यतस तदा

37

सनत्कुमारॊ भगवांस ततः पराधीतवान नृप

सनत्कुमाराद अपि च वीरणॊ वै परजापतिः

कृतादौ कुरुशार्दूल धर्मम एतम अधीतवान

38

वीरणश चाप्य अधीत्यैनं रौच्याय मनवे ददौ

रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे

39

कुक्षि नाम्ने ऽथ परददौ दिशां पालाय धर्मिणे

ततः सॊ ऽनतर्दधे भूयॊ नारायण मुखॊद्गतः

40

अन्दजे जन्मनि पुनर बरह्मणे हरि यॊनये

एष धर्मः समुद्भूतॊ नारायण मुखात पुनः

41

गृहीतॊ बरह्मणा राजन परयुक्तश च यथाविधि

अध्यापिताश च मुनयॊ नाम्ना बर्हिषदॊ नृप

42

बर्हिषद्भ्यश च संक्रान्तः सामवेदान्तगं दविजम

जयेष्ठं नाम्नाभिविख्यातं जयेष्ठ साम वरतॊ हरिः

43

जयेष्ठाच चाप्य अनुसंक्रान्तॊ राजानम अविकम्पनम

अन्तर्दधे ततॊ राजन एष धर्मः परभॊर हरेः

44

यद इदं सप्तमं जन्म पद्मजं बरह्मणॊ नृप

तत्रैष धर्मः कथितः सवयं नारायणेन हि

45

पितामहाय शुद्धाय युगादौ लॊकधारिणे

पितामहश च दक्षाय धर्मम एतं पुरा ददौ

46

ततॊ जयेष्ठे तु दौहित्रे परादाद दक्षॊ नृपॊत्तम

आदित्ये सवितुर जयेष्ठे विवस्वाञ जगृहे ततः

47

तरेतायुगादौ च पुनर विवस्वान मनवे ददौ

मनुश च लॊकभूत्य अर्थं सुतायेक्ष्वाकवे ददौ

48

इक्ष्वाकुणा च कथितॊ वयाप्य लॊकान अवस्थितः

गमिष्यति कषयान्ते च पुनर नारायणं नृप

49

वरतिनां चापि यॊ धर्मः स ते पूर्वं नृपॊत्तम

कथितॊ हरि गीतासु समासविधि कल्पितः

50

नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः

एष धर्मॊ जगन्नाथात साक्षान नारायणान नृप

51

एवम एष महान धर्म आद्यॊ राजन सनातनः

दुर्विज्ञेयॊ दुष्करश च सात्वतैर धार्यते सदा

52

धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा

अहिंसा धर्मयुक्तेन परीयते हरिर ईश्वरः

53

एकव्यूह विभागॊ वा कव चिद दविव्यूह संज्ञितः

तरिव्यूहश चापि संख्यातश चतुर्व्यूहश च दृश्यते

54

हरिर एव हि कषेत्रज्ञॊ निर्ममॊ निष्कलस तथा

जीवश च सर्वभूतेषु पञ्च भूतगुणातिगः

55

मनश च परथितं राजन पञ्चेन्द्रिय समीरणम

एष लॊकनिधिर धीमान एष लॊकविसर्ग कृत

56

अकर्ता चैव कर्ता च कार्यं कारणम एव च

यथेच्छति तथा राजन करीदते पुरुषॊ ऽवययः

57

एष एकान्ति धर्मस ते कीर्तितॊ नृपसत्तम

मया गुरु परसादेन दुर्विज्ञेयॊ ऽकृतात्मभिः

एकान्तिनॊ हि पुरुषा दुर्लभा बहवॊ नृप

58

यद्य एकान्तिभिर आकीर्णं जगत सयात कुरुनन्दन

अहिंसकैर आत्मविद्भिः सर्वभूतहिते रतैः

भवेत कृतयुगप्राप्तिर आशीः कर्म विवर्जितैः

59

एवं स भगवान वयासॊ गुरुर मम विशां पते

कथयाम आस धर्मज्ञॊ धर्मराज्ञे दविजॊत्तमः

60

ऋषीणां संनिधौ राजञ शृण्वतॊः कृष्ण भीस्मयॊः

तस्याप्य अकथयत पूर्वं नारदः सुमहातपः

61

देवं परमकं बरह्म शवेतं चन्द्राभम अच्युतम

यत्र चैकान्तिनॊ यान्ति नारायण परायनाः

62

[जनमेजय]

एवं बहुविधं धर्मं परतिबुद्धैर निषेवितम

न कुर्वन्ति कथं विप्रा अन्ये नाना वरते सथिताः

63

[वैषम्पायन]

तिस्रः परकृतयॊ राजन देहबन्धेषु निर्मिताः

सात्त्विकी राजसी चैव तामसी चेति भारत

64

देहबन्धेषु पुरुषः शरेष्ठः कुरुकुलॊद्वह

सात्त्विकः पुरुषव्याघ्र भवेन मॊक्षार्थ निश्चितः

65

अत्रापि स विजानाति पुरुषं बरह्म वर्तिनम

नारायण परॊ मॊक्षस ततॊ वै सात्त्विकः समृतः

66

मनीसितं च पराप्नॊति चिन्तयन पुरुषॊत्तमम

एकान्तभक्तिः सततं नारायण परायनः

67

मनीसिनॊ हि ये के चिद यतयॊ मॊक्षकाङ्क्षिणः

तेषां वै छिन्नतृष्णानां यॊगक्षेम वहॊ हरिः

68

जायमानं हि पुरुषं यं पश्येन मधुसूदनः

सात्त्विकस तु स विज्ञेयॊ भवेन मॊक्षे च निश्चितः

69

सांख्ययॊगेन तुल्यॊ हि धर्म एकान्तसेवितः

नारायणात्मके मॊक्षे ततॊ यान्ति परां गतिम

70

नारायणेन दृष्टश च परतिबुद्धॊ भवेत पुमान

एवम आत्मेच्छया राजन परतिबुद्धॊ न जायते

71

राजसी तामसी चैव वयामिश्रे परकृतीस्मृते

तद आत्मकं हि पुरुषं जायमानं विशां पते

परवृत्ति लक्षणैर युक्तं नावेक्षति हरिः सवयम

72

पश्यत्य एनं जायमानं बरह्मा लॊकपितामहः

रजसा तमसा चैव मानुषं समभिप्लुतम

73

कामं देवाश च ऋषयः सत्त्वस्था नृपसत्तम

हीनाः सत्त्वेन सूक्ष्मेण ततॊ वैकारिकाः समृताः

74

[जनमेजय]

कथं वैकारिकॊ गच्छेत पुरुषः पुरुषॊत्तमम

75

[वैषम्पायन]

सुसूक्ष्म सत्त्वसंयुक्तं संयुक्क्तं तरिभिर अक्षरैः

पुरुषः पुरुषं गच्छेन निष्क्रियः पञ्चविंशकम

76

एवम एकं सांक्य यॊगं वेदारण्यकम एव च

परस्पराङ्गान्य एतानि पञ्चरात्रं च कथ्यते

एष एकान्तिनां धर्मॊ नारायण परात्मकः

77

यथा समुद्रात परसृता जलौघास; तम एव राजन पुनर आविशन्ति

इमे तथा जञानमहाजलौघा; नारायणं वै पुनर आविशन्ति

78

एष ते कथितॊ धर्मः सात्वतॊ यदुबान्धव

कुरुष्वैनं यथान्यायं यदि शक्नॊषि भारत

79

एवं हि सुमहाभागॊ नारदॊ गुरवे मम

शवेतानां यतिनाम आह एकान्तगतिम अव्ययाम

80

वयासश चाकथयत परीत्या धर्मपुत्राय धीमते

स एवायं मया तुभ्यम आख्यातः परसृतॊ गुरॊः

81

इत्थं हि दुश्चरॊ धर्म एष पार्थिव सत्तम

यथैव तवं तथैवान्ये न भजन्ति विमॊहिताः

82

कृष्ण एव हि लॊकानां भावनॊ मॊहनस तथा

संहार कारकश चैव कारणं च विशां पते

1

aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ

vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam

2

ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ

teṣāṃ tvayābhinirdiṣṭā pāramparyāgatā gati

3

caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam

ekāntinas tu puruṣā gacchanti paramaṃ padam

4

nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇa priyaḥ

agatvā gatayas tisro yad gacchanty avyayaṃ harim

5

sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ

pathanti vidhim āsthāya ye cāpi yati dharmiṇa

6

tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām

kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā

7

ekāntināṃ ca kā caryā kadā cotpāditā vibho

etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me

8

[vaiṣampāyana]

samupodheṣv anīkeṣu kuru pāṇḍavayor mṛdhe

arjune vimanaske ca gītā bhagavatā svayam

9

gatiś ca gatiś caiva pūrvaṃ te kathitā mayā

gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhi

10

saṃmitaḥ sāmavedena puraivādi yuge kṛtaḥ

dhāryate svayam īśena rājan nārāyaṇena ha

11

etam arthaṃ mahārāja pṛṣṭhaḥ pārthena nārada

imadhye mahābhāgaḥ śṛvatoḥ kṛṣṇa bhīsmayo

12

guruṇā ca mamāpy eṣa kathito nṛpasattama

yathā tu kathitas tatra nāradena tathā śṛu

13

yadāsīn mānasaṃ janma nārāyaṇa mukhodgatam

brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam

tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata

14

phenapā ṛṣayaś caiva taṃ dharmaṃ pratipedire

vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire

vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe puna

15

yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa

tadā pitāmahāt somād etaṃ dharmam ajānata

nārāyaṇātmakaṃ rājan rudrāya pradadau ca sa

16

tato yogasthito rudraḥ purā kṛtayuge nṛpa

vālakhilyān ṛṣīn sarvān dharmam etam apāthayat

antardadhe tato bhūyas tasya devasya māyayā

17

tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat

tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa

18

suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt

tapasā vai sutaptena damena niyamena ca

19

triḥ parikrāntavān etat suparṇo dharmam uttamam

yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate

20

gvedapāṭhapaṭhitaṃ vratam etad dhi duścaram

suparṇāc cāpy adhigato dharma eṣa sanātana

21

vāyunā dvipadāṃ śreṣṭha prathito jagad āyuṣā

vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhi

22

tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam

tataḥ so 'ntardadhe bhūyo nārāyaṇa samāhita

23

yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ

brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛu

24

jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam

cintayām āsa puruṣaṃ jagat sarga karaṃ prabhu

25

atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ

prajā sarga karo brahmā tam uvāca jagatpati

26

sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā

śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata

27

dharmaṃ ca mattagṛhṇīśva sātvataṃ nāma nāmataḥ

tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi

28

tato brahmā namaś cakre devāya hari medhase

dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham

āraṇyakena sahitaṃ nārāyaṇa mukhodgatam

29

upadiśya tato dharmaṃ brahmaṇe 'mitatejase

taṃ kārtayugadharmāṇaṃ nirāśīḥ karmasaṃjñitam

jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam

30

tato 'tha varado devo brahmalokapitāmahaḥ

asṛjat sa tadā lokān kṛṣṭnān sthāvarajaṅgamān

31

tataḥ prāvartata tadā ādau kṛtayugaṃ śubham

tato hi sātvato dharmavyāpya lokān avasthita

32

tenaivādyena dharmeṇa brahmā lokavisarga kṛt

pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum

33

dharmapratiṣṭhā hetoś ca manuṃ svārociṣaṃ tataḥ

adhyāpayām āsa tadā lokānāṃ hitakāmyayā

34

tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa

adhyāpayat purāvyagraḥ sarvalokapatir vibhu

35

tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam

diśāpālaṃ sudharmāṇam adhyāpayata bhārata

tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge puna

36

nāsikya janmani purā brahmaṇaḥ pārthivottamam

dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ

ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā

37

sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa

sanatkumārād api ca vīraṇo vai prajāpatiḥ

kṛtādau kuruśārdūla dharmam etam adhītavān

38

vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau

raucyaḥ putrāya śuddhāya suvratāya sumedhase

39

kukṣi nāmne 'tha pradadau diśāṃ pālāya dharmiṇe

tataḥ so 'ntardadhe bhūyo nārāyaṇa mukhodgata

40

andaje janmani punar brahmaṇe hari yonaye

eṣa dharmaḥ samudbhūto nārāyaṇa mukhāt puna

41

gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi

adhyāpitāś ca munayo nāmnā barhiṣado nṛpa

42

barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ dvijam

jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭha sāma vrato hari

43

jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam

antardadhe tato rājan eṣa dharmaḥ prabhor hare

44

yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa

tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi

45

pitāmahāya śuddhāya yugādau lokadhāriṇe

pitāmahaś ca dakṣāya dharmam etaṃ purā dadau

46

tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama

āditye savitur jyeṣṭhe vivasvāñ jagṛhe tata

47

tretāyugādau ca punar vivasvān manave dadau

manuś ca lokabhūty arthaṃ sutāyekṣvākave dadau

48

ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ

gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa

49

vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama

kathito hari gītāsu samāsavidhi kalpita

50

nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ

eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa

51

evam eṣa mahān dharma ādyo rājan sanātanaḥ

durvijñeyo duṣkaraś ca sātvatair dhāryate sadā

52

dharmajñānena caitena suprayuktena karmaṇā

ahiṃsā dharmayuktena prīyate harir īśvara

53

ekavyūha vibhāgo vā kva cid dvivyūha saṃjñitaḥ

trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate

54

harir eva hi kṣetrajño nirmamo niṣkalas tathā

jīvaś ca sarvabhūteṣu pañca bhūtaguṇātiga

55

manaś ca prathitaṃ rājan pañcendriya samīraṇam

eṣa lokanidhir dhīmān eṣa lokavisarga kṛt

56

akartā caiva kartā ca kāryaṃ kāraṇam eva ca

yathecchati tathā rājan krīdate puruṣo 'vyaya

57

eṣa ekānti dharmas te kīrtito nṛpasattama

mayā guru prasādena durvijñeyo 'kṛtātmabhiḥ

ekāntino hi puruṣā durlabhā bahavo nṛpa

58

yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana

ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ

bhavet kṛtayugaprāptir āśīḥ karma vivarjitai

59

evaṃ sa bhagavān vyāso gurur mama viśāṃ pate

kathayām āsa dharmajño dharmarājñe dvijottama

60

ṛṣīṇāṃ
saṃnidhau rājañ śṛvatoḥ kṛṣṇa bhīsmayoḥ

tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapa

61

devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam

yatra caikāntino yānti nārāyaṇa parāyanāḥ

62

[janamejaya]

evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam

na kurvanti kathaṃ viprā anye nānā vrate sthitāḥ

63

[vaiṣampāyana]

tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ

sāttvikī rājasī caiva tāmasī ceti bhārata

64

dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha

sāttvikaḥ puruṣavyāghra bhaven mokṣārtha niścita

65

atrāpi sa vijānāti puruṣaṃ brahma vartinam

nārāyaṇa paro mokṣas tato vai sāttvikaḥ smṛta

66

manīsitaṃ ca prāpnoti cintayan puruṣottamam

ekāntabhaktiḥ satataṃ nārāyaṇa parāyana

67

manīsino hi ye ke cid yatayo mokṣakāṅkṣiṇaḥ

teṣāṃ vai chinnatṛṣṇnāṃ yogakṣema vaho hari

68

jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ

sāttvikas tu sa vijñeyo bhaven mokṣe ca niścita

69

sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ

nārāyaṇātmake mokṣe tato yānti parāṃ gatim

70

nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān

evam ātmecchayā rājan pratibuddho na jāyate

71

rājasī tāmasī caiva vyāmiśre prakṛtīsmṛte

tad ātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate

pravṛtti lakṣaṇair yuktaṃ nāvekṣati hariḥ svayam

72

paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ

rajasā tamasā caiva mānuṣaṃ samabhiplutam

73

kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpasattama

hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ

74

[janamejaya]

kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam

75

[vaiṣampāyana]

susūkṣma sattvasaṃyuktaṃ saṃyukktaṃ tribhir akṣaraiḥ

puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam

76

evam ekaṃ sāṃkya yogaṃ vedāraṇyakam eva ca

parasparāṅgāny etāni pañcarātraṃ ca kathyate

eṣa ekāntināṃ dharmo nārāyaṇa parātmaka

77

yathā samudrāt prasṛtā jalaughās; tam eva rājan punar āviśanti

ime tathā jñānamahājalaughā; nārāyaṇaṃ vai punar āviśanti

78

eṣa te kathito dharmaḥ sātvato yadubāndhava

kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata

79

evaṃ hi sumahābhāgo nārado gurave mama

śvetānāṃ yatinām āha ekāntagatim avyayām

80

vyāsaś cākathayat prītyā dharmaputrāya dhīmate

sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guro

81

itthaṃ hi duścaro dharma eṣa pārthiva sattama

yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ

82

kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā

saṃhāra kārakaś caiva kāraṇaṃ ca viśāṃ pate
title home page redirect title| witches primitive magic shop
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 336