Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 337

Book 12. Chapter 337

The Mahabharata In Sanskrit


Book 12

Chapter 337

1

[जनमेजय]

सांख्यं यॊगं पञ्चरात्रं वेदारण्यकम एव च

जञानान्य एतानि बरह्मर्षे लॊकेषु परचरन्ति ह

2

किम एतान्य एकनिष्ठानि पृथङ निष्ठानि वा मुने

परब्रूहि वै मया पृष्टः परवृत्तिं च यथाक्रमम

3

[वैषम्पायन]

जज्ञे बहुज्ञं परम अत्य उदारं; यं दवीपमध्ये सुतम आत्मवन्तम

पराशराद गन्धवती महर्षिं; तस्मै नमॊ ऽजञानतमॊ नुदाय

4

पितामहाद यं परवदन्ति षष्ठं; महर्षिम आर्षेय विभूति युक्तम

नारायणस्यांशजम एकपुत्रं; दवैपायनं वेद महानिधानम

5

तम आदि कालेषु महाविभूतिर; नारायणॊ बरह्म महानिधानम

ससर्ज पुत्रार्थम उदारतेजा; वयासं महात्मानम अजः पुराणः

6

[जनमेजय]

तवयैव कथितः पूर्वं संभवॊ दविजसत्तम

वसिथस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः

7

पराशरस्य दायादः कृष्णद्वैपायनॊ मुनिः

भूयॊ नारायण सुतं तवम एवैनं परभाससे

8

किम अतः पूर्वजं जन्म वयासस्यामित तेजसः

कथयस्वॊत्तम मते जन्म नारायणॊद्भवम

9

[वैषम्पायन]

वेदार्थान वेत्तुकामस्य धर्मिष्ठस्य तपॊ निधेः

गुरॊर मे जञाननिष्ठस्य हिमवत्पाद आसतः

10

कृत्वा भारतम आख्यानं तपः शरान्तस्य धीमतः

शुश्रूसां तत्परा राजन कृतवन्तॊ वयं तदा

11

सुमन्तुर जैमिनिश चैव पैलश च सुदृध वरतः

अहं चतुर्थः शिष्यॊ वै शुकॊ वयासात्मजस तथा

12

एभिः परिवृतॊ वयासः शिष्यैः पञ्चभिर उत्तमैः

शुशुभे हिमवत्पादे भूतैर भूतपतिर यथा

13

वेदान आवर्तयन साङ्गान भारतार्थांश च सर्वशः

तम एकमनसं दान्तं युक्ता वयम उपास्महे

14

कथान्तरे ऽथ कस्मिंश चित पृष्टॊ ऽसमाभिर दविजॊत्तमः

वेदार्थान भारतार्थांश च जन्म नारायणात तथा

15

स पूर्वम उक्त्वा वेदार्थान भारतार्थांश च तत्त्ववित

नारायणाद इदं जन्म वयाहर्तुम उपचक्रमे

16

शृणुध्वम आख्यान वरम एतद आर्षेयम उत्तमम

आदि कालॊद्भवं विप्रास तपसाधिगतं मया

17

पराप्ते परजा विसर्गे वै सप्तमे पद्मसंभवे

नारायणॊ महायॊगी शुभाशुभविवर्जितः

18

ससृजे नाभितः पुत्रं बरह्माणम अमितप्रभम

ततः स परादुरभवद अथैनं वाक्यम अब्रवीत

19

मम तवं नाभितॊ जातः परजा सर्ग करः परभुः

सृज परजास तवं विविधा बरह्मन सजद पण्डिताः

20

स एव म उक्तॊ विमुखश चिन्ता वयाकुलमानसः

परनम्य वरदं देवम उवाच हरिम ईश्वरम

21

का शक्तिर मम देवेश परजाः सरष्टुं नमॊ ऽसतु ते

अप्रज्ञावान अहं देव विधत्स्व यद अनन्तरम

22

स एव म उक्तॊ भगवान भूत्वाथान्तर हितस ततः

चिन्तयाम आस देवेशॊ बुद्धिं बुद्धिमतां वरः

23

सवरूपिणी ततॊ बुद्धिर उपतस्थे हरिं परभुम

यॊगेन चैनां निर्यॊगः सवयं नियुयुजे तदा

24

स ताम ऐश्वर्ययॊगस्थां बुद्धिं शक्तिमतीं सतीम

उवाच वचनं देवॊ बुद्धिं वै परभुर अव्ययः

25

बरह्माणं परविशस्वेति लॊकसृष्ट्य अर्थसिद्धये

ततस तम ईश्वरादिष्टा बुद्धिः कषिप्रं विवेश सा

26

अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः

भूयश चैनं वचः पराह सृजेमा विविधाः परजाः

27

एवम उक्त्वा स भगवांस तत्रैवान्तरधीयत

पराप चैव मुहुर तेन सवस्थानं देव संज्ञितम

28

तां चैव परकृतिं पराप्य एकीभावगतॊ ऽभवत

अथास्य बुद्धिर अभवत पुनर अन्या तदा किल

29

सृष्टा इमाः परजाः सर्वा बरह्मणा परमेष्ठिना

दैत्यदानवगन्धर्वरक्षॊगणसमाकुलाः

जाता हीयं वसुमती भाराक्रान्ता तपस्विनी

30

बहवॊ बलिनः पृथ्व्यां दैत्यदानवराक्षसाः

भविष्यन्ति तपॊ युक्ता वरान पराप्स्यन्ति चॊत्तमान

31

अवश्यम एव तैः सर्वैर वरदानेन दर्पितैः

बाधितव्याः सुरगणा ऋषयश च तपॊधनाः

तत्र नयाय्यम इदं कर्तुं भारावतरणं मया

32

अथ नाना समुद्भूतैर वसुधायां यथाक्रमम

निग्रहेण च पापानां साधूनां परग्रहेण च

33

इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम

मया हय एषा हि धरियते पातालस्थेन भॊगिना

34

मया धृता धारयति जगद धि सचराचरम

तस्मात पृथ्व्याः परित्राणं करिष्ये संभवं गतः

35

एवं स चिन्तयित्वा तु भगवान मधुसूदनः

रूपाण्य अनेकान्य असृजत परादुर्भावभवाय सः

36

वाराहं नारसिंहं च वामनं मानुषं तथा

एभिर मया निहन्तव्या दुर्विनीताः सुरारयः

37

अथ भूयॊ जगत सरष्टा भॊः शब्देनानुनादयन

सरस्वतीम उच्चचार तत्र सारस्वतॊ ऽभवत

38

अपान्तरतमा नाम सुतॊ वाक संभवॊ विभॊः

भूतभव्य भविष्यज्ञः सत्यवादी दृध वरतः

39

तम उवाच नतं मूर्ध्ना देवानाम आदिर अव्ययः

वेदाख्याने शरुतिः कार्या तवया मतिमतां वर

तस्मात कुरु यथाज्ञप्तं मयैतद वचनं मुने

40

तेन भिन्नास तदा वेदा मनॊः सवायम्भुवे ऽनतरे

ततस तुतॊष भगवान हरिस तेनास्य कर्मणा

तपसा च सुतप्तेन यमेन नियमेन च

41

[षरीभगवान]

मन्वन्तरेषु पुत्र तवम एवं लॊकप्रवर्तकः

भविष्यस्य अचलॊ बरह्मन्न अप्रधृष्यश च नित्यशः

42

पुनस तिष्ये च संप्राप्ते कुरवॊ नाम भारताः

भविष्यन्ति महात्मानॊ राजानः परथिता भुवि

43

तेषां तवत्तः परसूतानां कुलभेदॊ भविष्यति

परस्परविनाशार्थं तवाम ऋते दविजसत्तम

44

तत्राप्य अनेकधा वेदान भेत्स्यसे तपसान्वितः

कृष्णे युगे च संप्राप्ते कृष्ण वर्णॊ भविष्यसि

45

धर्माणां विविधानां च कर्ता जञानकरस तथा

भविष्यसि तपॊ युक्तॊ न च रागाद विमॊक्ष्यसे

46

वीतरागश च पुत्रस ते परमात्मा भविष्यति

महेश्वर परसादेन नैतद वचनम अन्यथा

47

यं मानसं वै परवदन्ति पुत्रं; पितामहस्यॊत्तम बुद्धियुक्तम

वसिथम अग्र्यं तपसॊ निधानं; यश चापि सूर्यं वयतिरिच्य भाति

48

तस्यान्वये चापि ततॊ महर्षिः; पराशरॊ नाम महाप्रभावः

पिता स ते वेद निधिर वरिष्ठॊ; महातपा वै तपसॊ निवासः

कानीन गर्भः पितृकन्यकायां; तस्माद ऋषेस तवं भविता च पुत्रः

49

भूतभव्य भविष्याणां छिन्नसर्वार्थ संशयः

ये हय अतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः

50

तांश च सर्वान मयॊद्दिष्टान दरक्ष्यसे तपसान्वितः

पुनर दरक्ष्यसि चानेक सहस्रयुगपर्ययान

51

अनादि निधनं लॊके चक्रहस्तं च मां मुने

अनुध्यानान मम मुने नैतद वचनम अन्यथा

52

शनैश्चरः सूर्यपुत्रॊ भविष्यति मनुर महान

तस्मिन मन्वन्तरे चैव सप्तर्षिगणपूर्वकः

तवम एव भविता वत्स मत्प्रसादान न संशयः

53

[वयास]

एवं सारस्वतम ऋषिम अपान्तरतमं तदा

उक्त्वा वचनम ईशानः साधयस्वेत्य अथाब्रवीत

54

सॊ ऽहं तस्य परसादेन देवस्य हरि मेधसः

अपान्तरतमा नाम ततॊ जातॊ ऽऽजञया हरेः

पुनश च जातॊ विख्यातॊ वसिष्ठ कुलनन्दनः

55

तद एतत कथितं जन्म मया पूर्वकम आत्मनः

नारायण परसादेन तथा नारायणांशजम

56

मया हि सुमहत तप्तं तपः परमदारुणम

पुरा मतिमतां शरेष्ठाः परमेण समाधिना

57

एतद वः कथितं सर्वं यन मां पृच्छथ पुत्रकाः

पूर्वजन्म भविष्यं च भक्तानां सनेहतॊ मया

58

[वैषम्पायन]

एष ते कथितः पूर्वं संभवॊ ऽसमद गुरॊर नृप

वयासस्याक्लिष्ट मनसॊ यथा पृष्टः पुनः शृणु

59

सांख्यं यॊगं पञ्चरात्रं वेदाः पाशुपतं तथा

जञानान्य एतानि राजर्षे विद्धि नाना मतानि वै

60

सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते

हिरण्यगर्भॊ यॊगस्य वेत्ता नान्यः पुरातनः

61

अपान्तरतमाश चैव वेदाचार्यः स उच्यते

पराचीन गर्भं तम ऋषिं परवदन्तीह के चन

62

उमापतिर भूतपतिः शरीकन्थॊ बरह्मणः सुतः

उक्तवान इदम अव्यग्रॊ जञानं पाशुपतं शिवः

63

पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान सवयम

सर्वेषु च नृपश्रेष्ठ जञानेष्व एतेषु दृश्यते

64

यथागमं यथा जञानं निष्ठा नारायणः परभुः

न चैनम एवं जानन्ति तमॊ भूता विशां पते

65

तम एव शास्त्रकर्तारं परवदन्ति मनीषिणः

निष्ठां नारायणम ऋषिं नान्यॊ ऽसतीति च वादिनः

66

निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः

ससंशयान हेतुबलान नाध्यावसति माधवः

67

पञ्चरात्रविदॊ ये तु यथाक्रमपरा नृप

एकान्तभावॊपगतास ते हरिं परविशन्ति वै

68

सांख्यं च यॊगं च सनातने दवे; वेदाश च सर्वे निखिलेन राजन

सर्वैः समस्तैर ऋषिभिर निरुक्तॊ; नारायणॊ विश्वम इदं पुराणम

69

शुभाशुभं कर्म समीरितं यत; परवर्तते सर्वलॊकेषु किं चित

तस्माद ऋषेस तद भवतीति विद्याद; दिव्य अन्तरिक्षे भुवि चाप्सु चापि

1

[janamejaya]

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca

jñānāny etāni brahmarṣe lokeṣu pracaranti ha

2

kim etāny ekaniṣṭhāni pṛthaṅ niṣṭhāni vā mune

prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam

3

[vaiṣampāyana]

jajñe bahujñaṃ param aty udāraṃ; yaṃ dvīpamadhye sutam ātmavantam

parāśarād gandhavatī maharṣiṃ; tasmai namo 'jñānatamo nudāya

4

pitāmahād yaṃ pravadanti ṣaṣṭhaṃ; maharṣim ārṣeya vibhūti yuktam

nārāyaṇasyāṃśajam ekaputraṃ; dvaipāyanaṃ veda mahānidhānam

5

tam ādi kāleṣu mahāvibhūtir; nārāyaṇo brahma mahānidhānam

sasarja putrārtham udāratejā; vyāsaṃ mahātmānam ajaḥ purāṇa

6

[janamejaya]

tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama

vasithasya sutaḥ śaktiḥ śakteḥ putraḥ parāśara

7

parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ

bhūyo nārāyaṇa sutaṃ tvam evainaṃ prabhāsase

8

kim ataḥ pūrvajaṃ janma vyāsasyāmita tejasaḥ

kathayasvottama mate janma nārāyaṇodbhavam

9

[vaiṣampāyana]

vedārthān vettukāmasya dharmiṣṭhasya tapo nidheḥ

guror me jñānaniṣṭhasya himavatpāda āsata

10

kṛtvā bhāratam ākhyānaṃ tapaḥ śrāntasya dhīmataḥ

śuśrūsāṃ tatparā rājan kṛtavanto vayaṃ tadā

11

sumantur jaiminiś caiva pailaś ca sudṛdha vrataḥ

ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajas tathā

12

ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ

śuśubhe himavatpāde bhūtair bhūtapatir yathā

13

vedān āvartayan sāṅgān bhāratārthāṃś ca sarvaśaḥ

tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe

14

kathāntare 'tha kasmiṃś cit pṛṣṭo 'smābhir dvijottamaḥ

vedārthān bhāratārthāṃś ca janma nārāyaṇāt tathā

15

sa pūrvam uktvā vedārthān bhāratārthāṃś ca tattvavit

nārāyaṇād idaṃ janma vyāhartum upacakrame

16

śṛ
udhvam ākhyāna varam etad ārṣeyam uttamam

ādi kālodbhavaṃ viprās tapasādhigataṃ mayā

17

prāpte prajā visarge vai saptame padmasaṃbhave

nārāyaṇo mahāyogī śubhāśubhavivarjita

18

sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham

tataḥ sa prādurabhavad athainaṃ vākyam abravīt

19

mama tvaṃ nābhito jātaḥ prajā sarga karaḥ prabhuḥ

sṛja prajās tvaṃ vividhā brahman sajada paṇḍitāḥ

20

sa eva m ukto vimukhaś cintā vyākulamānasaḥ

pranamya varadaṃ devam uvāca harim īśvaram

21

kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te

aprajñāvān ahaṃ deva vidhatsva yad anantaram

22

sa eva m ukto bhagavān bhūtvāthāntar hitas tataḥ

cintayām āsa deveśo buddhiṃ buddhimatāṃ vara

23

svarūpiṇī tato buddhir upatasthe hariṃ prabhum

yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā

24

sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm

uvāca vacanaṃ devo buddhiṃ vai prabhur avyaya

25

brahmāṇaṃ praviśasveti lokasṛṣṭy arthasiddhaye

tatas tam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā

26

athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ

bhūyaś cainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ

27

evam uktvā sa bhagavāṃs tatraivāntaradhīyata

prāpa caiva muhur tena svasthānaṃ deva saṃjñitam

28

tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat

athāsya buddhir abhavat punar anyā tadā kila

29

sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā

daityadānavagandharvarakṣogaṇasamākulāḥ

jātā hīyaṃ vasumatī bhārākrāntā tapasvinī

30

bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ

bhaviṣyanti tapo yuktā varān prāpsyanti cottamān

31

avaśyam eva taiḥ sarvair varadānena darpitaiḥ

bādhitavyāḥ suragaṇā ṛayaś ca tapodhanāḥ

tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā

32

atha nānā samudbhūtair vasudhāyāṃ yathākramam

nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca

33

imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm

mayā hy eṣā hi dhriyate pātālasthena bhoginā

34

mayā dhṛtā dhārayati jagad dhi sacarācaram

tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gata

35

evaṃ sa cintayitvā tu bhagavān madhusūdanaḥ

rūpāṇy anekāny asṛjat prādurbhāvabhavāya sa

36

vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā

ebhir mayā nihantavyā durvinītāḥ surāraya

37

atha bhūyo jagat sraṣṭā bhoḥ śabdenānunādayan

sarasvatīm uccacāra tatra sārasvato 'bhavat

38

apāntaratamā nāma suto vāk saṃbhavo vibhoḥ

bhūtabhavya bhaviṣyajñaḥ satyavādī dṛdha vrata

39

tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ

vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara

tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune

40

tena bhinnās tadā vedā manoḥ svāyambhuve 'ntare

tatas tutoṣa bhagavān haris tenāsya karmaṇā

tapasā ca sutaptena yamena niyamena ca

41

[
rībhagavān]

manvantareṣu putra tvam evaṃ lokapravartakaḥ

bhaviṣyasy acalo brahmann apradhṛṣyaś ca nityaśa

42

punas tiṣye ca saṃprāpte kuravo nāma bhāratāḥ

bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi

43

teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati

parasparavināśārthaṃ tvām ṛte dvijasattama

44

tatrāpy anekadhā vedān bhetsyase tapasānvitaḥ

kṛṣṇe yuge ca saṃprāpte kṛṣṇa varṇo bhaviṣyasi

45

dharmāṇāṃ vividhānāṃ ca kartā jñānakaras tathā

bhaviṣyasi tapo yukto na ca rāgād vimokṣyase

46

vītarāgaś ca putras te paramātmā bhaviṣyati

maheśvara prasādena naitad vacanam anyathā

47

yaṃ mānasaṃ vai pravadanti putraṃ; pitāmahasyottama buddhiyuktam

vasitham agryaṃ tapaso nidhānaṃ; yaś cāpi sūryaṃ vyatiricya bhāti

48

tasyānvaye cāpi tato maharṣiḥ; parāśaro nāma mahāprabhāvaḥ

pitā sa te veda nidhir variṣṭho; mahātapā vai tapaso nivāsaḥ

kānīna garbhaḥ pitṛkanyakāyāṃ; tasmād ṛṣes tvaṃ bhavitā ca putra

49

bhūtabhavya bhaviṣyāṇāṃ chinnasarvārtha saṃśayaḥ

ye hy atikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ

50

tāṃś ca sarvān mayoddiṣṭān drakṣyase tapasānvitaḥ

punar drakṣyasi cāneka sahasrayugaparyayān

51

anādi nidhanaṃ loke cakrahastaṃ ca māṃ mune

anudhyānān mama mune naitad vacanam anyathā

52

anaiścaraḥ sūryaputro bhaviṣyati manur mahān

tasmin manvantare caiva saptarṣigaṇapūrvakaḥ

tvam eva bhavitā vatsa matprasādān na saṃśaya

53

[vyāsa]

evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā

uktvā vacanam īśānaḥ sādhayasvety athābravīt

54

so 'haṃ tasya prasādena devasya hari medhasaḥ

apāntaratamā nāma tato jāto 'jñayā hareḥ

punaś ca jāto vikhyāto vasiṣṭha kulanandana

55

tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ

nārāyaṇa prasādena tathā nārāyaṇāṃśajam

56

mayā hi sumahat taptaṃ tapaḥ paramadāruṇam

purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā

57

etad vaḥ kathitaṃ sarvaṃ yan māṃ pṛcchatha putrakāḥ

pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā

58

[vaiṣampāyana]

eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smad guror nṛpa

vyāsasyākliṣṭa manaso yathā pṛṣṭaḥ punaḥ śṛu

59

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā

jñānāny etāni rājarṣe viddhi nānā matāni vai

60

sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate

hiraṇyagarbho yogasya vettā nānyaḥ purātana

61

apāntaratamāś caiva vedācāryaḥ sa ucyate

prācīna garbhaṃ tam ṛṣiṃ pravadantīha ke cana

62

umāpatir bhūtapatiḥ śrīkantho brahmaṇaḥ sutaḥ

uktavān idam avyagro jñānaṃ pāśupataṃ śiva

63

pañcarātrasya kṛtsnasya vettā tu bhagavān svayam

sarveṣu ca nṛpaśreṣṭha jñāneṣv eteṣu dṛśyate

64

yathāgamaṃ yathā jñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ

na cainam evaṃ jānanti tamo bhūtā viśāṃ pate

65

tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ

niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādina

66

niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ

sasaṃśayān hetubalān nādhyāvasati mādhava

67

pañcarātravido ye tu yathākramaparā nṛpa

ekāntabhāvopagatās te hariṃ praviśanti vai

68

sāṃkhyaṃ ca yogaṃ ca sanātane dve; vedāś ca sarve nikhilena rājan

sarvaiḥ samastair ṛṣibhir nirukto; nārāyaṇo viśvam idaṃ purāṇam

69

ubhāśubhaṃ karma samīritaṃ yat; pravartate sarvalokeṣu kiṃ cit

tasmād ṛṣes tad bhavatīti vidyād; divy antarikṣe bhuvi cāpsu cāpi
fragment of a faith forgotten| fragment of a faith forgotten
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 337