Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 340

Book 12. Chapter 340

The Mahabharata In Sanskrit


Book 12

Chapter 340

1

[य]

धर्माः पितामहेनॊक्ता मॊक्षधर्माश्रिताः शुभाः

धर्मम आश्रमिणां शरेष्ठं वक्तुम अर्हति मे भवान

2

[भीस्म]

सर्वत्र विहितॊ धर्मः सवर्ग्यः सत्यफलॊदयः

बहु दवारस्य धर्मस्य नेहास्ति विफला करिया

3

यस्मिन यस्मिंस तु विषये यॊ यॊ याति विनिश्चयम

स तम एवाभिजानाति नान्यं भरतसत्तम

4

अपि च तवं नरव्याघ्र शरॊतुम अर्हसि मे कथाम

पुरा शक्रस्य कथितां नारदेन सुरर्षिणा

5

सुरर्षिर नारदॊ राजन सिद्धस तरैलॊक्यसंमतः

पर्येति करमशॊ लॊकान वायुर अव्याहतॊ यथा

6

स कदा चिन महेष्वास देवराजालयं गतः

सत्कृतश च महेन्द्रेण परत्यासन्न गतॊ ऽभवत

7

तं कृतक्षणम आसीनं पर्यपृच्छच छची पतिः

बरह्मर्षे किं चिद आश्चर्यम अस्ति दृष्टं तवयानघ

8

यथा तवम अपि विप्रर्षे तरैलॊक्यं सचराचरम

जातकौतूहलॊ नित्यं सिद्धश चरसि साक्षिवत

9

न हय अस्त्य अविदितं लॊके देवर्षे तव किं चन

शरुतं वाप्य अनुभूतं वा दृष्टं वा कथयस्व मे

10

तस्मै राजन सुरेन्द्राय नारदॊ वदतां वरः

आसीनायॊपपन्नाय परॊक्तवान विपुलां कथाम

11

यथा येन च कल्पेन स तस्मै दविजसत्तमः

कथां कथितवान पृष्ठस तथा तवम अपि मे शृणु

1

[y]

dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ

dharmam āśramiṇāṃ reṣṭhaṃ vaktum arhati me bhavān

2

[bhīsma]

sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ

bahu dvārasya dharmasya nehāsti viphalā kriyā

3

yasmin yasmiṃs tu viṣaye yo yo yāti viniścayam

sa tam evābhijānāti nānyaṃ bharatasattama

4

api ca tvaṃ naravyāghra śrotum arhasi me kathām

purā śakrasya kathitāṃ nāradena surarṣiṇā

5

surarṣir nārado rājan siddhas trailokyasaṃmataḥ

paryeti kramaśo lokān vāyur avyāhato yathā

6

sa kadā cin maheṣvāsa devarājālayaṃ gataḥ

satkṛtaś ca mahendreṇa pratyāsanna gato 'bhavat

7

taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchac chacī patiḥ

brahmarṣe kiṃ cid āścaryam asti dṛṣṭaṃ tvayānagha

8

yathā tvam api viprarṣe trailokyaṃ sacarācaram

jātakautūhalo nityaṃ siddhaś carasi sākṣivat

9

na hy asty aviditaṃ loke devarṣe tava kiṃ cana

śrutaṃ vāpy anubhūtaṃ vā dṛṣṭaṃ vā kathayasva me

10

tasmai rājan surendrāya nārado vadatāṃ varaḥ

āsīnāyopapannāya proktavān vipulāṃ kathām

11

yathā yena ca kalpena sa tasmai dvijasattamaḥ

kathāṃ kathitavān pṛṣṭhas tathā tvam api me śṛṇu
yellow book yellow book phone directory| taoist health excercise book da liu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 340