Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 341

Book 12. Chapter 341

The Mahabharata In Sanskrit


Book 12

Chapter 341

1

[भीस्म]

आसीत किल कुरुश्रेष्ठ महापद्मे पुरॊत्तमे

गङ्गाया दक्षिणे तीरे कश चिद विप्रः समाहितः

2

सौम्यः सॊमान्वये वेदे गताध्वा छिन्नसंशयः

धर्मनित्यॊ जितक्रॊधॊ नित्यतृप्तॊ जितेन्द्रियः

3

अहिंसा निरतॊ नित्यं सत्यः सज जनसंमतः

नयायप्राप्तेन वित्तेन सवेन शीलेन चान्वितः

4

जञातिसंबन्धिवपुले मित्रापाश्रय संमते

कुले महति विख्याते विशिष्टां वृत्तिम आस्थितः

5

सपुत्रान बहुलान दृष्ट्वा विपुले कर्मणि सथितः

कुलधर्माश्रितॊ राजन धर्मचर्या परॊ ऽभवत

6

ततः स धर्मं वेदॊक्तं यथाशास्त्रॊक्तम एव च

शिष्टाचीर्णं च धर्मं च तरिविधं चिन्त्य चेतसा

7

किं नु मे सयाच छुभं कृत्वा किं कषमं किं परायनम

इत्य एवं खिद्यते नित्यं न च याति विनिश्चयम

8

तस्यैवं खिद्यमानस्य धर्मं परमम आस्थितः

कदा चिद अतिथिः पराप्तॊ बराह्मणः सुसमाहितः

9

स तस्मै सत्क्रियां चक्रे करिया युक्तेन हेतुना

विश्रान्तं चैनम आसीनम इदं वचनम अब्रवीत

1

[bhīsma]

āsīt kila kuruśreṣṭha mahāpadme purottame

gaṅgāyā dakṣiṇe tīre kaś cid vipraḥ samāhita

2

saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ

dharmanityo jitakrodho nityatṛpto jitendriya

3

ahiṃsā nirato nityaṃ satyaḥ saj janasaṃmataḥ

nyāyaprāptena vittena svena śīlena cānvita

4

jñātisaṃbandhivapule mitrāpāśraya saṃmate

kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthita

5

saputrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ

kuladharmāśrito rājan dharmacaryā paro 'bhavat

6

tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca

śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā

7

kiṃ nu me syāc chubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyanam

ity evaṃ khidyate nityaṃ na ca yāti viniścayam

8

tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ

kadā cid atithiḥ prāpto brāhmaṇaḥ susamāhita

9

sa tasmai satkriyāṃ cakre kriyā yuktena hetunā

viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt
interior castle| fairy sublime messages in fairy tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 341