Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 342

Book 12. Chapter 342

The Mahabharata In Sanskrit


Book 12

Chapter 342

1

[बराह्मण]

समुत्पन्नाभिधानॊ ऽसमि वाङ माधुर्येण ते ऽनघ

मित्रताम अभिपन्नस तवां किं चिद वक्ष्यामि तच छृणु

2

गृहस्थ धर्मं विप्रेन्द्र कृत्वा पुत्रगतं तव अहम

धर्मं परमकं कुर्यां कॊ हि मार्गॊ भवेद दविज

3

अहम आत्मानम आत्मस्थम एक एवात्मनि सथितः

कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर गुणैः

4

यावद एवानतीतं मे वयः पुत्रफलाश्रितम

तावद इच्छामि पाथेयम आदातुं पारलौकिकम

5

अस्मिन हि लॊकसंताने परं पारम अभीप्सतः

उत्पन्ना मे मतिर अयं कुतॊ धर्ममयः पलवः

6

समुह्यमानानि निशम्य लॊके; निर्यात्यमानानि च सात्त्विकानि

दृष्ट्वा च धर्मध्वजकेतुमालां; परकीर्यमानाम उपरि परजानाम

7

न मे मनॊ रज्यते भॊगकाले; दृष्ट्वा यतीन परार्थयतः परत्र

तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां तवम

8

[भीस्म]

सॊ ऽतिथिर वचनं तस्य शरुत्वा धर्माभिलासिनः

परॊवाच वचनं शलक्ष्णं पराज्ञॊ मधुरया गिरा

9

अहम अप्य अत्र मुह्यामि ममाप्य एष मनॊरथः

न च संनिश्चयं यामि बहु दवारे तरिविष्टपे

10

के चिन मॊक्षं परशंसन्ति के चिद यज्ञफलं दविजाः

वान परस्थाश्रमं के चिद गार्हस्थ्यं के चिद आश्रिताः

11

राजधर्माश्रयं के चित के चिद आत्मफलाश्रयम

गुरु चर्याश्रयं के चित के चिद वाक्यं यम आश्रयम

12

मातरं पितरं के चिच छुश्रूसन्तॊ दिवं गताः

अहिंसया परे सवर्गं सत्येन च तथा परे

13

आहवे ऽभिमुखाः के चिन निहताः सविद दिवं गताः

के चिद उञ्छव्रतैः सिद्धाः सवर्गमार्गसमाश्रिताः

14

के चिद अध्ययने युक्ता वेद वरतपराः शुभाः

बुद्धिमन्तॊ गताः सवर्गं तुष्टात्मानॊ जितेन्द्रियाः

15

आर्जवेनापरे युक्ता निहतानार्जवैर जनैः

ऋजवॊ नाकपृष्ठे वै शुद्धात्मानः परतिष्ठिताः

16

एवं बहुविधैर लॊके धर्मद्वारैर अनावृतैः

ममापि मतिर आविग्ना मेघलेखेव वायुना

1

[brāhmaṇa]

samutpannābhidhāno 'smi vāṅ mādhuryeṇa te 'nagha

mitratām abhipannas tvāṃ kiṃ cid vakṣyāmi tac chṛṇu

2

gṛhastha dharmaṃ viprendra kṛtvā putragataṃ tv aham

dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija

3

aham ātmānam ātmastham eka evātmani sthitaḥ

kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇai

4

yāvad evānatītaṃ me vayaḥ putraphalāśritam

tāvad icchāmi pātheyam ādātuṃ pāralaukikam

5

asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ

utpannā me matir ayaṃ kuto dharmamayaḥ plava

6

samuhyamānāni niśamya loke; niryātyamānāni ca sāttvikāni

dṛṣṭvā ca dharmadhvajaketumālāṃ; prakīryamānām upari prajānām

7

na me mano rajyate bhogakāle; dṛṣṭvā yatīn prārthayataḥ paratra

tenātithe buddhibalāśrayeṇa; dharmārthatattve viniyuṅkṣva māṃ tvam

8

[bhīsma]

so 'tithir vacanaṃ tasya śrutvā dharmābhilāsinaḥ

provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā

9

aham apy atra muhyāmi mamāpy eṣa manorathaḥ

na ca saṃniścayaṃ yāmi bahu dvāre triviṣṭape

10

ke cin mokṣaṃ praśaṃsanti ke cid yajñaphalaṃ dvijāḥ

vāna prasthāśramaṃ ke cid gārhasthyaṃ ke cid āśritāḥ

11

rājadharmāśrayaṃ ke cit ke cid ātmaphalāśrayam

guru caryāśrayaṃ ke cit ke cid vākyaṃ yam āśrayam

12

mātaraṃ pitaraṃ ke cic chuśrūsanto divaṃ gatāḥ

ahiṃsayā pare svargaṃ satyena ca tathā pare

13

have 'bhimukhāḥ ke cin nihatāḥ svid divaṃ gatāḥ

ke cid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ

14

ke cid adhyayane yuktā veda vrataparāḥ śubhāḥ

buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ

15

rjavenāpare yuktā nihatānārjavair janai

javo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ

16

evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ

mamāpi matir āvignā meghalekheva vāyunā
old myths and legend| myths and legends of the 70
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 342