Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 347

Book 12. Chapter 347

The Mahabharata In Sanskrit


Book 12

Chapter 347

1

[भीस्म]

अथ काले बहुतिथे पूर्णे पराप्तॊ भुजंगमः

दत्ताभ्यनुज्ञः सवं वेश्म कृतकर्मा विवस्वतः

2

तं भार्यासमभिक्रामत पादशौचादिभिर गुणैः

उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत

3

अपि तवम असि कल्यानि देवतातिथिपूजने

पूर्वम उक्तेन विधिना युक्ता युक्तेन मत्समम

4

न खल्व अस्याकृतार्थेन सत्री बुद्ध्या मार्दवी कृता

मद्वियॊगेन सुश्रॊणि वियुक्ता धर्मसेतुना

5

[नागभार्या]

शिष्याणां गुरु शुश्रूसा विप्राणां वेद पारणम

भृत्यानां सवामिवचनं राज्ञां लॊकानुपालनम

6

सर्वभूतपरित्राणं कषत्रधर्म इहॊच्यते

वैश्यानां यज्ञसंवृत्तिर आतिथेय समन्विता

7

विप्र कषत्रिय वैश्यानां शुश्रूसा शूद्र कर्म तत

गृहस्थ धर्मॊ नागेन्द्र सर्वभूतहितैषिता

8

नियताहारता नित्यं वरतचर्या यथाक्रमम

धर्मॊ हि धर्मसंबन्धाद इन्द्रियाणां विशेषणम

9

अहं कस्य कुतॊ वाहं कः कॊ मे ह भवेद इति

परयॊजन मतिर नित्यम एवं मॊक्षाश्रमी भवेत

10

पतिव्रतात्वं भार्यायाः परमॊ धर्म उच्यते

तपॊपदेशान नागेन्द्र तच च तत्त्वेन वेद्मि वै

11

साहं धर्मं विजानन्ती धर्मनित्ये तवयि सथिते

सत्पथं कथम उत्सृज्य यास्यामि विषमे पथि

12

देवतानां महाभाग धर्मचर्या न हीयते

अतिथीनां च सत्कारे नित्ययुक्तास्म्य अतन्द्रिता

13

सप्तास्त दिवसास तव अद्य विप्रस्येहागतस्य वै

स च कार्यं न मे खयातिदर्शनं तव काङ्क्षति

14

गॊमत्यास तव एष पुलिने तवद्दर्शनसमुत्सुकः

आसीनॊ ऽऽवर्तयन बरह्म बराह्मणः संशितव्रतः

15

अहं तव अनेन नागेन्द्र सामपूर्वं समाहिता

परस्थाप्यॊ मत्सकाशं स संप्राप्तॊ भुजगॊत्तमः

16

एतच छरुत्वा महाप्राज्ञ तत्र गन्तुं तवम अर्हसि

दातुम अर्हसि वा तस्य दर्शनं दर्शनश्रवः

1

[bhīsma]

atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ

dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvata

2

taṃ bhāryāsamabhikrāmat pādaśaucādibhir guṇaiḥ

upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata

3

api tvam asi kalyāni devatātithipūjane

pūrvam uktena vidhinā yuktā yuktena matsamam

4

na khalv asyākṛtārthena strī buddhyā mārdavī kṛtā

madviyogena suśroṇi viyuktā dharmasetunā

5

[nāgabhāryā]

śiṣyāṇāṃ guru śuśrūsā viprāṇāṃ veda pāraṇam

bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam

6

sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate

vaiśyānāṃ yajñasaṃvṛttir ātitheya samanvitā

7

vipra kṣatriya vaiśyānāṃ śuśrūsā śūdra karma tat

gṛhastha dharmo nāgendra sarvabhūtahitaiṣitā

8

niyatāhāratā nityaṃ vratacaryā yathākramam

dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam

9

ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti

prayojana matir nityam evaṃ mokṣāśramī bhavet

10

pativratātvaṃ bhāryāyāḥ paramo dharma ucyate

tapopadeśān nāgendra tac ca tattvena vedmi vai

11

sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite

satpathaṃ katham utsṛjya yāsyāmi viṣame pathi

12

devatānāṃ mahābhāga dharmacaryā na hīyate

atithīnāṃ ca satkāre nityayuktāsmy atandritā

13

saptāsta divasās tv adya viprasyehāgatasya vai

sa ca kāryaṃ na me khyātidarśanaṃ tava kāṅkṣati

14

gomatyās tv eṣa puline tvaddarśanasamutsukaḥ

āsīno 'vartayan brahma brāhmaṇaḥ saṃśitavrata

15

ahaṃ tv anena nāgendra sāmapūrvaṃ samāhitā

prasthāpyo matsakāśaṃ sa saṃprāpto bhujagottama

16

etac chrutvā mahāprājña tatra gantuṃ tvam arhasi

dātum arhasi vā tasya darśanaṃ darśanaśravaḥ
t philip neri| aint mary magdalen de pazzi book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 347