Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 351

Book 12. Chapter 351

The Mahabharata In Sanskrit


Book 12

Chapter 351

1

[सूर्य]

नैष देवॊ ऽनिलसखॊ नासुरॊ न च पन्नगः

उञ्छवृत्ति वरते सिद्धॊ मुनिर एष दिवं गतः

2

एष मूलफलाहारः शीर्णपर्णाशनस तथा

अब्भक्षॊ वायुभक्षश च आसीद विप्रः समाहितः

3

ऋचश चानेन विप्रेण संहितान्तर अभिष्टुताः

सवर्गद्वार कृतॊद्यॊगॊ येनासौ तरिदिवं गतः

4

असन्न धीरनाकाङ्क्षी नित्यम उञ्छशिलाशनः

सर्वभूतहिते युक्त एष विप्रॊ भुजंगम

5

न हि देवा न गन्धर्वा नासुरा न च पन्नगाः

परभवन्तीह भूतानां पराप्तानां परमां गतिम

6

[नाग]

एतद एवंविधं दृष्टम आश्चर्यं तत्र मे दविज

संसिद्धॊ मानुषः कायॊ यॊ ऽसौ सिद्धगतिं गतः

सूर्येण सहितॊ बरह्मन पृथिवीं परिवर्तते

1

[sūrya]

naiṣa devo 'nilasakho nāsuro na ca pannagaḥ

uñchavṛtti vrate siddho munir eṣa divaṃ gata

2

eṣa mūlaphalāhāraḥ śīrṇaparṇāśanas tathā

abbhakṣo vāyubhakṣaś ca āsīd vipraḥ samāhita

3

caś cānena vipreṇa saṃhitāntar abhiṣṭutāḥ

svargadvāra kṛtodyogo yenāsau tridivaṃ gata

4

asanna dhīranākāṅkṣī nityam uñchaśilāśanaḥ

sarvabhūtahite yukta eṣa vipro bhujaṃgama

5

na hi devā na gandharvā nāsurā na ca pannagāḥ

prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim

6

[nāga]

etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija

saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ

sūryeṇa sahito brahman pṛthivīṃ parivartate
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 351