Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 39

Book 12. Chapter 39

The Mahabharata In Sanskrit


Book 12

Chapter 39

1

[वैषम्पायन]

परवेशने तु पार्थानां जनस्य पुरवासिनः

दिदृक्षूणां सहस्राणि समाजग्मुर बहून्य अथ

2

स राजमार्गः शुशुभे समलं कृतचत्वरः

यथा चन्द्रॊदये राजन वर्धमानॊ महॊदधिः

3

गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च

पराकम्पन्तेव भारेण सत्रीणां पूर्णानि भारत

4

ताः शनैर इव सव्रीडं परशशंसुर युधिष्ठिरम

भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ

5

धन्या तवम असि पाञ्चालि या तवं पुरुषसत्तमान

उपतिष्ठसि कल्याणि महर्षीन इव गौतमी

6

तव कर्माण्य अमॊघानि वरतचर्या च भामिनि

इति कृष्णां महाराज परशशंसुस तदा सत्रियः

7

परशंसा वचनैस तासां मिथः शब्दैश च भारत

परीतिजैश च तदा शब्दैः पुरम आसीत समाकुलम

8

तम अतीत्य यथा युक्तं राजमार्गं युधिष्ठिर

अलं कृतं शॊभमानम उपायाद राजवेश्म ह

9

ततः परकृतयः सर्वाः पौरजानपदास तथा

ऊचुः कथाः कर्णसुखाः समुपेत्य ततस ततः

10

दिष्ट्या जयसि राजेन्द्र शत्रूञ शत्रुनिसूदन

दिष्ट्या राज्यं पुनः पराप्तं धर्मेण च बलेन च

11

भव नस तवं महाराज राजेह शरदां शतम

परजाः पालय धर्मेण यथेन्द्रस तरिदिवं नृप

12

एवं राजकुलद्वारि मङ्गलैर अभिपूजितः

आशीर्वादान दविजैर उक्तान परतिगृह्य समन्ततः

13

परविश्य भवनं राजा देवराजगृहॊपमम

शरुत्वा विजयसंयुक्तं रथात पश्चाद अवातरत

14

परविश्याभ्यन्तरं शरीमान दैवतान्य अभिगम्य च

पूजयाम आस रत्नैश च गन्धैर माल्यैश च सर्वशः

15

निश्चक्राम ततः शरीमान पुनर एव महायशाः

ददर्श बराह्मणांश चैव सॊ ऽभिरूपान उपस्थितान

16

स संवृतस तदा विप्रैर आशीर्वादविवक्षुभिः

शुशुभे विमलश चन्द्रस तारागणवृतॊ यथा

17

तान स संपूजयाम आस कौन्तेयॊ विधिवद दविजान

धौम्यं गुरुं पुरस्कृत्य जयेष्ठं पितरम एव च

18

सुमनॊमॊदकै रत्नैर हिरण्येन च भूरिणा

गॊभिर वस्त्रैश च राजेन्द्र विविधैश च किम इच्छकैः

19

ततः पुण्याहघॊषॊ ऽभूद दिवं सतब्ध्वेव भारत

सुहृदां हर्षजननः पुण्यः शरुतिसुखावहः

20

हंसवन नेदुषां राजन दविजानां तत्र भारती

शुश्रुवे वेदविदुषां पुष्कलार्थ पदाक्षरा

21

ततॊ दुन्दुभिनिर्घॊषः शङ्खानां च मनॊरमः

जयं परवदतां तत्र सवनः परादुरभून नृप

22

निःशब्दे च सथिते तत्र ततॊ विप्रजने पुनः

राजानं बराह्मण छद्मा चार्वाकॊ राक्षसॊ ऽबरवीत

23

तत्र दुर्यॊधन सखा भिक्षुरूपेण संवृतः

सांख्यः शिखी तरिदण्डी च धृष्टॊ विगतसाध्वसः

24

वृतः सर्वैस तदा विप्रैर आशीर्वादविवक्षुभिः

परं सहस्रै राजेन्द्र तपॊ नियमसंस्थितैः

25

स दुष्टः पापम आशंसन पाण्डवानां महात्मनाम

अनामन्त्र्यैव तान विप्रांस तम उवाच महीपतिम

26

इमे पराहुर दविजाः सर्वे समारॊप्य वचॊ मयि

धिग भवन्तं कु नृपतिं जञातिघातिनम अस्तु वै

27

किं ते राज्येन कौन्तेय कृत्वेमं जञातिसंक्षयम

घातयित्वा गुरूंश चैव मृतं शरेयॊ न जीवितम

28

इति ते वै दविजाः शरुत्वा तस्य घॊरस्य रक्षसः

विव्यथुश चुक्रुशुश चैव तस्य वाक्यप्रधर्षिताः

29

ततस ते बराह्मणाः सर्वे स च राजा युधिष्ठिरः

वरीडिताः परमॊद्विग्नास तूष्णीम आसन विशां पते

30

[युधिस्ठिर]

परसीदन्तु भवन्तॊ मे परणतस्याभियाचतः

परत्यापन्नं वयसनिनं न मां धिक कर्तुम अर्हथ

31

[वैषम्पायन]

ततॊ राजन बराह्मणास ते सर्व एव विशां पते

ऊचुर नैतद वचॊ ऽसमाकं शरीर अस्तु तव पार्थिव

32

जज्ञुश चैव महात्मानस ततस तं जञानचक्षुषा

बराह्मणा वेद विद्वांसस तपॊभिर विमली कृताः

33

[बराह्मणाह]

एष दुर्यॊधन सखा चार्वाकॊ नाम राक्षसः

परिव्राजकरूपेण हितं तस्य चिकीर्षति

34

न वयं बरूम धर्मात्मन वयेतु ते भयम ईदृशम

उपतिष्ठतु कल्याणं भवन्तं भरातृभिः सह

35

[वैषम्पायन]

ततस ते बराह्मणाः सर्वे हुंकारैः करॊधमूर्छिताः

निर्भर्त्सयन्तः शुचयॊ निजघ्नुः पापराक्षसम

36

स पपात विनिर्दग्धस तेजसा बरह्मवादिनाम

महेन्द्राशनिनिर्दग्धः पादपॊ ऽङकुरवान इव

37

पूजिताश च ययुर विप्रा राजानम अभिनन्द्य तम

राजा च हर्षम आपेदे पाण्डवः स सुहृज्जनः

38

[वासुदेव]

बराह्मणास तात लॊके ऽसमिन्न अर्चनीयाः सदा मम

एते भूमिचरा देवा वाग विषाः सुप्रसादकाः

39

पुरा कृतयुगे तात चार्वाकॊ नाम राक्षसः

तपस तेपे महाबाहॊ बदर्यां बहु वत्सरम

40

छन्द्यमानॊ वरेणाथ बराह्मणा स पुनः पुनः

अभयं सर्वभूतेभ्यॊ वरयाम आस भारत

41

दविजावमानाद अन्यत्र परादाद वरमम उत्तमम

अभयं सर्वभूतेभ्यस ततस तस्मै जगत परभुः

42

स तु लब्धवरः पापॊ देवान अमितविक्रमः

राक्षसस तापयाम आस तीव्रकर्मा महाबलः

43

ततॊ देवाः समेत्याथ बराह्मणम इदम अब्रुवन

वधाय रक्षसस तस्य बलविप्रकृतास तदा

44

तान उवाचाव्ययॊ देवॊ विहितं तत्र वै मया

यथास्य भविता मृत्युर अचिरेणैव भारत

45

राजा दुर्यॊधनॊ नाम सखास्य भविता नृप

तस्य सनेहावबद्धॊ ऽसौ बराह्मणान अवमस्यते

46

तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः

धक्ष्यन्ति वाग्बलाः पापं ततॊ नाशं गमिष्यति

47

स एष निहतः शेते बरह्मदण्डेन राक्षसः

चार्वाकॊ नृपतिश्रेष्ठ मा शुचॊ भरतर्षभ

48

हतास ते कषत्रधर्मेण जञातयस तव पार्थिव

सवर्गताश च महात्मानॊ वीराः कषत्रिय पुंगवाः

49

स तवम आतिष्ठ कल्याणं मा ते भूद गलानिर अच्युत

शत्रूञ जहि परजा रक्ष दविजांश च परतिपालय

1

[vaiṣampāyana]

praveśane tu pārthānāṃ janasya puravāsinaḥ

didṛkṣūṇāṃ sahasrāṇi samājagmur bahūny atha

2

sa rājamārgaḥ śuśubhe samalaṃ kṛtacatvaraḥ

yathā candrodaye rājan vardhamāno mahodadhi

3

gṛhāṇi rājamārge tu ratnavanti bṛhanti ca

prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata

4

tāḥ śanair iva savrīḍaṃ praśaśaṃsur yudhiṣṭhiram

bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau

5

dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān

upatiṣṭhasi kalyāṇi maharṣīn iva gautamī

6

tava karmāṇy amoghāni vratacaryā ca bhāmini

iti kṛṣṇāṃ mahārāja praśaśaṃsus tadā striya

7

praśaṃsā vacanais tāsāṃ mithaḥ śabdaiś ca bhārata

prītijaiś ca tadā śabdaiḥ puram āsīt samākulam

8

tam atītya yathā yuktaṃ rājamārgaṃ yudhiṣṭhira

alaṃ kṛtaṃ śobhamānam upāyād rājaveśma ha

9

tataḥ prakṛtayaḥ sarvāḥ paurajānapadās tathā

ūcuḥ kathāḥ karṇasukhāḥ samupetya tatas tata

10

diṣṭyā jayasi rājendra śatrūñ śatrunisūdana

diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca

11

bhava nas tvaṃ mahārāja rājeha śaradāṃ śatam

prajāḥ pālaya dharmeṇa yathendras tridivaṃ nṛpa

12

evaṃ rājakuladvāri maṅgalair abhipūjita

āś
rvādān dvijair uktān pratigṛhya samantata

13

praviśya bhavanaṃ rājā devarājagṛhopamam

śrutvā vijayasaṃyuktaṃ rathāt paścād avātarat

14

praviśyābhyantaraṃ śrīmān daivatāny abhigamya ca

pūjayām āsa ratnaiś ca gandhair mālyaiś ca sarvaśa

15

niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ

dadarśa brāhmaṇāṃś caiva so 'bhirūpān upasthitān

16

sa saṃvṛtas tadā viprair āśīrvādavivakṣubhiḥ

śuśubhe vimalaś candras tārāgaṇavṛto yathā

17

tān sa saṃpūjayām āsa kaunteyo vidhivad dvijān

dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca

18

sumanomodakai ratnair hiraṇyena ca bhūriṇā

gobhir vastraiś ca rājendra vividhaiś ca kim icchakai

19

tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata

suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvaha

20

haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī

śuśruve vedaviduṣāṃ puṣkalārtha padākṣarā

21

tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ

jayaṃ pravadatāṃ tatra svanaḥ prādurabhūn nṛpa

22

niḥśabde ca sthite tatra tato viprajane punaḥ

rājānaṃ brāhmaṇa chadmā cārvāko rākṣaso 'bravīt

23

tatra duryodhana sakhā bhikṣurūpeṇa saṃvṛtaḥ

sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasa

24

vṛtaḥ sarvais tadā viprair āśīrvādavivakṣubhiḥ

paraṃ sahasrai rājendra tapo niyamasaṃsthitai

25

sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām

anāmantryaiva tān viprāṃs tam uvāca mahīpatim

26

ime prāhur dvijāḥ sarve samāropya vaco mayi

dhig bhavantaṃ ku nṛpatiṃ jñātighātinam astu vai

27

kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam

ghātayitvā gurūṃś caiva mṛtaṃ śreyo na jīvitam

28

iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ

vivyathuś cukruśuś caiva tasya vākyapradharṣitāḥ

29

tatas te brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ

vrīḍitāḥ paramodvignās tūṣṇīm āsan viśāṃ pate

30

[yudhisṭhira]

prasīdantu bhavanto me praṇatasyābhiyācataḥ

pratyāpannaṃ vyasaninaṃ na māṃ dhik kartum arhatha

31

[vaiṣampāyana]

tato rājan brāhmaṇās te sarva eva viśāṃ pate

ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva

32

jajñuś caiva mahātmānas tatas taṃ jñānacakṣuṣā

brāhmaṇā veda vidvāṃsas tapobhir vimalī kṛtāḥ

33

[brāhmaṇāh]

eṣa duryodhana sakhā cārvāko nāma rākṣasaḥ

parivrājakarūpeṇa hitaṃ tasya cikīrṣati

34

na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam

upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha

35

[vaiṣampāyana]

tatas te brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ

nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam

36

sa papāta vinirdagdhas tejasā brahmavādinām

mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva

37

pūjitāś ca yayur viprā rājānam abhinandya tam

rājā ca harṣam āpede pāṇḍavaḥ sa suhṛjjana

38

[vāsudeva]

brāhmaṇās tāta loke 'sminn arcanīyāḥ sadā mama

ete bhūmicarā devā vāg viṣāḥ suprasādakāḥ

39

purā kṛtayuge tāta cārvāko nāma rākṣasaḥ

tapas tepe mahābāho badaryāṃ bahu vatsaram

40

chandyamāno vareṇātha brāhmaṇā sa punaḥ punaḥ

abhayaṃ sarvabhūtebhyo varayām āsa bhārata

41

dvijāvamānād anyatra prādād varamam uttamam

abhayaṃ sarvabhūtebhyas tatas tasmai jagat prabhu

42

sa tu labdhavaraḥ pāpo devān amitavikramaḥ

rākṣasas tāpayām āsa tīvrakarmā mahābala

43

tato devāḥ sametyātha brāhmaṇam idam abruvan

vadhāya rakṣasas tasya balaviprakṛtās tadā

44

tān uvācāvyayo devo vihitaṃ tatra vai mayā

yathāsya bhavitā mṛtyur acireṇaiva bhārata

45

rājā duryodhano nāma sakhāsya bhavitā nṛpa

tasya snehāvabaddho 'sau brāhmaṇān avamasyate

46

tatrainaṃ ruṣitā viprā viprakārapradharṣitāḥ

dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati

47

sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ

cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha

48

hatās te kṣatradharmeṇa jñātayas tava pārthiva

svargatāś ca mahātmāno vīrāḥ kṣatriya puṃgavāḥ

49

sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta

śatrūñ jahi prajā rakṣa dvijāṃś ca pratipālaya
fm micronesia| brief mythology myth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 39