Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 42

Book 12. Chapter 42

The Mahabharata In Sanskrit


Book 12

Chapter 42

1

[वैषम्पायन]

ततॊ युधिष्ठिरॊ राजा जञातीनां ये हता मृधे

शराद्धानि कारयाम आस तेषां पृथग उदारधीः

2

धृतराष्ट्रॊ ददौ राजा पुत्राणाम और्ध्वदेहिकम

सर्वकामगुणॊपेतम अन्नं गाश च धनानि च

रत्नानि च विचित्राणि महार्हाणि महायशाः

3

युधिष्ठिरस तु कर्णस्य दरॊणस्य च महात्मनः

धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः

4

विराटप्रभृतीनां च सुहृदाम उपकारिणाम

दरुपद दरौपदेयानां दरौपद्या सहितॊ ददौ

5

बराह्मणानां सहस्राणि पृथग एकैकम उद्दिशन

धनैश च वस्त्रै रत्नैश च गॊभिश च समतर्पयत

6

ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः

उद्दिश्यॊद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम

7

सभाः परपाश च विविधास तडागानि च पाण्डवः

सुहृदां कारयाम आस सर्वेषाम और्ध्वदैहिकम

8

स तेषाम अनृणॊ भूत्वा गत्वा लॊकेष्व अवाच्यताम

कृतकृत्यॊ ऽभवद राजा परजा धर्मेण पालयन

9

धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा

सर्वांश च कौरवामात्यान भृत्यांश च समपूजयत

10

याश च तत्र सत्रियः काश चिद धतवीरा हतात्म जाः

सर्वास ताः कौरवॊ राजा संपूज्यापालयद घृणी

11

दीनान्ध कृपणानां च गृहाच्छादन भॊजनैः

आनृशंस्य परॊ राजा चकारानुग्रहं परभुः

12

स विजित्य महीं कृत्स्नाम आनृण्यं पराप्य वैरिषु

निःसपत्नः सुखी राजा विजहार युधिष्ठिरः

1

[vaiṣampāyana]

tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe

śrāddhāni kārayām āsa teṣāṃ pṛthag udāradhīḥ

2

dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam

sarvakāmaguṇopetam annaṃ gāś ca dhanāni ca

ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ

3

yudhiṣṭhiras tu karṇasya droṇasya ca mahātmanaḥ

dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasa

4

virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām

drupada draupadeyānāṃ draupadyā sahito dadau

5

brāhmaṇānāṃ sahasrāṇi pṛthag ekaikam uddiśan

dhanaiś ca vastrai ratnaiś ca gobhiś ca samatarpayat

6

ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ

uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam

7

sabhāḥ prapāś ca vividhās taḍāgāni ca pāṇḍavaḥ

suhṛdāṃ kārayām āsa sarveṣām aurdhvadaihikam

8

sa teṣām anṛṇo bhūtvā gatvā lokeṣv avācyatām

kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan

9

dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā

sarvāṃś ca kauravāmātyān bhṛtyāṃś ca samapūjayat

10

yāś ca tatra striyaḥ kāś cid dhatavīrā hatātma jāḥ

sarvās tāḥ kauravo rājā saṃpūjyāpālayad ghṛṇī

11

dīnāndha kṛpaṇānāṃ ca gṛhācchādana bhojanaiḥ

ānṛśaṃsya paro rājā cakārānugrahaṃ prabhu

12

sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu

niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ
traditional ethics versus modern ethic| email subject suggestion
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 42