Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 45

Book 12. Chapter 45

The Mahabharata In Sanskrit


Book 12

Chapter 45

1

[जनमेजय]

पराप्य राज्यं महातेजा धर्मराजॊ युधिष्ठिरः

यद अन्यद अकरॊद विप्र तन मे वक्तुम इहार्हसि

2

भगवान वा हृषीकेशस तरैलॊक्यस्य परॊ गुरुः

ऋषे यद अकरॊद वीरस तच च वयाख्यातुम अर्हसि

3

[वैषम्पायन]

शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ

वासुदेवं पुरस्कृत्य यद अकुर्वत पाण्डवाः

4

पराप्य राज्यं महातेजा धर्मराजॊ युधिष्ठिरः

चातुर्वर्ण्यं यथायॊगं सवे सवे धर्मे नयवेशयत

5

बराह्मणानां सहस्रं च सनातकानां महात्मनाम

सहस्रनिष्कम एकैकं वाचयाम आस पाण्डवः

6

तथानुजीविनॊ भृत्यान संश्रितान अतिथीन अपि

कामैः संतर्पयाम आस कृपणांस तर्ककान अपि

7

पुरॊहिताय धौम्याय परादाद अयुतशः स गाः

धनं सुवर्णं रजतं वासांसि विविधानि च

8

कृपाय च महाराज गुरुवृत्तम अवर्तत

विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः

9

भक्षान्न पानैर विविधैर वासॊभिः शयनासनैः

सर्वान संतॊषयाम आस संश्रितान ददतां वरः

10

लब्धप्रशमनं कृत्वा स राजा राजसत्तम

युयुत्सॊर धातराष्ट्रस्य पूजां चक्रे महायशाः

11

धृतराष्ट्राय तद राज्यगान्धार्यै विदुराय च

निवेद्य सवस्थवद राजन्न आस्ते राजा युधिष्ठिरः

12

तथा सर्वं स नगरं परसाद्य जनमेजय

वासुदेवं महात्मानम अभ्यगच्छत कृताञ्जलिः

13

ततॊ महति पर्यङ्के मणिकाञ्चनभूषिते

ददर्श कृष्णम आसीनं नीलं मेराव इवाम्बुदम

14

जाज्वल्यमानं वपुषा दिव्याभरणभूषितम

पीतकौशेयसंवीतं हेम्नीवॊपहितं मणिम

15

कौस्तुभेन उरःस्थेन मणिनाभि विराजितम

उद्यतेवॊदयं शैलं सूर्येणाप्त किरीटिनम

नौपम्यं विद्यते यस्य तरिषु लॊकेषु किं चन

16

सॊ ऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम

उवाच मधुराभाषः समितपूर्वम इदं तदा

17

सुखेन ते निशा कच चिद वयुष्टा बुद्धिमतां वर

कच चिज जञानानि सर्वाणि परसन्नानि तवाच्युत

18

तव हय आश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर

वयं राज्यम अनुप्राप्ताः पृथिवी च वशे सथिता

19

भवत्प्रसादाद भगवंस तरिलॊकगतिविक्रम

जयः पराप्तॊ यशश चाग्र्यं न च धर्माच चयुता वयम

20

तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम

नॊवाच भगवान किं चिद धयानम एवान्वपद्यत

1

[janamejaya]

prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ

yad anyad akarod vipra tan me vaktum ihārhasi

2

bhagavān vā hṛṣīkeśas trailokyasya paro guru

e yad akarod vīras tac ca vyākhyātum arhasi

3

[vaiṣampāyana]

śṛ
u rājendra tattvena kīrtyamānaṃ mayānagha

vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ

4

prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ

cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat

5

brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām

sahasraniṣkam ekaikaṃ vācayām āsa pāṇḍava

6

tathānujīvino bhṛtyān saṃśritān atithīn api

kāmaiḥ saṃtarpayām āsa kṛpaṇāṃs tarkakān api

7

purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ

dhanaṃ suvarṇaṃ rajataṃ vāsāṃsi vividhāni ca

8

kṛpāya ca mahārāja guruvṛttam avartata

vidurāya ca dharmātmā pūjāṃ cakre yatavrata

9

bhakṣānna pānair vividhair vāsobhiḥ śayanāsanaiḥ

sarvān saṃtoṣayām āsa saṃśritān dadatāṃ vara

10

labdhapraśamanaṃ kṛtvā sa rājā rājasattama

yuyutsor dhātarāṣṭrasya pūjāṃ cakre mahāyaśāḥ

11

dhṛtarāṣṭrāya tad rājyagāndhāryai vidurāya ca

nivedya svasthavad rājann āste rājā yudhiṣṭhira

12

tathā sarvaṃ sa nagaraṃ prasādya janamejaya

vāsudevaṃ mahātmānam abhyagacchat kṛtāñjali

13

tato mahati paryaṅke maṇikāñcanabhūṣite

dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāv ivāmbudam

14

jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam

pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim

15

kaustubhena uraḥsthena maṇinābhi virājitam

udyatevodayaṃ śailaṃ sūryeṇāpta kirīṭinam

naupamyaṃ vidyate yasya triṣu lokeṣu kiṃ cana

16

so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham

uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā

17

sukhena te niśā kac cid vyuṣṭā buddhimatāṃ vara

kac cij jñānāni sarvāṇi prasannāni tavācyuta

18

tava hy āśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara

vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā

19

bhavatprasādād bhagavaṃs trilokagativikrama

jayaḥ prāpto yaśaś cāgryaṃ na ca dharmāc cyutā vayam

20

taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram

novāca bhagavān kiṃ cid dhyānam evānvapadyata
auto bmw mercedes nissan part part part toyota volvo| auto bmw mercedes nissan part part part toyota volvo
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 45