Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 6

Book 12. Chapter 6

The Mahabharata In Sanskrit


Book 12

Chapter 6

1

[वैषम्पायन]

एतावद उक्त्वा देवर्षिर विरराम स नारदः

युधिष्ठिरस तु राजर्षिर दध्यौ शॊकपरिप्लुतः

2

तं दीनमनसं वीरम अधॊ वदनम आतुलम

निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा

3

कुन्ती शॊकपरीताङ्गी दुःखॊपहत चेतना

अब्रवीन मधुराभाषा काले वचनम अर्थवत

4

युधिष्ठिर महाबाहॊ नैनं शॊचितुम अर्हसि

जहि शॊकं महाप्राज्ञ शृणु चेदं वचॊ मम

5

यतितः स मया पूर्वं भरात्र्यं जञापयितुं तव

भास्करेण च देवेन पित्रा धर्मभृतां वर

6

यद वाच्यं हितकामेन सुहृदा भूतिम इच्छता

तथा दिवाकरेणॊक्तः सवप्नान्ते मम चाग्रतः

7

न चैनम अशकद भानुर अहं वा सनेहकारणैः

पुरा परत्यनुनेतुं वा नेतुं वाप्य एकतां तवया

8

ततः कालपरीतः स वैरस्यॊद्धुक्षणे रतः

परतीप कारी युष्माकम इति चॊपेक्षितॊ मया

9

इत्य उक्तॊ धर्मराजस तु मात्रा बाष्पाकुलेक्षणः

उवाच वाक्यं धर्मात्मा शॊकव्याकुल चेतनः

10

भवत्या गूढमन्त्रत्वात पीडितॊ ऽसमीत्य उवाच ताम

शशाप च महातेजाः सर्वलॊकेषु च सत्रियः

न गुह्यं धारयिष्यन्तीत्य अतिदुःख समन्वितः

11

स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा

समरन्न उद्विग्नहृदयॊ बभूवास्वस्थ चेतनः

12

ततः शॊकपरीतात्मा स धूम इव पावकः

निर्वेदम अकरॊद धीमान राजा संतापपीडितः

1

[vaiṣampāyana]

etāvad uktvā devarṣir virarāma sa nāradaḥ

yudhiṣṭhiras tu rājarṣir dadhyau śokaparipluta

2

taṃ dīnamanasaṃ vīram adho vadanam ātulam

niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā

3

kuntī śokaparītāṅgī duḥkhopahata cetanā

abravīn madhurābhāṣā kāle vacanam arthavat

4

yudhiṣṭhira mahābāho nainaṃ śocitum arhasi

jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama

5

yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava

bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara

6

yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā

tathā divākareṇoktaḥ svapnānte mama cāgrata

7

na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ

purā pratyanunetuṃ vā netuṃ vāpy ekatāṃ tvayā

8

tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ

pratīpa kārī yuṣmākam iti copekṣito mayā

9

ity ukto dharmarājas tu mātrā bāṣpākulekṣaṇaḥ

uvāca vākyaṃ dharmātmā śokavyākula cetana

10

bhavatyā gūḍhamantratvāt pīḍito 'smīty uvāca tām

śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ

na guhyaṃ dhārayiṣyantīty atiduḥkha samanvita

11

sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā

smarann udvignahṛdayo babhūvāsvastha cetana

12

tataḥ śokaparītātmā sa dhūma iva pāvakaḥ

nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ
white mountains land for sale| tv land myths and legends wiki
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 6