Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 64

Book 12. Chapter 64

The Mahabharata In Sanskrit


Book 12

Chapter 64

1

चातुराश्रम्य धर्माश च जातिधर्माश च पाण्डव

लॊकपालॊत्तराश चैव कषात्रे धर्मे वयवस्थिताः

2

सर्वाण्य एतानि धर्माणि कषात्रे भरतसत्तम

निराशिषॊ जीवलॊके कषात्रे धर्मे वयवस्थिताः

3

अप्रत्यक्षं बहु दवारं धर्मम आश्रमवासिनाम

पररूपयन्ति तद्भावम आगमैर एव शाश्वतम

4

अपरे वचनैः पुण्यैर वादिनॊ लॊकनिश्चयम

अनिश्चय जञा धर्माणाम अदृष्टान्ते परे रताः

5

परत्यक्षसुखभूयिष्ठम आत्मसाक्षिकम अच्छलम

सर्वलॊकहितं धर्मं कषत्रियेषु परतिष्ठितम

6

धर्माश्रमव्यवसिनां बराह्मणानां युधिष्ठिर

यथा तरयाणां वर्णानां संख्यातॊपश्रुतिः पुरा

राजधर्मेष्व अनुपमा लॊक्या सुचरितैर इह

7

उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम

सर्वभूतेश्वरं देवं परभुं नारायणं पुरा

जग्मुः सुबहवः शूरा राजानॊ दण्डनीतये

8

एकैकम आत्मनः कर्म तुलयित्वाश्रमे पुरा

राजानः पर्युपातिष्ठन दृष्टान्त वचने सथिताः

9

साध्या देवा वसवश चाश्विनौ च; रुद्राश च विश्वे मरुतां गणाश च

सृष्टाः पुरा आदिदेवेन देवा; कषात्रे धर्मे वर्तयन्ते च सिद्धाः

10

अत्र ते वर्तयिष्यामि धर्मम अर्थविनिश्चयम

निर्मर्यादे वर्तमाने दानवैकायने कृते

बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान

11

पुरा वसु मती पालॊ यज्ञं चक्रे दिदृक्षया

अनादिमध्यनिधनं देवं नारायणं परति

12

स राजा राजशार्दूल मान्धाता परमेष्ठिनः

जग्राह शिरसा पादौ यज्ञे विष्णॊर महात्मनः

13

दर्शयाम आस तं विष्णू रूपम आस्थाय वासवम

स पार्थिवैर वृतः सद्भिर अर्चयाम आस तं परभुम

14

तस्य पार्थिव संघस्य तस्य चैव महात्मनः

संवादॊ ऽयं महान आसीद विष्णुं परति महाद्युते

15

किम इष्यते धर्मभृतां वरिष्ठ; यद दरष्टुकामॊ ऽसि तम अप्रमेयम

अनन्त मायामित सत्त्ववीर्यं; नारायणं हय आदिदेवं पुराणम

16

नासौ देवॊ विश्वरूपॊ मयापि; शक्यॊ दरष्टुं बरह्मणा वापि साक्षात

ये ऽनये कामास तव राजन हृदि सथा; दास्यामि तांस तवं हि मर्त्येषु राजा

17

सत्ये सथितॊ धर्मपरॊ जितेन्द्रियः; शूरॊ दृढं परीतिरतः सुराणाम

बुद्ध्या भक्त्या चॊत्तमश्रद्धया च; ततस ते ऽहं दद्मि वरं यथेष्टम

18

असंशयं भगवन्न आदिदेवं; दरक्ष्याम्य अहं शिरसाहं परसाद्य

तयक्त्वा भॊगान धर्मकामॊ हय अरण्यम; इच्छे गन्तुं सत्पथं लॊकजुष्टम

19

कषात्राद धर्माद विपुलाद अप्रमेयाल; लॊकाः पराप्ताः सथापितं सवं यशश च

धर्मॊ यॊ ऽसाव आदिदेवात परवृत्तॊ; लॊकज्येष्ठस तं न जानामि कर्तुम

20

असैनिकॊ ऽधर्मपरश चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः

कषात्रॊ धर्मॊ हय आदिदेवात परवृत्तः; पश्चाद अन्ये शेषभूताश च धर्माः

21

शेषाः सृष्टा हय अन्तवन्तॊ हय अनन्ताः; सुप्रस्थानाः कषत्रधर्माविशिष्टाः

अस्मिन धर्मे सर्वधर्माः परविष्टास; तस्माद धर्मं शरेष्ठम इमं वदन्ति

22

कर्मणा वै पुरा देवा ऋषयश चामितौजसः

तराताः सर्वे परमथ्यारीन कषत्रधर्मेण विष्णुना

23

यदि हय असौ भगवान नानहिष्यद; रिपून सर्वान वसु मान अप्रमेयः

न बराह्मणा न च लॊकादि कर्ता; न सद धर्मा नादि धर्मा भवेयुः

24

इमाम उर्वीं न जयेद विक्रमेण; देव शरेष्ठॊ ऽसौ पुरा चेद अमेयः

चातुर्वर्ण्यं चातुराश्रम्य धर्माः; सर्वे न सयुर बरह्मणॊ वै विनाशात

25

दृष्टा धर्माः शतधा शाश्वतेन; कषात्रेण धर्मेण पुनः परवृत्ताः

युगे युगे हय आदि धर्माः परवृत्ता; लॊकज्येष्ठं कषत्रधर्मं वदन्ति

26

आत्मत्यागः सर्वभूतानुकम्पा; लॊकज्ञानं मॊक्षणं पालनं च

विषण्णानां मॊक्षणं पीडितानां; कषात्रे धर्मे विद्यते पार्थिवानाम

27

निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञॊ नाधिगच्छन्ति पापम

शिष्टाश चान्ये सर्वधर्मॊपपन्नाः; साध्व आचाराः साधु धर्मं चरन्ति

28

पुत्र वत परिपाल्यानि लिङ्गधर्मेण पार्थिवैः

लॊके भूतानि सर्वाणि विचरन्ति न संशयः

29

सर्वधर्मपरं कषत्रं लॊकज्येष्ठं सनातनम

शश्वद अक्षरपर्यन्तम अक्षरं सर्वतॊ मुखम

1

cāturāśramya dharmāś ca jātidharmāś ca pāṇḍava

lokapālottarāś caiva kṣātre dharme vyavasthitāḥ

2

sarvāṇy etāni dharmāṇi kṣātre bharatasattama

nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ

3

apratyakṣaṃ bahu dvāraṃ dharmam āśramavāsinām

prarūpayanti tadbhāvam āgamair eva śāśvatam

4

apare vacanaiḥ puṇyair vādino lokaniścayam

aniścaya jñā dharmāṇām adṛṣṭnte pare ratāḥ

5

pratyakṣasukhabhūyiṣṭham ātmasākṣikam acchalam

sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam

6

dharmāśramavyavasināṃ brāhmaṇānāṃ yudhiṣṭhira

yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā

rājadharmeṣv anupamā lokyā sucaritair iha

7

udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam

sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā

jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye

8

ekaikam ātmanaḥ karma tulayitvāśrame purā

rājānaḥ paryupātiṣṭhan dṛṣṭnta vacane sthitāḥ

9

sādhyā devā vasavaś cāśvinau ca; rudrāś ca viśve marutāṃ gaṇāś ca

sṛṣṭāḥ purā ādidevena devā; kṣātre dharme vartayante ca siddhāḥ

10

atra te vartayiṣyāmi dharmam arthaviniścayam

nirmaryāde vartamāne dānavaikāyane kṛte

babhūva rājā rājendra māndhātā nāma vīryavān

11

purā vasu matī pālo yajñaṃ cakre didṛkṣayā

anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati

12

sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ

jagrāha śirasā pādau yajñe viṣṇor mahātmana

13

darśayām āsa taṃ viṣṇū rūpam āsthāya vāsavam

sa pārthivair vṛtaḥ sadbhir arcayām āsa taṃ prabhum

14

tasya pārthiva saṃghasya tasya caiva mahātmanaḥ

saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute

15

kim iṣyate dharmabhṛtāṃ variṣṭha; yad draṣṭukāmo 'si tam aprameyam

ananta māyāmita sattvavīryaṃ; nārāyaṇaṃ hy ādidevaṃ purāṇam

16

nāsau devo viśvarūpo mayāpi; śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt

ye 'nye kāmās tava rājan hṛdi sthā; dāsyāmi tāṃs tvaṃ hi martyeṣu rājā

17

satye sthito dharmaparo jitendriyaḥ; śūro dṛḍhaṃ prītirataḥ surāṇām

buddhyā bhaktyā cottamaśraddhayā ca; tatas te 'haṃ dadmi varaṃ yatheṣṭam

18

asaṃśayaṃ bhagavann ādidevaṃ; drakṣyāmy ahaṃ śirasāhaṃ prasādya

tyaktvā bhogān dharmakāmo hy araṇyam; icche gantuṃ satpathaṃ lokajuṣṭam

19

kṣātrād dharmād vipulād aprameyāl; lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaś ca

dharmo yo 'sāv ādidevāt pravṛtto; lokajyeṣṭhas taṃ na jānāmi kartum

20

asainiko 'dharmaparaś carethāḥ; parāṃ gatiṃ lapsyase cāpramattaḥ

kṣātro dharmo hy ādidevāt pravṛttaḥ; paścād anye śeṣabhūtāś ca dharmāḥ

21

eṣāḥ sṛṣṭā hy antavanto hy anantāḥ; suprasthānāḥ kṣatradharmāviśiṣṭāḥ

asmin dharme sarvadharmāḥ praviṣṭās; tasmād dharmaṃ śreṣṭham imaṃ vadanti

22

karmaṇā vai purā devā ṛṣayaś cāmitaujasaḥ

trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā

23

yadi hy asau bhagavān nānahiṣyad; ripūn sarvān vasu mān aprameyaḥ

na brāhmaṇā na ca lokādi kartā; na sad dharmā nādi dharmā bhaveyu

24

imām urvīṃ na jayed vikrameṇa; deva śreṣṭho 'sau purā ced ameyaḥ

cāturvarṇyaṃ cāturāśramya dharmāḥ; sarve na syur brahmaṇo vai vināśāt

25

dṛṣṭā dharmāḥ śatadhā śāśvatena; kṣātreṇa dharmeṇa punaḥ pravṛttāḥ

yuge yuge hy ādi dharmāḥ pravṛttā; lokajyeṣṭhaṃ kṣatradharmaṃ vadanti

26

tmatyāgaḥ sarvabhūtānukampā; lokajñānaṃ mokṣaṇaṃ pālanaṃ ca

viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ; kṣātre dharme vidyate pārthivānām

27

nirmaryādāḥ kāmamanyupravṛttā; bhītā rājño nādhigacchanti pāpam

śiṣṭāś cānye sarvadharmopapannāḥ; sādhv ācārāḥ sādhu dharmaṃ caranti

28

putra vat paripālyāni liṅgadharmeṇa pārthivaiḥ

loke bhūtāni sarvāṇi vicaranti na saṃśaya

29

sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam

śaśvad akṣaraparyantam akṣaraṃ sarvato mukham
aquarian gospel of jesus christ review| aquarian gospel of jesus christ review
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 64