Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 70

Book 12. Chapter 70

The Mahabharata In Sanskrit


Book 12

Chapter 70

1

दण्डनीतिश च राजा च समस्तौ ताव उभाव अपि

तस्य किं कुर्वतः सिद्ध्यै तन मे बरूहि पिता मह

2

महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः स हेतुकैः

शृणु मे शंसतॊ राजन यथा वद इह भारत

3

दण्डनीतिः सवधर्मेभ्यश चातुर्वर्ण्यं नियच्छति

परयुक्ता सवामिना सम्यग अधर्मेभ्यश च यच्छति

4

चातुर्वर्ण्ये सवधर्मस्थे मर्यादानाम असंकरे

दण्डनीति कृते कषेमे परजानाम अकुतॊभये

5

सॊमे परयत्नं कुर्वन्ति तरयॊ वर्णा यथाविधि

तस्माद देवमनुष्याणां सुखं विद्धि समाहितम

6

कालॊ वा कारणं राज्ञॊ राजा वा कालकारणम

इति ते संशयॊ मा भूद राजा कालस्य कारणम

7

दण्डनीत्या यदा राजा सम्यक कार्त्स्न्येन वर्तते

तदा कृतयुगं नाम कालः शरेष्ठः परवर्तते

8

भवेत कृतयुगे धर्मॊ नाधर्मॊ विद्यते कव चित

सर्वेषाम एव वर्णानां नाधर्मे रमते मनः

9

यॊगक्षेमाः परवर्तन्ते परजानां नात्र संशयः

वैदिकानि च कर्माणि भवन्त्य अविगुणान्य उत

10

ऋतवश च सुखाः सर्वे भवन्त्य उत निरामयाः

परसीदन्ति नराणां च सवरवर्णमनांसि च

11

वयाधयॊ न भवन्त्य अत्र नाल्पायुर दृश्यते नरः

विधवा न भवन्त्य अत्र नृशंसॊ नाभिजायते

12

अकृष्टपच्यॊ पृथिवी भवन्त्य ओषधयस तथा

तवक पत्रफलमूलानि वीर्यवन्ति भवन्ति च

13

नाधर्मॊ विद्यते तत्र धर्म एव तु केवलः

इति कार्तयुगान एतान गुणान विद्धि युधिष्ठिर

14

दण्डनीत्या यदा राजा तरीन अंशान अनुवर्तते

चतुर्थम अंशम उत्सृज्य तदा तरेता परवर्तते

15

अशुभस्य चतुर्थां शस्त्रीन अंशान अनुवर्तते

कृष्टपच्यैव पृथिवी भवन्त्य ओषधयस तथा

16

अर्धं तयक्त्वा यदा राजा नीत्यर्धम अनुवर्तते

ततस तु दवापरं नाम स कालः संप्रवर्तते

17

अशुभस्य तदा अर्धं दवाव अंशाव अनुवर्तते

कृष्टपच्यैव पृथिवी भवत्य अल्पफला तथा

18

दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः

परजाः कलिश्नात्य अयॊगेन परविश्यति तदा कलिः

19

कलाव अधर्मॊ भूयिष्ठं धर्मॊ भवति तु कव चित

सर्वेषाम एव वर्णानां सवधर्माच चयवते मनः

20

शूद्रा भैक्षेण जीवन्ति बराह्मणाः परिचर्यया

यॊगक्षेमस्य नाशश च वर्तते वर्णसंकरः

21

वैदिकानि च कर्माणि भवन्ति वि गुणान्य उत

ऋतवॊ न सुखाः सर्वे भवन्त्य आमयिनस तथा

22

हरसन्ति च मनुष्याणां सवरवर्णमनांस्य उत

वयाधयश च भवन्त्य अत्र मरियन्ते चागतायुषः

23

विधवाश च भवन्त्य अत्र नृशंसा जायते परजा

कव चिद वर्षति पर्जन्यः कव चित सस्यं पररॊहति

24

रसाः सर्वे कषयं यान्ति यदा नेच्छति भूमिपः

परजाः संरक्षितुं सम्यग दण्डनीति समाहितः

25

राजा कृतयुगस्रष्टा तरेताया दवापरस्य च

युगस्य च चतुर्थस्य राजा भवति कारणम

26

कृतस्य करणाद राजा सवर्गम अत्यन्तम अश्नुते

तरेतायाः करणाद राजा सवर्गं नात्यन्तम अश्नुते

27

परवर्तनाद दवापरस्य यथाभागम उपाश्नुते

कलेः परवर्तनाद राजा पापम अत्यन्तम अश्नुते

28

ततॊ वसति दुष्कर्मा नरके शाश्वतीः समाः

परजानां कल्मषे मग्नॊ ऽकीर्थिं पापं च विन्दति

29

दण्डनीतिं पुरस्कृत्य विजान कषत्रियः सदा

अनवाप्तं च लिप्सेत लब्धं च परिपालयेत

30

लॊकस्य सीमन्त करी मर्यादा लॊकभावनी

सम्यङ नीता दण्डनीतिर यथा माता यथा पिता

31

यस्यां भवन्ति भूतानि तद विद्धि भरतर्षभ

एष एव परॊ धर्मॊ यद राजा दण्डनीति मान

32

तस्मात कौरव्य धर्मेण परजाः पालय नीतिमान

एवंवृत्तः परजा रक्षन सवर्गं जेतासि दुर जयम

1

daṇḍanītiś ca rājā ca samastau tāv ubhāv api

tasya kiṃ kurvataḥ siddhyai tan me brūhi pitā maha

2

mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sa hetukai

śṛ
u me śaṃsato rājan yathā vad iha bhārata

3

daṇḍanītiḥ svadharmebhyaś cāturvarṇyaṃ niyacchati

prayuktā svāminā samyag adharmebhyaś ca yacchati

4

cāturvarṇye svadharmasthe maryādānām asaṃkare

daṇḍanīti kṛte kṣeme prajānām akutobhaye

5

some prayatnaṃ kurvanti trayo varṇā yathāvidhi

tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam

6

kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam

iti te saṃśayo mā bhūd rājā kālasya kāraṇam

7

daṇḍanītyā yadā rājā samyak kārtsnyena vartate

tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate

8

bhavet kṛtayuge dharmo nādharmo vidyate kva cit

sarveṣām eva varṇānāṃ nādharme ramate mana

9

yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ

vaidikāni ca karmāṇi bhavanty aviguṇāny uta

10

tavaś ca sukhāḥ sarve bhavanty uta nirāmayāḥ

prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca

11

vyādhayo na bhavanty atra nālpāyur dṛśyate naraḥ

vidhavā na bhavanty atra nṛśaṃso nābhijāyate

12

akṛṣṭapacyo pṛthivī bhavanty oṣadhayas tathā

tvak patraphalamūlāni vīryavanti bhavanti ca

13

nādharmo vidyate tatra dharma eva tu kevalaḥ

iti kārtayugān etān guṇān viddhi yudhiṣṭhira

14

daṇḍanītyā yadā rājā trīn aṃśān anuvartate

caturtham aṃśam utsṛjya tadā tretā pravartate

15

aśubhasya caturthāṃ śastrīn aṃśān anuvartate

kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayas tathā

16

ardhaṃ tyaktvā yadā rājā nītyardham anuvartate

tatas tu dvāparaṃ nāma sa kālaḥ saṃpravartate

17

aśubhasya tadā ardhaṃ dvāv aṃśāv anuvartate

kṛṣṭapacyaiva pṛthivī bhavaty alpaphalā tathā

18

daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ

prajāḥ kliśnāty ayogena praviśyati tadā kali

19

kalāv adharmo bhūyiṣṭhaṃ dharmo bhavati tu kva cit

sarveṣām eva varṇānāṃ svadharmāc cyavate mana

20

ś
drā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā

yogakṣemasya nāśaś ca vartate varṇasaṃkara

21

vaidikāni ca karmāṇi bhavanti vi guṇāny uta

ṛtavo na sukhāḥ sarve bhavanty āmayinas tathā

22

hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsy uta

vyādhayaś ca bhavanty atra mriyante cāgatāyuṣa

23

vidhavāś ca bhavanty atra nṛśaṃsā jāyate prajā

kva cid varṣati parjanyaḥ kva cit sasyaṃ prarohati

24

rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ

prajāḥ saṃrakṣituṃ samyag daṇḍanīti samāhita

25

rājā kṛtayugasraṣṭā tretāyā dvāparasya ca

yugasya ca caturthasya rājā bhavati kāraṇam

26

kṛtasya karaṇād rājā svargam atyantam aśnute

tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute

27

pravartanād dvāparasya yathābhāgam upāśnute

kaleḥ pravartanād rājā pāpam atyantam aśnute

28

tato vasati duṣkarmā narake śāśvatīḥ samāḥ

prajānāṃ kalmaṣe magno 'kīrthiṃ pāpaṃ ca vindati

29

daṇḍanītiṃ puraskṛtya vijāna kṣatriyaḥ sadā

anavāptaṃ ca lipseta labdhaṃ ca paripālayet

30

lokasya sīmanta karī maryādā lokabhāvanī

samyaṅ nītā daṇḍanītir yathā mātā yathā pitā

31

yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha

eṣa eva paro dharmo yad rājā daṇḍanīti mān

32

tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān

evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi dur jayam
mitra veda ressurection| rig veda and indra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 70