Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 71

Book 12. Chapter 71

The Mahabharata In Sanskrit


Book 12

Chapter 71

1

केन वृत्तेन वृत्तज्ञ वर्तमानॊ महीपतिः

सुखेनार्थान सुखॊदर्कान इह च परेत्य चाप्नुयात

2

इयं गुणानां षट्त्रिंशत षट तरिंशद गुणसंयुता

यान गुणांस तु गुणॊपेतः कुर्वन गुणम अवाप्नुयात

3

चरेद धर्मान अकटुकॊ मुञ्चेत सनेहं न नास्तिकः

अनृशंसश चरेद अर्थं चरेत कामम अनुद्धतः

4

परियं बरूयाद अकृपणः शूरः सयाद अविकत्थनः

दाता नापात्र वर्षी सयात परगल्भः सयाद अनिष्ठुरः

5

संदधीत न चानार्यैर विगृणीयान न बन्धुभिः

नानाप्तैः कारयेच चारं कुर्यात कार्यम अपीडया

6

अर्थान बरूयान न चासत्सु गुणान बरूयान न चात्मनः

आदद्यान न च साधुभ्यॊ नासत पुरुषम आश्रयेत

7

नापरीक्ष्य नयेद दण्डं न च मत्रं परकाशयेत

विसृजेन न च लुब्ध्येभ्यॊ विश्वसेन नापकारिषु

8

अनीर्षुर गुप्तदारः सयाच चॊक्षः सयाद अघृणी नृपः

सत्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम

9

अस्तब्धः पूजयेन मान्यान गुरून सेवेद अमायया

अर्चेद देवान न दम्भेन शरियम इच्छेद अकुत्सिताम

10

सेवेत परणयं हित्वा दक्षः सयान न तव अकालवित

सान्त्वयेन न च भॊगार्थम अनुगृह्णन न चाक्षिपेत

11

परहरेन न तव अविज्ञाय हत्वा शत्रून न शेषयेत

करॊधं कुर्यान न चाकस्मान मृदुः सयान नापकारिषु

12

एवं चरस्व राज्यस्थॊ यदि शरेय इहेच्छसि

अतॊ ऽनयथा नरपतिर भयम ऋच्छत्य अनुत्तमम

13

इति सर्वान गुणान एतान यथॊक्तान यॊ ऽनुवर्तते

अनुभूयेह भद्राणि परेत्य सवर्गं महीयते

14

इदं वचः शांतनवस्य शुश्रुवान; युधिष्ठिरः पाण्डवमुख्यसंवृतः

तदा ववन्दे च पिता महं नृपॊ; यथॊक्तम एतच च चकार बुद्धिमान

1

kena vṛttena vṛttajña vartamāno mahīpatiḥ

sukhenārthān sukhodarkān iha ca pretya cāpnuyāt

2

iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭ triṃśad guṇasaṃyutā

yān guṇāṃs tu guṇopetaḥ kurvan guṇam avāpnuyāt

3

cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ

anṛśaṃsaś cared arthaṃ caret kāmam anuddhata

4

priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ

dātā nāpātra varṣī syāt pragalbhaḥ syād aniṣṭhura

5

saṃdadhīta na cānāryair vigṛṇīyān na bandhubhiḥ

nānāptaiḥ kārayec cāraṃ kuryāt kāryam apīḍayā

6

arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ

ādadyān na ca sādhubhyo nāsat puruṣam āśrayet

7

nāparīkṣya nayed daṇḍaṃ na ca matraṃ prakāśayet

visṛjen na ca lubdhyebhyo viśvasen nāpakāriṣu

8

anīrṣur guptadāraḥ syāc cokṣaḥ syād aghṛṇī nṛpaḥ

striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam

9

astabdhaḥ pūjayen mānyān gurūn seved amāyayā

arced devān na dambhena śriyam icched akutsitām

10

seveta praṇayaṃ hitvā dakṣaḥ syān na tv akālavit

sāntvayen na ca bhogārtham anugṛhṇan na cākṣipet

11

praharen na tv avijñāya hatvā śatrūn na śeṣayet

krodhaṃ kuryān na cākasmān mṛduḥ syān nāpakāriṣu

12

evaṃ carasva rājyastho yadi śreya ihecchasi

ato 'nyathā narapatir bhayam ṛcchaty anuttamam

13

iti sarvān guṇān etān yathoktān yo 'nuvartate

anubhūyeha bhadrāṇi pretya svargaṃ mahīyate

14

idaṃ vacaḥ śātanavasya śuśruvān; yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ

tadā vavande ca pitā mahaṃ nṛpo; yathoktam etac ca cakāra buddhimān
leonardo di vinci botany sketche| leonardo di vinci botany sketche
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 71