Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 74

Book 12. Chapter 74

The Mahabharata In Sanskrit


Book 12

Chapter 74

1

राज्ञा पुरॊहितः कार्यॊ भवेद विद्वान बहुश्रुतः

उभौ समीक्ष्य धर्मार्थाव अप्रमेयाव अनन्तरम

2

धर्मात्मा धर्मविद येषां राज्ञां राजन पुरॊहितः

राजा चैवं गुणॊ येषां कुशलं तेषु सर्वशः

3

उभौ परजा वर्धयतॊ देवान पूर्वान परान पितॄन

यौ समेयास्थितौ धर्मे शरद्धेयौ सुतपस्विनौ

4

परस्परस्य सुहृदौ संमतौ समचेतनौ

बरह्मक्षत्रस्य संमानात परजाः सुखम अवाप्नुयुः

5

विमाननात तयॊर एव परजा नश्येयुर एव ह

बरह्मक्षत्रं हि सर्वेषां धर्माणां मूलम उच्यते

6

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

ऐल कश्यप संवादं तं निबॊध युधिष्ठिर

7

यदा हि बरह्म परजहाति कषत्रं; कषत्रं यदा वा परजहाति बरह्म

अन्वग बलं कतमे ऽसमिन भजन्ते; तथाबल्यं कतमे ऽसमिन वियन्ति

8

वयृद्धं राष्ट्रं भवति कषत्रियस्य; बरह्मक्षत्रं यत्र विरुध्यते ह

अन्वग बलं दस्यवस तद भजन्ते; ऽबल्यं तथा तत्र वियन्ति सन्तः

9

नैषाम उक्षा वर्धते नॊत उस्रा; न गर्गरॊ मथ्यते नॊ यजन्ते

नैषां पुत्रा वेदम अधीयते च; यदा बरह्मक्षत्रियाः संत्यजन्ति

10

नैषाम उक्षावर्धते जातु गेहे; नाधीयते स परजा नॊ यजन्ते

अपध्वस्ता दस्यु भूता भवन्ति; ये बराह्मणाः कषत्रियान संत्यजन्ति

11

एतौ हि नित्यसंयुक्ताव इतरेतर धारणे

कषत्रं हि बरह्मणॊ यॊनिर यॊनिः कषत्रस्य च दविजाः

12

उभाव एतौ नित्यम अभिप्रपन्नौ; संप्रापतुर महतीं शरीप्रतिष्ठाम

तयॊः संधिर भिद्यते चेत पुराणस; ततः सर्वं भवति हि संप्रमूढम

13

नात्र पलवं लभते पारगामी; महागाधे नौर इव संप्रणुन्ना

चातुर्वर्ण्यं भवति च संप्रमूढं; ततः परजाः कषयसंस्था भवन्ति

14

बरह्म वृक्षॊ रक्ष्यमाणॊ मधु हेमच वर्षति

अरक्ष्यमाणः सततम अश्रुपापं च वर्षति

15

अब्रह्म चारी चरणाद अपेतॊ; यदा बरह्मा बरह्मणि तराणम इच्छेत

आश्चर्यशॊ वर्षति तत्र देवस; तत्राभीक्ष्णं दुः सहाश चाविशन्ति

16

सत्रियं हत्वा बराह्मणं वापि पापः; सभायां यत्र लभते ऽनुवादम

राज्ञः सकाशे न बिभेति चापि; ततॊ भयं जायते कषत्रियस्य

17

पापैः पापे करियमाणे ऽतिवेलं; ततॊ रुद्रॊ जायते देव एषः

पापैः पापाः संजनयन्ति रुद्रं; ततः सर्वान साध्व असाधून हिनस्ति

18

कुतॊ रुद्रः कीदृशॊ वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम

एतद विद्वन कश्यप मे परचक्ष्व; यतॊ रुद्रॊ जायते देव एषः

19

आत्मा रुद्रॊ हृदये मानवानां; सवं सवं देहं परदेहं च हन्ति

वातॊत्पातैः सदृशं रुद्रम आहुर; दावैर जीमूतैः सदृशं रूपम अस्य

20

न वै वातं परिवृनॊति कश चिन; न जीमूतॊ वर्षति नैव दावः

तथायुक्तॊ दृश्यते मानवेषु; कामद्वेषाद बध्यते मुच्यते च

21

यथैक गेहे जातवेदाः परदीप्तः; कृत्स्नं गरामं परदहेत स तवरा वान

विमॊहनं कुरुते देव एष; ततः सर्वं सपृश्यते पुण्यपापैः

22

यदि दण्डः सपृशते पुण्यभाजं; पापैः पापे करियमाणे ऽविशेषात

कस्य हेतॊः सुकृतं नाम कुर्याद; दुष्कृतं वा कस्य हेतॊर न कुर्यात

23

असंत्यागात पापकृताम अपापंस; तुल्यॊ दण्डः सपृश्यते मिश्रभावात

शुष्केणार्द्रं दह्यते मिश्रभावान; न मिश्रः सयात पापकृद्भिः कथं चित

24

साध्व असाधून धारयतीह भूमिः; साध्व असाधूंस तापयतीह सूर्यः

साध्व असाधून वातयतीह वायुर; आपस तथा साध्व असाधून वहन्ति

25

एवम अस्मिन वर्तते लॊक एव; नामुत्रैवं वर्तते राजपुत्र

परेत्यैतयॊर अन्तरवान विशेषॊ; यॊ वै पुण्यं चरते यश च पापम

26

पुण्यस्य लॊकॊ मधुमान धृतार्चिर; हिरण्यज्यॊतिर अमृतस्य नाभिः

तत्र परेत्य मॊदते बरह्मचारी; न तत्र मृत्युर न जरा नॊत दुःखम

27

पापस्य लॊकॊ निरयॊ ऽपरकाशॊ; नित्यं दुःखः शॊकभूयिष्ठ एव

तत्रात्मानं शॊचते पापकर्मा; बह्वीः समाः परपतन्न अप्रतिष्ठः

28

मिथॊ भेदाद बराह्मणक्षत्रियाणां; परजा दुःखं दुः सहं चाविशन्ति

एवं जञात्वा कार्य एवेह विद्वान; पुरॊहितॊ नैकविद्यॊ नृपेण

29

तं चैवान्वभिषिच्येत तथा धर्मॊ विधीयते

अग्र्यॊ हि बराह्मणः परॊक्तः सर्वस्यैवेह धर्मतः

30

पूर्वं हि बराह्मणाः सृष्टा इति धर्मविदॊ विदुः

जयेष्ठेनाभिजनेनास्य पराप्तं सर्वं यद उत्तरम

31

तस्मान मान्यश च पूज्यश च बराह्मणः परसृताग्र भुक

सर्वं शरेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः

32

अवश्यम एतत कर्तव्यं राज्ञा बलवतापि हि

बरह्म वर्धयति कषत्रं कषत्रतॊ बरह्म वर्धते

1

rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ

ubhau samīkṣya dharmārthāv aprameyāv anantaram

2

dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ

rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśa

3

ubhau prajā vardhayato devān pūrvān parān pitṝn

yau sameyāsthitau dharme śraddheyau sutapasvinau

4

parasparasya suhṛdau saṃmatau samacetanau

brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyu

5

vimānanāt tayor eva prajā naśyeyur eva ha

brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate

6

atrāpy udāharantīmam itihāsaṃ purātanam

aila kaśyapa saṃvādaṃ taṃ nibodha yudhiṣṭhira

7

yadā hi brahma prajahāti kṣatraṃ; kṣatraṃ yadā vā prajahāti brahma

anvag balaṃ katame 'smin bhajante; tathābalyaṃ katame 'smin viyanti

8

vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya; brahmakṣatraṃ yatra virudhyate ha

anvag balaṃ dasyavas tad bhajante; 'balyaṃ tathā tatra viyanti santa

9

naiṣām ukṣā vardhate nota usrā; na gargaro mathyate no yajante

naiṣāṃ putrā vedam adhīyate ca; yadā brahmakṣatriyāḥ saṃtyajanti

10

naiṣām ukṣāvardhate jātu gehe; nādhīyate sa prajā no yajante

apadhvastā dasyu bhūtā bhavanti; ye brāhmaṇāḥ kṣatriyān saṃtyajanti

11

etau hi nityasaṃyuktāv itaretara dhāraṇe

kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ

12

ubhāv etau nityam abhiprapannau; saṃprāpatur mahatīṃ śrīpratiṣṭhām

tayoḥ saṃdhir bhidyate cet purāṇas; tataḥ sarvaṃ bhavati hi saṃpramūḍham

13

nātra plavaṃ labhate pāragāmī; mahāgādhe naur iva saṃpraṇunnā

cāturvarṇyaṃ bhavati ca saṃpramūḍhaṃ; tataḥ prajāḥ kṣayasaṃsthā bhavanti

14

brahma vṛkṣo rakṣyamāṇo madhu hemaca varṣati

arakṣyamāṇaḥ satatam aśrupāpaṃ ca varṣati

15

abrahma cārī caraṇād apeto; yadā brahmā brahmaṇi trāṇam icchet

āścaryaśo varṣati tatra devas; tatrābhīkṣṇaṃ duḥ sahāś cāviśanti

16

striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ; sabhāyāṃ yatra labhate 'nuvādam

rājñaḥ sakāśe na bibheti cāpi; tato bhayaṃ jāyate kṣatriyasya

17

pāpaiḥ pāpe kriyamāṇe 'tivelaṃ; tato rudro jāyate deva eṣaḥ

pāpaiḥ pāpāḥ saṃjanayanti rudraṃ; tataḥ sarvān sādhv asādhūn hinasti

18

kuto rudraḥ kīdṛśo vāpi rudraḥ; sattvaiḥ sattvaṃ dṛśyate vadhyamānam

etad vidvan kaśyapa me pracakṣva; yato rudro jāyate deva eṣa

19

tmā rudro hṛdaye mānavānāṃ; svaṃ svaṃ dehaṃ paradehaṃ ca hanti

vātotpātaiḥ sadṛśaṃ rudram āhur; dāvair jīmūtaiḥ sadṛśaṃ rūpam asya

20

na vai vātaṃ parivṛnoti kaś cin; na jīmūto varṣati naiva dāvaḥ

tathāyukto dṛśyate mānaveṣu; kāmadveṣād badhyate mucyate ca

21

yathaika gehe jātavedāḥ pradīptaḥ; kṛtsnaṃ grāmaṃ pradahet sa tvarā vān

vimohanaṃ kurute deva eṣa; tataḥ sarvaṃ spṛśyate puṇyapāpai

22

yadi daṇḍaḥ spṛśate puṇyabhājaṃ; pāpaiḥ pāpe kriyamāṇe 'viśeṣāt

kasya hetoḥ sukṛtaṃ nāma kuryād; duṣkṛtaṃ vā kasya hetor na kuryāt

23

asaṃtyāgāt pāpakṛtām apāpaṃs; tulyo daṇḍaḥ spṛśyate miśrabhāvāt

śuṣkeṇārdraṃ dahyate miśrabhāvān; na miśraḥ syāt pāpakṛdbhiḥ kathaṃ cit

24

sādhv asādhūn dhārayatīha bhūmiḥ; sādhv asādhūṃs tāpayatīha sūryaḥ

sādhv asādhūn vātayatīha vāyur; āpas tathā sādhv asādhūn vahanti

25

evam asmin vartate loka eva; nāmutraivaṃ vartate rājaputra

pretyaitayor antaravān viśeṣo; yo vai puṇyaṃ carate yaś ca pāpam

26

puṇyasya loko madhumān dhṛtārcir; hiraṇyajyotir amṛtasya nābhiḥ

tatra pretya modate brahmacārī; na tatra mṛtyur na jarā nota duḥkham

27

pāpasya loko nirayo 'prakāśo; nityaṃ duḥkhaḥ śokabhūyiṣṭha eva

tatrātmānaṃ śocate pāpakarmā; bahvīḥ samāḥ prapatann apratiṣṭha

28

mitho bhedād brāhmaṇakṣatriyāṇāṃ; prajā duḥkhaṃ duḥ sahaṃ cāviśanti

evaṃ jñātvā kārya eveha vidvān; purohito naikavidyo nṛpeṇa

29

taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate

agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmata

30

pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ

jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram

31

tasmān mānyaś ca pūjyaś ca brāhmaṇaḥ prasṛtāgra bhuk

sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmata

32

avaśyam etat kartavyaṃ rājñā balavatāpi hi

brahma vardhayati kṣatraṃ kṣatrato brahma vardhate
psalms chapter 138| psalms chapter 138
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 74