Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 79

Book 12. Chapter 79

The Mahabharata In Sanskrit


Book 12

Chapter 79

1

वयाख्याता कषत्रधर्मेण वृत्तिर आपत्सु भारत

कथं चिद वैश्य धर्मेण जीवेद वा बराह्मणॊ न वा

2

अशक्तः कषत्रधर्मेण वैश्य धर्मेण वर्तयेत

कृषिगॊरक्षम आस्थाय वयसने वृत्ति संक्षये

3

कानि पण्यानि विक्रीणन सवर्गलॊकान न हीयते

बराह्मणॊ वैश्य धर्मेण वर्तयन भरतर्षभ

4

सुरा लवणम इत्य एव तिलान केषरिणः पशून

ऋषभान मधु मांसं च कृतान्नं च युधिष्ठिर

5

सर्वास्व अवस्थास्व एतानि बराह्मणः परिवर्जयेत

एतेषां विक्रयात तात बराह्मणॊ नरकं वरजेत

6

अजॊ ऽगनिर वरुणॊ मेषः सूर्यॊ ऽशवः पृथिवी विराट

धेनुर यज्ञश च सॊमश च न विक्रेयाः कथं चन

7

पक्वेनामस्य निमयं न परशंसन्ति साधवः

निमयेत पक्वम आमेन भॊजनार्थाय भारत

8

वयं सिद्धम अशिष्यामॊ भवान साधयताम इदम

एवं समीक्ष्य निमयन नाधर्मॊ ऽसति कदा चन

9

अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः

वयवहार परवृत्तानां तन निबॊध युधिष्ठिर

10

भवते ऽहं ददानीदं भवान एतत परयच्छतु

रुचिते वर्तते धर्मॊ न बलात संप्रवर्तते

11

इत्य एवं संप्रवर्तन्त वयवहाराः पुरातनाः

ऋषीणाम इतरेषां च साधु चेदम असंशयम

12

यथ तात यदा सर्वाः शस्त्रम आददते परजाः

वयुत्क्रामन्ति सवधर्मेभ्यः कषत्रस्य कषीयते बलम

13

राजा तराता न लॊके सयात किं तदा सयात परायणम

एतन मे संशयं बरूहि विस्तरेण पिता मह

14

दानेन तपसा यज्ञैर अद्रॊहेण दमेन च

बराह्मण परमुखा वर्णाः कषेमम इच्छेयुर आत्मनः

15

तेषां ये वेदबलिनस त उत्थाय समन्ततः

राज्ञॊ बलं वर्धयेयुर महेन्द्रस्येव देवताः

16

राज्ञॊ हि कषीयमाणस्य बरह्मैवाहुः परायणम

तस्माद बरह्मबलेनैव समुत्थेयं विजानता

17

यदा तु विजयी राजा कषेमं राष्ट्रे ऽभिसंदधेत

तदा वर्णा यथाधर्मम आविशेयुः सवकर्मसु

18

उन्मर्यादे परवृत्ते तु दस्युभिः संकरे कृते

सर्वे वर्णा न दुष्येयुः शस्त्रवन्तॊ युधिष्ठिर

19

अथ चेत सर्वतः कषत्रं परदुष्येद बराह्मणान परति

कस तस्य बराह्मणस तराता कॊ धर्मः किं परायणम

20

तपसा बरह्मचर्येण शस्त्रेण च बलेन च

अमायया मायया च नियन्तव्यं तदा भवेत

21

कषत्रस्याभिप्रवृद्धस्य बराह्मणेषु विशेषतः

बरह्मैव संनियन्तृ सयात कषत्रं हि बरह्म संभवम

22

अद्भ्यॊ ऽगनिर बरह्म तः कषत्रम अश्मनॊ लॊहम उत्थितम

तेषां सर्वत तर गं तेजः सवासु यॊनिषु शाम्यति

23

यदा छिनत्त्य अयॊ ऽशमानम अग्निश चापॊ ऽभिपद्यते

कषत्रं च बराह्मणं दवेष्टि तदा शाम्यन्ति ते तरयः

24

तस्माद बरह्मणि शाम्यन्ति कषत्रियाणां युधिष्ठिर

अस्मुदीर्णान्य अजेयानि तेजांसि च बलानि च

25

बरह्म वीर्ये मृदू भूते कषत्रवीर्ये च दुर बले

दुष्टेषु सर्ववर्णेषु बराह्मणान परति सर्वशः

26

ये तत्र युद्धं कुर्वन्ति तयक्त्वा जीवितम आत्मनः

बराह्मणान परिरक्षन्तॊ धर्मम आत्मानम एव च

27

मनॊ विनॊ मन्युमन्तः पुण्यलॊका भवन्ति ते

बराह्मणर्थं हि सर्वेषां शस्त्रग्रहणम इष्यते

28

अति सविष्ट सवधीतानां लॊकान अति तपस्विनाम

अनाशकाग्न्यॊर विशतां शूरा यान्ति परां गतिम

एवम एवात्मनस तयागान नान्यं धर्मं विदुर जनाः

29

तेभ्यॊ नमश च भद्रं च ये शरीराणि जुह्वति

बरह्म दविषॊ नियच्छन्तस तेषां नॊ ऽसतु स लॊकता

बरह्मलॊकजितः सवर्ग्यान वीरांस तान मनुर अब्रवीत

30

यथाश्वमेधावभृथे सनाताः पूता भवन्त्य उत

दुष्कृतः सुकृतश चैव तथा शस्त्रहता रणे

31

भवत्य अधर्मॊ धर्मॊ हि धर्माधर्माव उभाव अपि

कारणाद देशकालस्य देशकालः स तादृशः

32

मैत्राः करूराणि कुर्वन्ति जयन्ति सवर्गम उत्तमम

धर्म्याः पापानि कुर्वन्तॊ गच्छन्ति परमां गतिम

33

बराह्मणस तरिषु कालेषु शस्त्रं गृह्णन न दुष्यति

आत्मत्राणे वर्णदॊषे दुर्गस्य नियमेषु च

34

अभ्युत्थिते दस्यु बले कषत्रार्थे वर्णसंकरे

संप्रमूढेषु वर्णेषु यद्य अन्यॊ ऽभिभवेद बली

35

बराह्मणॊ यदि वा वैश्यः शूद्रॊ वा राजसत्तम

दस्युभ्यॊ ऽथ परजा रक्षेद दण्डं धर्मेण धारयन

36

कार्यं कुर्यान न वा कुर्यात संवार्यॊ वा भवेन न वा

न सम शस्त्रं गरहीतव्यम अन्यत्र कषत्रबन्धुतः

37

अपारे यॊ भवेत पारम अप्लवे यः पलवॊ भवेत

शूद्रॊ वा यदि वाप्य अन्यः सर्वथा मानम अर्हति

38

यम आश्रित्य नरा राजन वर्तयेयुर यथासुखम

अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः

39

तम एव पूजयेरंस ते परीत्या सवम इव बान्धवम

महद धयभीक्ष्णं कौरव्य कर्ता सन मानम अर्हति

40

किम उक्ष्णावहता कृत्यं किं धेन्वा चाप्य अदुग्धया

वन्ध्यया भार्यया कॊ ऽरथः कॊ ऽरथॊ राज्ञाप्य अरक्षता

41

यथा दारु मयॊ हस्ती यथा चर्ममयॊ मृगः

यथा हय अनेत्रः शकटः पथि कषेत्रं यथॊषरम

42

एवं बरह्मानधीयानं राजा यश च न रक्षिता

न वर्षति च यॊ मेघः सर्व एते निरर्थकाः

43

नित्यं यस तु सतॊ रक्षेद असतश च निबर्हयेत

स एव राजा कर्तव्यस तेन सर्वम इदं धृतम

1

vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata

kathaṃ cid vaiśya dharmeṇa jīved vā brāhmaṇo na vā

2

aśaktaḥ kṣatradharmeṇa vaiśya dharmeṇa vartayet

kṛṣigorakṣam āsthāya vyasane vṛtti saṃkṣaye

3

kāni paṇyāni vikrīṇan svargalokān na hīyate

brāhmaṇo vaiśya dharmeṇa vartayan bharatarṣabha

4

surā lavaṇam ity eva tilān keṣariṇaḥ paśūn

abhān madhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira

5

sarvāsv avasthāsv etāni brāhmaṇaḥ parivarjayet

eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet

6

ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ

dhenur yajñaś ca somaś ca na vikreyāḥ kathaṃ cana

7

pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ

nimayet pakvam āmena bhojanārthāya bhārata

8

vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam

evaṃ samīkṣya nimayan nādharmo 'sti kadā cana

9

atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ

vyavahāra pravṛttānāṃ tan nibodha yudhiṣṭhira

10

bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu

rucite vartate dharmo na balāt saṃpravartate

11

ity evaṃ saṃpravartanta vyavahārāḥ purātanāḥ

ṛṣīṇ
m itareṣāṃ ca sādhu cedam asaṃśayam

12

yatha tāta yadā sarvāḥ śastram ādadate prajāḥ

vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam

13

rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam

etan me saṃśayaṃ brūhi vistareṇa pitā maha

14

dānena tapasā yajñair adroheṇa damena ca

brāhmaṇa pramukhā varṇāḥ kṣemam iccheyur ātmana

15

teṣāṃ ye vedabalinas ta utthāya samantataḥ

rājño balaṃ vardhayeyur mahendrasyeva devatāḥ

16

rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam

tasmād brahmabalenaiva samuttheyaṃ vijānatā

17

yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet

tadā varṇā yathādharmam āviśeyuḥ svakarmasu

18

unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte

sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira

19

atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati

kas tasya brāhmaṇas trātā ko dharmaḥ kiṃ parāyaṇam

20

tapasā brahmacaryeṇa śastreṇa ca balena ca

amāyayā māyayā ca niyantavyaṃ tadā bhavet

21

kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ

brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahma saṃbhavam

22

adbhyo 'gnir brahma taḥ kṣatram aśmano loham utthitam

teṣāṃ sarvat tra gaṃ tejaḥ svāsu yoniṣu śāmyati

23

yadā chinatty ayo 'śmānam agniś cāpo 'bhipadyate

kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te traya

24

tasmād brahmaṇi śāmyanti kṣatriyāṇāṃ yudhiṣṭhira

asmudīrṇāny ajeyāni tejāṃsi ca balāni ca

25

brahma vīrye mṛdū bhūte kṣatravīrye ca dur bale

duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśa

26

ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ

brāhmaṇān parirakṣanto dharmam ātmānam eva ca

27

mano vino manyumantaḥ puṇyalokā bhavanti te

brāhmaṇarthaṃ hi sarveṣāṃ astragrahaṇam iṣyate

28

ati sviṣṭa svadhītānāṃ lokān ati tapasvinām

anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim

evam evātmanas tyāgān nānyaṃ dharmaṃ vidur janāḥ

29

tebhyo namaś ca bhadraṃ ca ye śarīrāṇi juhvati

brahma dviṣo niyacchantas teṣāṃ no 'stu sa lokatā

brahmalokajitaḥ svargyān vīrāṃs tān manur abravīt

30

yathāśvamedhāvabhṛthe snātāḥ pūtā bhavanty uta

duṣkṛtaḥ sukṛtaś caiva tathā śastrahatā raṇe

31

bhavaty adharmo dharmo hi dharmādharmāv ubhāv api

kāraṇād deśakālasya deśakālaḥ sa tādṛśa

32

maitrāḥ krūrāṇi kurvanti jayanti svargam uttamam

dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim

33

brāhmaṇas triṣu kāleṣu śastraṃ gṛhṇan na duṣyati

ātmatrāṇe varṇadoṣe durgasya niyameṣu ca

34

abhyutthite dasyu bale kṣatrārthe varṇasaṃkare

saṃpramūḍheṣu varṇeṣu yady anyo 'bhibhaved balī

35

brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama

dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan

36

kāryaṃ kuryān na vā kuryāt saṃvāryo vā bhaven na vā

na sma śastraṃ grahītavyam anyatra kṣatrabandhuta

37

apāre yo bhavet pāram aplave yaḥ plavo bhavet

śūdro vā yadi vāpy anyaḥ sarvathā mānam arhati

38

yam āśritya narā rājan vartayeyur yathāsukham

anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ

39

tam eva pūjayeraṃs te prītyā svam iva bāndhavam

mahad dhyabhīkṣṇaṃ kauravya kartā san mānam arhati

40

kim ukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpy adugdhayā

vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpy arakṣatā

41

yathā dāru mayo hastī yathā carmamayo mṛgaḥ

yathā hy anetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram

42

evaṃ brahmānadhīyānaṃ rājā yaś ca na rakṣitā

na varṣati ca yo meghaḥ sarva ete nirarthakāḥ

43

nityaṃ yas tu sato rakṣed asataś ca nibarhayet

sa eva rājā kartavyas tena sarvam idaṃ dhṛtam
judges chapter 7| judges chapter 7
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 79