Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 81

Book 12. Chapter 81

The Mahabharata In Sanskrit


Book 12

Chapter 81

1

यद अप्य अल्पतरं कर्म तद अप्य एकेन दुष्करम

पुरुषेणासहायेन किम उ राज्यं पिता मह

2

किं शीलः किं समाचारॊ राज्ञॊ ऽरथसचिवॊ भवेत

कीदृशे विश्वसेद राजा कीदृशे नापि विश्वसेत

3

चतुर्विधानि मित्राणि राज्ञां राजन भवन्त्य उत

सहार्थॊ भजमानश च सहजः कृत्रिमस तथा

4

धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न दवयॊः

यतॊ धर्मस ततॊ वा सयान मध्यस्थॊ वा ततॊ भवेत

5

यस तस्यार्थॊ न रॊचेत न तं तस्य परकाशयेत

धर्माधर्मेण राजानश चरन्ति विजिगीषवः

6

चतुर्णां मध्यमौ शरेष्ठौ नित्यं शङ्क्यौ तथापरौ

सर्वे नित्यं शङ्कितव्याः परत्यक्षं कार्यम आत्मनः

7

न हि राज्ञा परमादॊ वै कर्तव्यॊ मित्र रक्षणे

परमादिनं हि राजानं लॊकाः परिभवन्त्य उत

8

असाधुः साधुताम एति साधुर भवति दारुणः

अरिश च मित्रं भवति मित्रं चापि परदुष्यति

9

अनित्य चित्तः पुरुषस तस्मिन कॊ जातु विश्वसेत

तस्मात परधानं यत कार्यं परत्यक्षं तत समाचरेत

10

एकान्तेन हि विश्वासः कृत्स्नॊ धर्मार्थनाशकः

अविश्वासश च सर्वत्र मृत्युना न विशिष्यते

11

अकालमृत्युर विश्वासॊ विश्वसन हि विपद्यते

यस्मिन करॊति विश्वासम इच्छतस तस्य जीवति

12

तस्माद विश्वसितव्यं च शङ्कितव्यं च केषु चित

एषा नीतिगतिस तात लक्ष्मीश चैव सनातनी

13

यं मन्येत ममाभावाद इमम अर्थागमः सपृशेत

नित्यं तस्माच छङ्कितव्यम अमित्रं तं विदुर बुधाः

14

यस्य कषेत्राद अप्य उदकं कषेत्रम अन्यस्य गच्छति

न तत्रानिच्छतस तस्य भिद्येरन सर्वसेतवः

15

तथैवात्य उदकाद भीतस तस्य भेदनम इच्छति

यम एवं लक्षणं विद्यात तम अमित्रं विनिर्दिशेत

16

यः समृद्ध्या न तुष्येत कषये दीनतरॊ भवेत

एतद उत्तममित्रस्य निमित्तम अभिचक्षते

17

यं मन्येत ममाभावाद अस्याभावॊ भवेद इति

तस्मिन कुर्वीत विश्वासं यथा पितरि वै तथा

18

तं शक्त्या वर्धमानश च सर्वतः परिबृंहयेत

नित्यं कषताद वारयति यॊ धर्मेष्व अपि कर्मसु

19

कषताद भीतं विजानीयाद उत्तमं मित्र लक्षणम

ये तस्य कषतम इच्छन्ति ते तस्य रिपवः समृताः

20

वयसनान नित्यभीतॊ ऽसौ समृद्ध्याम एव तृप्यते

यत सयाद एवंविधं मित्रं तद आत्मसमम उच्यते

21

रूपवर्णस्वरॊपेतस तितिक्षुर अनसूयकः

कुलीनः शीलसंपन्नः स ते सयात परत्यनन्तरः

22

मेधा वी समृतिमान दक्षः परकृत्या चानृशंस वान

यॊ मानितॊ ऽमानितॊ वा न संदूष्येत कदा चन

23

ऋत्विग वा यदि वाचार्यः सखा वात्यन्त संस्तुतः

गृहे वसेद अमात्यस ते यः सयात परम अपूजितः

24

स ते विद्यात परं मन्त्रं परकृतिं चार्थधर्मयॊः

विश्वासस ते भवेत तत्र यथा पितरि वै तथा

25

नैव दवौ न तरयः कार्या न मृष्येरन परस्परम

एकार्थाद एव भूतानां भेदॊ भवति सर्वदा

26

कीर्तिप्रधानॊ यश च सयाद यश च सयात समये सथितः

समर्थान यश च न दवेष्टि समर्थान कुरुते च यः

27

यॊ न कामाद भयाल लॊभात करॊधाद वा धर्मम उत्सृजेत

दक्षः पर्याप्तवचनः स ते सयात परत्यनन्तरः

28

शूरश चार्यश च विद्वांश च परतिपत्तिविशारदः

कुलीनः शीलसंपन्नस तितिक्षुर अनसूयकः

29

एते हय अमात्याः कर्तव्याः सर्वकर्मस्व अवस्थिताः

पूजिताः संविभक्ताश च सुसहायाः सवनुष्ठिताः

30

कृत्स्नम एते विनिक्षिप्ताः परतिरूपेषु कर्मसु

युक्ता महत्सु कार्येषु शरेयांस्य उत्पादयन्ति च

31

एते कर्माणि कुर्वन्ति सपर्धमाना मिथः सदा

अनुतिष्ठन्ति चैवार्थान आचक्षाणाः परस्परम

32

जञातिभ्यश चैव बिभ्येथा मृत्यॊर इव यतः सदा

उपराजेव राजर्धिं जञातिर न सहते सदा

33

ऋजॊर मृदॊर वदान्यस्य हरीमतः सत्यवादिनः

नान्यॊ जञातेर महाबाहॊ विनाशम अभिनन्दति

34

अज्ञातिता नातिसुखा नावज्ञेयास तव अतः परम

अज्ञाति मन्तं पुरुषं परे परिभवन्त्य उत

35

निकृतस्य नरैर अन्यैर जञातिर एव परायणम

नान्यैर निकारं सहते जञातेर जञातिः कदा चन

36

आत्मानम एव जानाति निकृतं बान्धवैर अपि

तेषु सन्ति गुणाश चैव नैर्गुण्यं तेषु लक्ष्यते

37

नाज्ञातिर अनुगृह्णाति नाज्ञातिर दिग्धम अस्यति

उभयं जञातिलॊकेषु दृश्यते साध्व असाधु च

38

तान मानयेत पूजयेच च नित्यं वाचा च कर्मणा

कुर्याच च परियम एतेभ्यॊ नाप्रियं किं चिद आचरेत

39

विश्वस्तवद अविश्वस्तस तेषु वर्तेत सर्वदा

न हि दॊषॊ गुणॊ वेति निस्पृक्तस तेषु दृश्यते

40

तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः

अमित्राः संप्रसीदन्ति तथा मित्री भवन्त्य अपि

41

य एवं वर्तते नित्यं जञातिसंबन्धिमण्डले

मित्रेष्व अमित्रेष्व ऐश्वर्ये चिरं यशसि तिष्ठति

1

yad apy alpataraṃ karma tad apy ekena duṣkaram

puruṣeṇāsahāyena kim u rājyaṃ pitā maha

2

kiṃ śīlaḥ kiṃ samācāro rājño 'rthasacivo bhavet

kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset

3

caturvidhāni mitrāṇi rājñāṃ rājan bhavanty uta

sahārtho bhajamānaś ca sahajaḥ kṛtrimas tathā

4

dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ

yato dharmas tato vā syān madhyastho vā tato bhavet

5

yas tasyārtho na roceta na taṃ tasya prakāśayet

dharmādharmeṇa rājānaś caranti vijigīṣava

6

caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau

sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryam ātmana

7

na hi rājñā pramādo vai kartavyo mitra rakṣaṇe

pramādinaṃ hi rājānaṃ lokāḥ paribhavanty uta

8

asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ

ariś ca mitraṃ bhavati mitraṃ cāpi praduṣyati

9

anitya cittaḥ puruṣas tasmin ko jātu viśvaset

tasmāt pradhānaṃ yat kāryaṃ pratyakṣaṃ tat samācaret

10

ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ

aviśvāsaś ca sarvatra mṛtyunā na viśiṣyate

11

akālamṛtyur viśvāso viśvasan hi vipadyate

yasmin karoti viśvāsam icchatas tasya jīvati

12

tasmād viśvasitavyaṃ ca śaṅkitavyaṃ ca keṣu cit

eṣā nītigatis tāta lakṣmīś caiva sanātanī

13

yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet

nityaṃ tasmāc chaṅkitavyam amitraṃ taṃ vidur budhāḥ

14

yasya kṣetrād apy udakaṃ kṣetram anyasya gacchati

na tatrānicchatas tasya bhidyeran sarvasetava

15

tathaivāty udakād bhītas tasya bhedanam icchati

yam evaṃ lakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet

16

yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet

etad uttamamitrasya nimittam abhicakṣate

17

yaṃ manyeta mamābhāvād asyābhāvo bhaved iti

tasmin kurvīta viśvāsaṃ yathā pitari vai tathā

18

taṃ śaktyā vardhamānaś ca sarvataḥ paribṛṃhayet

nityaṃ kṣatād vārayati yo dharmeṣv api karmasu

19

kṣatād bhītaṃ vijānīyād uttamaṃ mitra lakṣaṇam

ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ

20

vyasanān nityabhīto 'sau samṛddhyām eva tṛpyate

yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate

21

rūpavarṇasvaropetas titikṣur anasūyakaḥ

kulīnaḥ śīlasaṃpannaḥ sa te syāt pratyanantara

22

medhā vī smṛtimān dakṣaḥ prakṛtyā cānṛśaṃsa vān

yo mānito 'mānito vā na saṃdūṣyet kadā cana

23

tvig vā yadi vācāryaḥ sakhā vātyanta saṃstutaḥ

gṛhe vased amātyas te yaḥ syāt param apūjita

24

sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ

viśvāsas te bhavet tatra yathā pitari vai tathā

25

naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam

ekārthād eva bhūtānāṃ bhedo bhavati sarvadā

26

kīrtipradhāno yaś ca syād yaś ca syāt samaye sthitaḥ

samarthān yaś ca na dveṣṭi samarthān kurute ca ya

27

yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet

dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantara

28

ś
raś cāryaś ca vidvāṃś ca pratipattiviśāradaḥ

kulīnaḥ śīlasaṃpannas titikṣur anasūyaka

29

ete hy amātyāḥ kartavyāḥ sarvakarmasv avasthitāḥ

pūjitāḥ saṃvibhaktāś ca susahāyāḥ svanuṣṭhitāḥ

30

kṛtsnam ete vinikṣiptāḥ pratirūpeṣu karmasu

yuktā mahatsu kāryeṣu śreyāṃsy utpādayanti ca

31

ete karmāṇi kurvanti spardhamānā mithaḥ sadā

anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam

32

jñātibhyaś caiva bibhyethā mṛtyor iva yataḥ sadā

uparājeva rājardhiṃ jñātir na sahate sadā

33

jor mṛdor vadānyasya hrīmataḥ satyavādinaḥ

nānyo jñāter mahābāho vināśam abhinandati

34

ajñātitā nātisukhā nāvajñeyās tv ataḥ param

ajñāti mantaṃ puruṣaṃ pare paribhavanty uta

35

nikṛtasya narair anyair jñātir eva parāyaṇam

nānyair nikāraṃ sahate jñāter jñātiḥ kadā cana

36

tmānam eva jānāti nikṛtaṃ bāndhavair api

teṣu santi guṇāś caiva nairguṇyaṃ teṣu lakṣyate

37

nājñātir anugṛhṇāti nājñātir digdham asyati

ubhayaṃ jñātilokeṣu dṛśyate sādhv asādhu ca

38

tān mānayet pūjayec ca nityaṃ vācā ca karmaṇā

kuryāc ca priyam etebhyo nāpriyaṃ kiṃ cid ācaret

39

viśvastavad aviśvastas teṣu varteta sarvadā

na hi doṣo guṇo veti nispṛktas teṣu dṛśyate

40

tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ

amitrāḥ saṃprasīdanti tathā mitrī bhavanty api

41

ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale

mitreṣv amitreṣv aiśvarye ciraṃ yaśasi tiṣṭhati
irach chapter 6| irach chapter 6
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 81