Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 82

Book 12. Chapter 82

The Mahabharata In Sanskrit


Book 12

Chapter 82

1

एवम अग्राह्यके तस्मिञ जञातिसंबन्धिमण्डले

मित्रेष्व अमित्रेष्व अपि च कथं भावॊ विभाव्यते

2

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

वासुदेवस्य संवादं सुरर्षेर नारदस्य च

3

नासुहृत परमं मन्त्रं नारदार्हति वेदितुम

अपण्डितॊ वापि सुहृत पण्डितॊ वापि नात्मवान

4

स ते सौहृदम आस्थाय किं चिद वक्ष्यामि नारद

कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे तरिदिवं गम

5

दास्यम ऐश्वर्यवादेन जञातीनां वै करॊम्य अहम

अर्धभॊक्तास्मि भॊगानां वाग दुर उक्तानि च कषमे

6

अरणीम अग्निकामॊ वा मथ्नाति हृदयं मम

वाचा दुर उक्तं देवर्षे तन मे दहति नित्यदा

7

बलं संकर्षणे नित्यं सौकुमार्यं पुनर गदे

रूपेण मत्तः परद्युम्नः सॊ ऽसहायॊ ऽसमि नारव

8

अन्ये हि सुमहाभागा बलवन्तॊ दुर आसदाः

नित्यॊत्थानेन संपन्ना नारदान्धकवृष्णयः

9

यस्य न सयुर न वै स सयाद यस्य सयुः कृच्छ्रम एव तत

दवाभ्यां निवारितॊ नित्यं वृणॊम्य एकतरं न च

10

सयातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः

यस्य वापि न तौ सयातां किं नु दुःखतरं ततः

11

सॊ ऽहं कितव मातेव दवयॊर अपि महामुने

एकस्य जयम आशंसे दवितीयस्यापराजयम

12

ममैवं कलिश्यमानस्य नारदॊभयतः सदा

वक्तुम अर्हसि यच छरेयॊ जञातीनाम आत्मनस तथा

13

आपदॊ दविविधाः कृष्ण बाह्याश चाभ्यन्तराश च ह

परादुर्भवन्ति वार्ष्णेय सवकृता यदि वान्यतः

14

सेयम आभ्यन्तरा तुभ्यम आपत कृच्छ्रा सवकर्म जा

अक्रूर भॊजप्रभवाः सर्वे हय एते तद अन्वयाः

15

अर्थहेतॊर हि कामाद वाद्वारा बीभत्सयापि वा

आत्मना पराप्तम ऐश्वर्यम अन्यत्र परतिपादितम

16

कृतमूलम इदानीं तज जातशब्दं सहायवत

न शक्यं पुनर आदातुं वान्तम अन्नम इव तवया

17

बभ्रूग्रसेनयॊ राज्यं नाप्तुं शक्यं कथं चन

जञातिभेद भयात कृष्ण तवया चापि विशेषतः

18

तच चेत सिध्येत परयत्नेन कृत्वा कर्म सुदुष करम

महाक्षयव्ययं वा सयाद विनाशॊ वा पुनर भवेत

19

अनायसेन शस्त्रेण मृदुना हृदयछिदा

जिह्वाम उद्धर सर्वेषां परिमृज्यानुमृज्य च

20

अनायसं मुने शस्त्रं मृदु विद्याम अहं कथम

येनैषाम उद्धरे जिह्वां परिमृज्यानुमृज्य च

21

शक्त्यान्न दानं सततं तितिक्षा दम आर्जवम

यथार्ह परतिपूजा च शस्त्रम एतद अनायसम

22

जञातीनां वक्तुकामानां कटूनि च लघूनि च

गिरा तवं हृदयं वाचं शमयस्व मनांसि च

23

नामहा पुरुषः कश चिन नानात्मा नासहाय वान

महतीं धुरम आदत्ते ताम उद्यम्यॊरसा वह

24

सर्व एव गुरुं भारम अनड्वान वहते समे

दुर्गे परतीकः सुगवॊ भारं वहति दुर वहम

25

भेदाद विनाशः संघानां संघमुख्यॊ ऽसि केशव

यथा तवां पराप्य नॊत्सीदेद अयं संघस तथा कुरु

26

नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रिय निग्रहात

नान्यत्र धनसंत्यागाद गणः पराज्ञे ऽवतिष्ठते

27

धन्यं यशस्यम आयुष्यं सवपक्षॊद्भावनं शुभम

जञातीनाम अविनाशः सयाद यथा कृष्ण तथा कुरु

28

आयत्यां च तदात्वे च न ते ऽसत्य अविदितं परभॊ

षाड्गुण्यस्य विधानेन यात्रा यानविधौ तथा

29

माधवाः कुकुरा भॊजाः सर्वे चान्धकवृष्णयः

तवय्य आसक्ता महाबाहॊ लॊका लॊकेश्वराश च ये

30

उपासते हि तवद बुद्धिम ऋषयश चापि माधव

तवं गुरुः सर्वभूतानां जानीषे तवं गतागतम

तवाम आसाद्य यदुश्रेष्ठम एधन्ते जञातिनः सुखम

1

evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale

mitreṣv amitreṣv api ca kathaṃ bhāvo vibhāvyate

2

atrāpy udāharantīmam itihāsaṃ purātanam

vāsudevasya saṃvādaṃ surarṣer nāradasya ca

3

nāsuhṛt paramaṃ mantraṃ nāradārhati veditum

apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān

4

sa te sauhṛdam āsthāya kiṃ cid vakṣyāmi nārada

kṛtsnāṃ ca buddhiṃ saṃprekṣya saṃpṛcche tridivaṃ gama

5

dāsyam aiśvaryavādena jñātīnāṃ vai karomy aham

ardhabhoktāsmi bhogānāṃ vāg dur uktāni ca kṣame

6

araṇīm agnikāmo vā mathnāti hṛdayaṃ mama

vācā dur uktaṃ devarṣe tan me dahati nityadā

7

balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade

rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārava

8

anye hi sumahābhāgā balavanto dur āsadāḥ

nityotthānena saṃpannā nāradāndhakavṛṣṇaya

9

yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat

dvābhyāṃ nivārito nityaṃ vṛṇomy ekataraṃ na ca

10

syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ

yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tata

11

so 'haṃ kitava māteva dvayor api mahāmune

ekasya jayam āśaṃse dvitīyasyāparājayam

12

mamaivaṃ kliśyamānasya nāradobhayataḥ sadā

vaktum arhasi yac chreyo jñātīnām ātmanas tathā

13

pado dvividhāḥ kṛṣṇa bāhyāś cābhyantarāś ca ha

prādurbhavanti vārṣṇeya svakṛtā yadi vānyata

14

seyam ābhyantarā tubhyam āpat kṛcchrā svakarma jā

akrūra bhojaprabhavāḥ sarve hy ete tad anvayāḥ

15

arthahetor hi kāmād vādvārā bībhatsayāpi vā

ātmanā prāptam aiśvaryam anyatra pratipāditam

16

kṛtamūlam idānīṃ taj jātaśabdaṃ sahāyavat

na śakyaṃ punar ādātuṃ vāntam annam iva tvayā

17

babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃ cana

jñātibheda bhayāt kṛṣṇa tvayā cāpi viśeṣata

18

tac cet sidhyet prayatnena kṛtvā karma suduṣ karam

mahākṣayavyayaṃ vā syād vināśo vā punar bhavet

19

anāyasena śastreṇa mṛdunā hṛdayachidā

jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca

20

anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham

yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca

21

aktyānna dānaṃ satataṃ titikṣā dama ārjavam

yathārha pratipūjā ca śastram etad anāyasam

22

jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca

girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca

23

nāmahā puruṣaḥ kaś cin nānātmā nāsahāya vān

mahatīṃ dhuram ādatte tām udyamyorasā vaha

24

sarva eva guruṃ bhāram anaḍvān vahate same

durge pratīkaḥ sugavo bhāraṃ vahati dur vaham

25

bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava

yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru

26

nānyatra buddhikṣāntibhyāṃ nānyatrendriya nigrahāt

nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate

27

dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham

jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru

28

yatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho

ṣā
guṇyasya vidhānena yātrā yānavidhau tathā

29

mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ

tvayy āsaktā mahābāho lokā lokeśvarāś ca ye

30

upāsate hi tvad buddhim ṛṣayaś cāpi mādhava

tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam

tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham
author book book book book seller shop store| author book book book book seller shop store
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 82