Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 89

Book 12. Chapter 89

The Mahabharata In Sanskrit


Book 12

Chapter 89

1

यदा राजा समर्थॊ ऽपि कॊशार्थी सयान महामते

कथं परवर्तेत तदा तन मे बरूहि पिता मह

2

यथादेशं यथाकालम अपि चैव यथाबलम

अनुशिष्यात परजा राजा धर्मार्थी तद धिते रतः

3

यथा तासां च मन्येत शरेय आत्मन एव च

तथा धर्म्याणि सर्वाणि राजा राष्ट्रे परवर्तयेत

4

मधु दॊहं दुहेद राष्ट्रं भरमरान न विपातयेत

वत्सापेक्षी दुहेच चैव सतनांश च न विकुट्टयेत

5

जलौका वत पिबेद राष्ट्रं मृदुनैव नराधिप

वयाघ्रीव च हरेत पुत्रम अदष्ट्वा मा पतेद इति

6

अल्पेनाल्पेन देयेन वर्धमानं परदापयेत

ततॊ भूयस ततॊ भूयः कामं वृद्धिं समाचरेत

7

दमयन्न इव दम्यानां शश्वद भारं परवर्धयेत

मृदुपूर्वं परयत्नेन पाशान अभ्यवहारयेत

8

सकृत पाशावकीर्णास ते न भविष्यन्ति दुर दमाः

उचितेनेव भॊक्तव्यास ते भविष्यन्ति यत्नतः

9

तस्मात सर्वसमारम्भॊ दुर लभः पुरुषव्रजः

यथामुख्यान सान्त्वयित्वा भॊक्तव्य इतरॊ जनः

10

ततस तान भेदयित्वाथ परस्परविवक्षितान

भुञ्जीत सान्त्वयित्वैव यथासुखम अयत्न तः

11

न चास्थाने न चाकाले करान एभ्यॊ ऽनुपातयेत

आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि

12

उपायान परब्रवीम्य एतान न मे माया विवक्षिता

अनुपायेन दमयन परकॊपयति वाजिनः

13

पानागाराणि वेशाश च वेश परापणिकास तथा

कुशीलवाः स कितवा ये चान्ये के चिद ईदृशाः

14

नियम्याः सर्व एवैते ये राष्ट्रस्यॊपघातकाः

एते राष्ट्रे हि तिष्ठन्तॊ बाधन्ते भद्रिकाः परजाः

15

न केन चिद याचितव्यः कश चित किं चिद अनापदि

इति वयवस्था भूतानां पुरस्तान मनुना कृता

16

सर्वे तथा न जीवेयुर न कुर्युः कर्म चेद इह

सर्व एव तरयॊ लॊका न भवेयुर असंशयम

17

परभुर नियमने राजा य एतान न नियच्छति

भुङ्क्ते स तस्य पापस्य चतुर्भागम इति शरुतिः

तथा कृतस्य धर्मस्य चतुर्भागम उपाश्नुते

18

सथानान्य एतानि संगम्य परसङ्गे भूतिनाशनः

कामप्रसक्तः पुरुषः किम अकार्यं विवर्जयेत

19

आपद्य एव तु याचेरन येषां नास्ति परिग्रहः

दातव्यं धर्मतस तेभ्यस तव अनुक्रॊशाद दयार्थिना

20

मा ते राष्ट्रे याचनका मा ते भूयुश च दस्यवः

इष्टादातार एवैते नैते भूतस्य भावकाः

21

ये भूतान्य अनुगृह्णन्ति वर्धयन्ति च ये परजाः

ते ते राष्ट्रे परवर्तन्तां मा भूतानाम अभावकाः

22

दण्ड्यास ते च महाराज धनादान परयॊजनाः

परयॊगं कारयेयुस तान यथाबलि करांस तथा

23

कृषिगॊरक्ष्य वाणिज्यं यच चान्यत किं चिद ईदृशम

पुरुषैः कारयेत कर्म बहुभिः सह कर्मिभिः

24

नरश चेत कृषिगॊरक्ष्यं वाणिज्यं चाप्य अनुष्ठितः

संशयं लभते किं चित तेन राजा विगर्ह्यते

25

धनिनः पूजयेन नित्यं यानाच छादनभॊजनैः

वक्तव्याश चानुगृह्णीध्वं पूजाः सह मयेति ह

26

अङ्गम एतन महद राज्ञां धनिनॊ नाम भारत

ककुदं सर्वभूतानां धनस्थॊ नात्र संशयः

27

पराज्ञः शूरॊ धनस्थश च सवामी धार्मिक एव च

तपस्वी सत्यवादी च बुद्धिमांश चाभिरक्षति

28

तस्माद एतेषु सर्वेषु परीतिमान भव पार्थिव

सत्यम आर्जवम अक्रॊधम आनृशंस्यं च पालय

29

एवं दण्डं च कॊशं च मित्रं भूमिं च लप्स्यसे

सत्यार्जव परॊ राजन मित्र कॊशसमन्वितः

1

yadā rājā samartho 'pi kośārthī syān mahāmate

kathaṃ pravarteta tadā tan me brūhi pitā maha

2

yathādeśaṃ yathākālam api caiva yathābalam

anuśiṣyāt prajā rājā dharmārthī tad dhite rata

3

yathā tāsāṃ ca manyeta śreya ātmana eva ca

tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet

4

madhu dohaṃ duhed rāṣṭraṃ bhramarān na vipātayet

vatsāpekṣī duhec caiva stanāṃś ca na vikuṭṭayet

5

jalaukā vat pibed rāṣṭraṃ mṛdunaiva narādhipa

vyāghrīva ca haret putram adaṣṭvā mā pated iti

6

alpenālpena deyena vardhamānaṃ pradāpayet

tato bhūyas tato bhūyaḥ kāmaṃ vṛddhiṃ samācaret

7

damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet

mṛdupūrvaṃ prayatnena pāśān abhyavahārayet

8

sakṛt pāśāvakīrṇās te na bhaviṣyanti dur damāḥ

uciteneva bhoktavyās te bhaviṣyanti yatnata

9

tasmāt sarvasamārambho dur labhaḥ puruṣavrajaḥ

yathāmukhyān sāntvayitvā bhoktavya itaro jana

10

tatas tān bhedayitvātha parasparavivakṣitān

bhuñjīta sāntvayitvaiva yathāsukham ayatna ta

11

na cāsthāne na cākāle karān ebhyo 'nupātayet

ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi

12

upāyān prabravīmy etān na me māyā vivakṣitā

anupāyena damayan prakopayati vājina

13

pānāgārāṇi veśāś ca veśa prāpaṇikās tathā

kuśīlavāḥ sa kitavā ye cānye ke cid īdṛśāḥ

14

niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ

ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ

15

na kena cid yācitavyaḥ kaś cit kiṃ cid anāpadi

iti vyavasthā bhūtānāṃ purastān manunā kṛtā

16

sarve tathā na jīveyur na kuryuḥ karma ced iha

sarva eva trayo lokā na bhaveyur asaṃśayam

17

prabhur niyamane rājā ya etān na niyacchati

bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ

tathā kṛtasya dharmasya caturbhāgam upāśnute

18

sthānāny etāni saṃgamya prasaṅge bhūtināśanaḥ

kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet

19

pady eva tu yāceran yeṣāṃ nāsti parigrahaḥ

dātavyaṃ dharmatas tebhyas tv anukrośād dayārthinā

20

mā te rāṣṭre yācanakā mā te bhūyuś ca dasyavaḥ

iṣṭādātāra evaite naite bhūtasya bhāvakāḥ

21

ye bhūtāny anugṛhṇanti vardhayanti ca ye prajāḥ

te te rāṣṭre pravartantāṃ mā bhūtānām abhāvakāḥ

22

daṇḍyās te ca mahārāja dhanādāna prayojanāḥ

prayogaṃ kārayeyus tān yathābali karāṃs tathā

23

kṛṣigorakṣya vāṇijyaṃ yac cānyat kiṃ cid īdṛśam

puruṣaiḥ kārayet karma bahubhiḥ saha karmibhi

24

naraś cet kṛṣigorakṣyaṃ vāṇijyaṃ cāpy anuṣṭhitaḥ

saṃśayaṃ labhate kiṃ cit tena rājā vigarhyate

25

dhaninaḥ pūjayen nityaṃ yānāc chādanabhojanaiḥ

vaktavyāś cānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha

26

aṅgam etan mahad rājñāṃ dhanino nāma bhārata

kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśaya

27

prājñaḥ śūro dhanasthaś ca svāmī dhārmika eva ca

tapasvī satyavādī ca buddhimāṃś cābhirakṣati

28

tasmād eteṣu sarveṣu prītimān bhava pārthiva

satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya

29

evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase

satyārjava paro rājan mitra kośasamanvitaḥ
rig veda who is indra| rig veda who is indra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 89