Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 96

Book 12. Chapter 96

The Mahabharata In Sanskrit


Book 12

Chapter 96

1

अथ यॊ विजिगीषेत कषत्रियः कषत्रियं युधि

कस तस्य धर्म्यॊ विजय एतत पृष्टॊ बरवीहि मे

2

स सहायॊ ऽसहायॊ वा राष्ट्रम आगम्य भूमिपः

बरूयाद अहं वॊ राजेति रक्षिष्यामि च वः सदा

3

मम धर्म्यं बलिं दत्तकिं वा मां परतिपत्स्यथ

ते चेत तम आगतं तत्र वृणुयुः कुशलं भवेत

4

ते चेद अक्षत्रियाः सन्तॊ विरुध्येयुः कथं चन

सर्वॊपायैर नियन्तव्या वि कर्म सथा नराधिप

5

अशक्तं कषत्रियं मत्वा शस्त्रं गृह्णात्य अथापरः

तराणायाप्य असमर्थं तं मन्यमानम अतीव च

6

अथ यः कषत्रियॊ राजा कषत्रियं परत्युपाव्रजेत

कथं स परतियॊद्धव्यस तन मे बरूहि पिता मह

7

नासंनद्धॊ नाकवचॊ यॊद्धव्यः कषत्रियॊ रणे

एक एकेन वाच्यश च विसृजस्व कषिपामि च

8

स चेत संनद्ध आगच्छेत संनद्धव्यं ततॊ भवेत

स चेत स सैन्य आगच्छेत स सैन्यस तम अथाह्वयेत

9

स चेन निकृत्या युध्येत निकृत्या तं परयॊधयेत

अथ चेद धर्मतॊ युध्येद धर्मेणैव निवारयेत

10

नाश्वेन रथिनं यायाद उदियाद रथिनं रथी

वयसने न परहर्तव्यं न भीताय जिताय च

11

नेषुर लिप्तॊ न कर्णी सयाद असताम एतद आयुधम

जयार्थम एव यॊद्धव्यं न करुध्येद अजिघांसतः

12

साधूनां तु मिथॊ भेदात साधुश चेद वयसनी भवेत

सव्रणॊ नाभिहन्तव्यॊ नानपत्यः कथं चन

13

भग्नशस्त्रॊ विपन्नाश्वश छिन्नज्यॊ हतवाहनः

चिकित्स्यः सयात सवविषये पराप्यॊ वा सवगृहान भवेत

निर्व्रणॊ ऽपि च मॊक्तव्य एष धर्मः सनातनः

14

तस्माद धर्मेण यॊद्धव्यं मनुः सवायम्भुवॊ ऽबरवीत

सत्सु नित्यं सतां धर्मस तम आस्थाय न नाशयेत

15

यॊ वै जयत्य अधर्मेण कषत्रियॊ वर्धमानकः

आत्मानम आत्मना हन्ति पापॊ निकृतिजीवनः

16

कर्म चैतद असाधूनाम असाधुं साधुना जयेत

धर्मेण निधनं शरेयॊ न जयः पापकर्मणा

17

नाधर्मश चरितॊ राजन सद्यः फलति गौर इव

मूलान्य अस्य परशाखाश च दहन समनुगच्छति

18

पापेन कर्मणॊ वित्तं लब्ध्वा पापः परहृष्यति

स वर्धमानः सतेयेन पापः पापे परसज्जति

19

न धर्मॊ ऽसतीति मन्वानः शुचीन अवहसन्न इव

अश्रद्दधान भावाच च विनाशम उपगच्छति

20

स बद्धॊवारुणैः पाशैर अमर्त्य इव मन्यते

महादृतिर इवाध्मातः सवकृतेन विवर्धते

21

ततः स मूलॊ हरियते नदीकूलाद इव दरुमः

अथैनम अभिनिन्दन्ति भिन्नं कुम्भम इवाश्मनि

तस्माद धर्मेण विजयं कामं लिप्सेत भूमिपः

1

atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi

kas tasya dharmyo vijaya etat pṛṣṭo bravīhi me

2

sa sahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ

brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā

3

mama dharmyaṃ baliṃ dattakiṃ vā māṃ pratipatsyatha

te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet

4

te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃ cana

sarvopāyair niyantavyā vi karma sthā narādhipa

5

aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇāty athāparaḥ

trāṇāyāpy asamarthaṃ taṃ manyamānam atīva ca

6

atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet

kathaṃ sa pratiyoddhavyas tan me brūhi pitā maha

7

nāsaṃnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe

eka ekena vācyaś ca visṛjasva kṣipāmi ca

8

sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet

sa cet sa sainya āgacchet sa sainyas tam athāhvayet

9

sa cen nikṛtyā yudhyeta nikṛtyā taṃ prayodhayet

atha ced dharmato yudhyed dharmeṇaiva nivārayet

10

nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī

vyasane na prahartavyaṃ na bhītāya jitāya ca

11

neṣur lipto na karṇī syād asatām etad āyudham

jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsata

12

sādhūnāṃ tu mitho bhedāt sādhuś ced vyasanī bhavet

savraṇo nābhihantavyo nānapatyaḥ kathaṃ cana

13

bhagnaśastro vipannāśvaś chinnajyo hatavāhanaḥ

cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet

nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātana

14

tasmād dharmeṇa yoddhavyaṃ manuḥ svāyambhuvo 'bravīt

satsu nityaṃ satāṃ dharmas tam āsthāya na nāśayet

15

yo vai jayaty adharmeṇa kṣatriyo vardhamānakaḥ

ātmānam ātmanā hanti pāpo nikṛtijīvana

16

karma caitad asādhūnām asādhuṃ sādhunā jayet

dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā

17

nādharmaś carito rājan sadyaḥ phalati gaur iva

mūlāny asya praśākhāś ca dahan samanugacchati

18

pāpena karmaṇo vittaṃ labdhvā pāpaḥ prahṛṣyati

sa vardhamānaḥ steyena pāpaḥ pāpe prasajjati

19

na dharmo 'stīti manvānaḥ śucīn avahasann iva

aśraddadhāna bhāvāc ca vināśam upagacchati

20

sa baddhovāruṇaiḥ pāśair amartya iva manyate

mahādṛtir ivādhmātaḥ svakṛtena vivardhate

21

tataḥ sa mūlo hriyate nadīkūlād iva drumaḥ

athainam abhinindanti bhinnaṃ kumbham ivāśmani

tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ
philippine folklore sript| philippine folklore script
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 96