Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 99

Book 12. Chapter 99

The Mahabharata In Sanskrit


Book 12

Chapter 99

1

के लॊका युध्यमानानां शूराणाम अनिवर्तिनाम

भवन्ति निधनं पराप्य तन मे बरूहि पिता मह

2

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

अम्बरीषस्य संवादम इन्द्रस्य च युधिष्ठिर

3

अम्बरीषॊ हि नाभागः सवर्गं गत्वा सुदुर लभम

ददर्श सुरलॊकस्थं शक्रेण सचिवं सह

4

सर्वतेजॊमयं दिव्यं विमानवरम आस्थितम

उपर्य उपरि गच्छन्तं सवं वै सेनापतिं परभुम

5

स दृष्ट्वॊपरि गच्छन्तं सेनापतिम उदारधीः

ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः पराह वासवम

6

सागरान्तां महीं कृत्स्नाम अनुशिष्य यथाविधि

चातुर्वर्ण्ये यथाशास्त्रं परवृत्तॊ धर्मकाम्यया

7

बरह्मचर्येण घॊरेण आचार्य कुलसेवया

वेदान अधीत्य धर्मेण राजशास्त्रं च केवलम

8

अतिथीन अन्नपानेन पितॄंश च सवधया तथा

ऋषीन सवाध्यायदीक्षाभिर देवान यज्ञैर अनुत्तमैः

9

कषत्रधर्मे सथितॊ भूत्वा यथाशास्त्रं यथाविधि

उदीक्षमाणः पृतनां जयामि युधि वासव

10

देवराजसुदेवॊ ऽयं मम सेनापतिः पुरा

आसीद यॊधः परशान्तात्मा सॊ ऽयं कस्माद अतीव माम

11

नानेन करतुभिर मुख्यैर इष्टं नैव दविजातयः

तर्पिता विधिवच छक्र सॊ ऽयं कस्माद अतीव माम

12

एतस्य विततस तात सुदेवस्य बभूव ह

संग्रामयज्ञः सुमहान यश चान्यॊ युध्यते नरः

13

संनद्धॊ दीक्षितः सर्वॊ यॊधः पराप्य चमूमुखम

युद्धयज्ञाधिकार सथॊ भवतीति विनिश्चयः

14

कानि यज्ञे हवींष्य अत्र किम आज्यं का च दक्षिणा

ऋत्विजश चात्र के परॊक्तास तन मे बरूहि शतक्रतॊ

15

ऋत्विजः कुञ्जरास तत्र वाजिनॊ ऽधवर्यवस तथा

हवींषि परमांसानि रुधिरं तव आज्यम एव च

16

सृगालगृध्रकाकॊलाः सदस्यास तत्र सत्रिणः

आज्यशेषं पिबन्त्य एते हविः पराश्नन्ति चाध्वरे

17

परासतॊमरसंघाताः खड्गशक्तिपरश्वधाः

जवलन्तॊ निशिताः पीताः सरुचस तस्याथ सत्रिणः

18

चापवेगायतस तीक्ष्णः परकायावदारणः

ऋजुः सुनिशितः पीतः सायकॊ ऽसय सरुवॊ महान

19

दवीपिचर्मावनद्धश च नागदन्तकृतत्सरुः

हस्तिहस्तगतः खड्गः सफ्यॊ भवेत तस्य संयुगे

20

जवलितैर निशितैः पीतैः परासशक्तिपरश्वधैः

शक्यायसमयैस तीक्ष्णैर अभिघातॊ भवेद वसु

21

आवेगाद यत तु रुधिरं संग्रामे सयन्दते भुवि

सास्य पूर्णाहुतिर हॊत्रे समृद्धा सर्वकामधुक

22

छिन्धि भिन्धीति यस्यैतच छरूयते वाहिनीमुखे

सामानि साम गास तस्य गायन्ति यमसादने

23

हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम

कुञ्जराणां हयानां च वर्मिणां च समुच्चयः

अग्निः शयेनचितॊ नाम तस्य यज्ञे विधीयते

24

उत्तिष्ठन्ति कबन्धॊ ऽतर सहस्रे निहते तु यः

स यूपस तस्य शूरस्य खादिरॊ ऽषटाश्रिर उच्यते

25

इडॊपहूतं करॊशन्ति कुञ्जरा अङ्कुशेरिताः

वयाघुष्ट तलनादेन वषट्कारेण पार्थिव

उद्गाता तव संग्रामे तरिसामा दुन्दुभिः समृतः

26

बरह्म सवे हरियमाणे यः परियां युद्धे तनुं तयजेत

आत्मानं यूपम उच्छ्रित्य स यज्ञॊ ऽनन्त दक्षिणः

27

भर्तुर अर्थे तु यः शूरॊ विक्रमेद वाहिनीमुखे

भयान न च निवर्तेत तस्य लॊका यथा मम

28

नीलचन्द्राकृतैः खड्गैर बाहुभिः परिघॊपमैः

यस्य वेदिर उपस्तीर्णा तस्य लॊका यथा मम

29

यस तु नावेक्षते कं चित सहायं विजये सथितः

विगाह्य वाहिनीमध्यं तस्य लॊका यथा मम

30

यस्य तॊमरसंघाटा भेरी मण्डूककच्छपा

वीरास्थि शर्करा दुर्गा मांसशॊणितकर्दमा

31

असि चर्म पलवा सिन्धुः केशशैवलशाद्वला

अश्वनागरथैश चैव संभिन्नैः कृतसंक्रमा

32

पताकाध्वजवानीरा हतवाहन वाहिनी

शॊणितॊदा सुसंपूर्णा दुस्तरा पारगैर नरैः

33

हतनागमहानक्रा परलॊकवहाशिवा

ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा

34

पुरुषादानुचरिता भीरूणां कश्मलावहा

नदी यॊधमहायज्ञे तद अस्यावभृथं समृतम

35

वेदी यस्य तव अमित्राणां शिरॊभिर अवकीर्यते

अश्वस्कन्धैर जग सकन्धैस तस्य लॊका यथा मम

36

पत्नी शाला कृता यस्य परेषां वाहिनीमुखम

हविर्धानं सववाहिन्यस तद अस्याहुर मनीषिणः

37

सदश चान्तर यॊधाग्निर आग्नीध्रश चॊत्तरां दिशम

शत्रुसेना कलत्रस्य सर्वलॊकान अदूरतः

38

यदा तूभय तॊ वयाहॊ भवत्य आकाशम अग्रतः

सास्य वेदी तथा यज्ञे नित्यं वेदास तरयॊ ऽगनयः

39

यस तु यॊधः परावृत्तः संत्रस्तॊ हन्यते परैः

अप्रतिष्ठं स नरकं याति नास्त्य अत्र संशयः

40

यस्य शॊणितवेगेन नदी सयात समभिप्लुता

केशमांसास्थि संकीर्णा स गच्छेत परमां गतिम

41

यस तु सेनापतिं हत्वा तद यानम अधिरॊहति

स विष्णुविक्रम करामी बृहस्पतिसमः करतुः

42

नायकं वा परमाणं वा यॊ वा सयात तत्र पूजितः

जीवग्राहं निगृह्णाति तस्य लॊका यथा मम

43

आहवे निहतं शूरं न शॊचेत कदा चन

अशॊच्यॊ हि हतः शूरः सवर्गलॊके महीयते

44

न हय अन्नं नॊदकं तस्य न सनानं नाप्य अशौचकम

हतस्य कर्तुम इच्छन्ति तस्य लॊकाञ शृणुष्व मे

45

वराप्सरः सहस्राणि शूरम आयॊधने हतम

तवरमाणा हि धावन्ति मम भर्ता भवेद इति

46

एतत तपश च पुण्यं च धर्मश चैव सनातनः

चत्वारश चाश्रमास तस्य यॊ युद्धे न पलायते

47

वृद्धं बलं न हन्तव्यं नैव सत्री न च वै दविजः

तृणपूर्णमुखश चैव तवास्मीति च यॊ वदेत

48

अहं वृत्रं बलं पाकं शतमायं विरॊचनम

दुरावार्यं च नमुचिं नैकमायं च शम्बरम

49

विप्रचित्तिं च दैतेयं दनॊः पुत्राश च सर्वशः

परह्रादं च निहत्याजौ ततॊ देवाधिपॊ ऽभवम

50

इत्य एतच छक्र वचनं निशम्य परतिगृह्य च

यॊधानाम आत्मनः सिद्धिम अम्बरीषॊ ऽभिपन्नवान

1

ke lokā yudhyamānānāṃ śūrāṇām anivartinām

bhavanti nidhanaṃ prāpya tan me brūhi pitā maha

2

atrāpy udāharantīmam itihāsaṃ purātanam

ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira

3

ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudur labham

dadarśa suralokasthaṃ śakreṇa sacivaṃ saha

4

sarvatejomayaṃ divyaṃ vimānavaram āsthitam

upary upari gacchantaṃ svaṃ vai senāpatiṃ prabhum

5

sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ

ddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam

6

sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi

cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā

7

brahmacaryeṇa ghoreṇa ācārya kulasevayā

vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam

8

atithīn annapānena pitṝṃś ca svadhayā tathā

ṛṣ
n svādhyāyadīkṣābhir devān yajñair anuttamai

9

kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi

udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava

10

devarājasudevo 'yaṃ mama senāpatiḥ purā

āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām

11

nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ

tarpitā vidhivac chakra so 'yaṃ kasmād atīva mām

12

etasya vitatas tāta sudevasya babhūva ha

saṃgrāmayajñaḥ sumahān yaś cānyo yudhyate nara

13

saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham

yuddhayajñādhikāra stho bhavatīti viniścaya

14

kāni yajñe havīṃṣy atra kim ājyaṃ kā ca dakṣiṇā

tvijaś cātra ke proktās tan me brūhi śatakrato

15

tvijaḥ kuñjarās tatra vājino 'dhvaryavas tathā

havīṃṣi paramāṃsāni rudhiraṃ tv ājyam eva ca

16

sṛgālagṛdhrakākolāḥ sadasyās tatra satriṇaḥ

ājyaśeṣaṃ pibanty ete haviḥ prāśnanti cādhvare

17

prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ

jvalanto niśitāḥ pītāḥ srucas tasyātha satriṇa

18

cāpavegāyatas tīkṣṇaḥ parakāyāvadāraṇa

juḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān

19

dvīpicarmāvanaddhaś ca nāgadantakṛtatsaruḥ

hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge

20

jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ

śakyāyasamayais tīkṣṇair abhighāto bhaved vasu

21

vegād yat tu rudhiraṃ saṃgrāme syandate bhuvi

sāsya pūrṇāhutir hotre samṛddhā sarvakāmadhuk

22

chindhi bhindhīti yasyaitac chrūyate vāhinīmukhe

sāmāni sāma gās tasya gāyanti yamasādane

23

havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham

kuñjarāṇāṃ hayānāṃ ca varmiṇāṃ ca samuccayaḥ

agniḥ śyenacito nāma tasya yajñe vidhīyate

24

uttiṣṭhanti kabandho 'tra sahasre nihate tu yaḥ

sa yūpas tasya śūrasya khādiro 'ṣṭāśrir ucyate

25

iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ

vyāghuṣṭa talanādena vaṣaṭkāreṇa pārthiva

udgātā tava saṃgrāme trisāmā dundubhiḥ smṛta

26

brahma sve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet

ātmānaṃ yūpam ucchritya sa yajño 'nanta dakṣiṇa

27

bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe

bhayān na ca nivarteta tasya lokā yathā mama

28

nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ

yasya vedir upastīrṇā tasya lokā yathā mama

29

yas tu nāvekṣate kaṃ cit sahāyaṃ vijaye sthitaḥ

vigāhya vāhinīmadhyaṃ tasya lokā yathā mama

30

yasya tomarasaṃghāṭā bherī maṇḍūkakacchapā

vīrāsthi śarkarā durgā māṃsaśoṇitakardamā

31

asi carma plavā sindhuḥ keśaśaivalaśādvalā

aśvanāgarathaiś caiva saṃbhinnaiḥ kṛtasaṃkramā

32

patākādhvajavānīrā hatavāhana vāhinī

śoṇitodā susaṃpūrṇā dustarā pāragair narai

33

hatanāgamahānakrā paralokavahāśivā

ṛṣ
ikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā

34

puruṣādānucaritā bhīrūṇāṃ kaśmalāvahā

nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam

35

vedī yasya tv amitrāṇāṃ irobhir avakīryate

aśvaskandhair jaga skandhais tasya lokā yathā mama

36

patnī śālā kṛtā yasya pareṣāṃ vāhinīmukham

havirdhānaṃ svavāhinyas tad asyāhur manīṣiṇa

37

sadaś cāntara yodhāgnir āgnīdhraś cottarāṃ diśam

śatrusenā kalatrasya sarvalokān adūrata

38

yadā tūbhaya to vyāho bhavaty ākāśam agrataḥ

sāsya vedī tathā yajñe nityaṃ vedās trayo 'gnaya

39

yas tu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ

apratiṣṭhaṃ sa narakaṃ yāti nāsty atra saṃśaya

40

yasya śoṇitavegena nadī syāt samabhiplutā

keśamāṃsāsthi saṃkīrṇā sa gacchet paramāṃ gatim

41

yas tu senāpatiṃ hatvā tad yānam adhirohati

sa viṣṇuvikrama krāmī bṛhaspatisamaḥ kratu

42

nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ

jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama

43

have nihataṃ śūraṃ na śoceta kadā cana

aśocyo hi hataḥ śūraḥ svargaloke mahīyate

44

na hy annaṃ nodakaṃ tasya na snānaṃ nāpy aśaucakam

hatasya kartum icchanti tasya lokāñ śṛuṣva me

45

varāpsaraḥ sahasrāṇi śūram āyodhane hatam

tvaramāṇā hi dhāvanti mama bhartā bhaved iti

46

etat tapaś ca puṇyaṃ ca dharmaś caiva sanātanaḥ

catvāraś cāśramās tasya yo yuddhe na palāyate

47

vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ

tṛṇapūrṇamukhaś caiva tavāsmīti ca yo vadet

48

ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam

durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram

49

vipracittiṃ ca daiteyaṃ danoḥ putrāś ca sarvaśaḥ

prahrādaṃ ca nihatyājau tato devādhipo 'bhavam

50

ity etac chakra vacanaṃ niśamya pratigṛhya ca

yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān
the complete sayings of jesu| the complete sayings of jesu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 99