Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 103

Book 13. Chapter 103

The Mahabharata In Sanskrit


Book 13

Chapter 103

1

[य]

कथं स वै विपन्नश च कथं वै पातितॊ भुवि

कथं चानिन्द्रतां पराप्तस तद भवान वक्तुम अर्हति

2

[भ]

एवं तयॊः संवदतॊः करियास तस्य महात्मनः

सर्वा एवाभ्यवर्तन्त या दिव्या याश च मानुषाः

3

तथैव दीपदानानि सर्वॊपकरणानि च

बलिकर्म च यच चान्यद उत्सेकाश च पृथग्विधाः

सर्वास तस्य समुत्पन्ना देवराज्ञॊ महात्मनः

4

देवलॊके नृलॊके च सद आचारा बुधैः समृताः

ते चेद भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः

धूपप्रदानैर दीपैश च नमः कारैस तथैव च

5

यथा सिद्धस्य चान्नस्य दविजायाग्रं परदीयते

बलयश च गृहॊद्देशे अतः परीयन्ति देवताः

6

यथा च गृहिणस तॊषॊ भवेद वै बलिकर्मणा

तथा शतगुणा परीतिर देवतानां सम जायते

7

एवं धूपप्रदानं च दीपदानं च साधवः

परशंसन्ति नमः कारैर युक्तम आत्मगुणावहम

8

सनानेनाद्भिश च यत कर्म करियते वै विपश्चिता

नमः कारप्रयुक्तेन तेन परीयन्ति देवताः

गृह्याश च देवताः सर्वाः परीयन्ते विधिनार्चिताः

9

इत्य एतां बुद्धिम आस्थाय नहुषः स नरेश्वरः

सुरेन्द्रत्वं महत पराप्य कृतवान एतद अद्भुतम

10

कस्य चित तव अथ कालस्य भाग्यक्षय उपस्थिते

सर्वम एतद अवज्ञाय न चकारैतद ईदृशम

11

ततः स परिहीणॊ ऽभूत सुरेन्द्रॊ बलिकर्मतः

धूपदीपॊदक विधिं न यथावच चकार ह

ततॊ ऽसय यज्ञविषयॊ रक्षॊभिः पर्यबाध्यत

12

अथागस्त्यम ऋषिश्रेष्ठं वाहनायाजुहाव ह

दरुतं सरस्वती कूलात समयन्न इव महाबलः

13

ततॊ भृगुर महातेजा मैत्रावरुणिम अब्रवीत

निमीलयस्व नयने जटा यावद विशामि ते

14

सथाणुभूतस्य तस्याथ जटाः पराविशद अच्युतः

भृगुः स सुमहातेजाः पातनाय नृपस्य ह

15

ततः स देवराट पराप्तस तम ऋषिं वाहनाय वै

ततॊ ऽगस्त्यः सुरपतिं वाक्यम आह विशां पते

16

यॊजयस्वेन्द्र मां कषिप्रं कं च देशं वहामि ते

यत्र वक्ष्यसि तत्र तवां नयिष्यामि सुराधिप

17

इत्य उक्तॊ नहुषस तेन यॊजयाम आस तं मुनिम

भृगुस तस्य जटा संस्थॊ बभूव हृषितॊ भृशम

18

न चापि दर्शनं तस्य चकार स भृगुस तदा

वरदानप्रभावज्ञॊ नहुषस्य महात्मनः

19

न चुकॊप स चागस्त्यॊ युक्तॊ ऽपि नहुषेण वै

तं तु राजा परतॊदेन चॊदयाम आस भारत

20

न चुकॊप स धर्मात्मा ततः पादेन देवराट

अगस्त्यस्य तदा करुद्धॊ वामेनाभ्यहनच छिरः

21

तस्मिञ शिरस्य अभिहते स जटान्तर गतॊ भृगुः

शशाप बलवत करुद्धॊ नहुषं पापचेतसम

22

[भृगु]

यस्मात पदाहनः करॊधाच छिरसीमं महामुनिम

तस्माद आशु महीं गच्छ सर्पॊ भूत्वा सुदुर्मते

23

इत्य उक्तः स तदा तेन सर्पॊ भूत्वा पपात ह

अदृष्टेनाथ भृगुणा भूतले भरतर्षभ

24

भृगुं हि यदि सॊ ऽदराक्षीन नहुषः पृथिवीपते

न स शक्तॊ ऽभविष्यद वै पातने तस्य तेजसा

25

स तु तैस तैः परदानैश च तपॊभिर नियमैस तथा

पतितॊ ऽपि महाराज भूतले समृतिमान अभूत

परसादयाम आस भृगुं शापान्तॊ मे भवेद इति

26

ततॊ ऽगस्त्यः कृपाविष्टः परासादयत तं भृगुम

शापान्तार्थं महाराज स च परादात कृपान्वितः

27

[भृगु]

राजा युधिष्ठिरॊ नाम भविष्यति कुरूद्वहः

स तवां मॊक्षयिता शापाद इत्य उक्त्वान्तरधीयत

28

अगस्त्यॊ ऽपि महातेजाः कृत्वा कार्यं शतक्रतॊः

सवम आश्रमपदं परायात पूज्यमानॊ दविजातिभिः

29

नहुषॊ ऽपि तवया राजंस तस्माच छापात समुद्धृतः

जगाम बरह्म सदनं पश्यतस ते जनाधिप

30

तदा तु पातयित्वा तं नहुषं भूतले भृगुः

जगाम बरह्म सदनं बरह्मणे च नयवेदयत

31

ततः शक्रं समानाय्य देवान आह पितामहः

वरदानान मम सुरा नहुषॊ राज्यम आप्तवान

स चागस्त्येन करुद्धेन भरंशितॊ भूतलं गतः

32

न च शक्यं विना राज्ञा सुरा वर्तयितुं कव चित

तस्माद अयं पुनः शक्रॊ देवराज्ये ऽभिषिच्यताम

33

एवं संभाषमाणं तु देवाः पार्थ पितामहम

एवम अस्त्व इति संहृष्टाः परत्यूचुस ते पितामहम

34

सॊ ऽभिषिक्तॊ भगवता देवराज्येन वासवः

बरह्मणा राजशार्दूल यथापूर्वं वयरॊचत

35

एवम एतत पुरावृत्तं नहुषस्य वयतिक्रमात

स च तैर एव संसिद्धॊ नहुषः कर्मभिः पुनः

36

तस्माद दीपाः परदातव्याः सायं वै गृहमेधिभिः

दिव्यं चक्षुर अवाप्नॊति परेत्य दीपप्रदायकः

पूर्णचन्द्र परतीकाशा दीपदाश च भवन्त्य उत

37

यावद अक्षिनिमेषाणि जवलते तावतीः समाः

रूपवान धनवांश चापि नरॊ भवति दीपदः

1

[y]

kathaṃ sa vai vipannaś ca kathaṃ vai pātito bhuvi

kathaṃ cānindratāṃ prāptas tad bhavān vaktum arhati

2

[bh]

evaṃ tayoḥ saṃvadatoḥ kriyās tasya mahātmanaḥ

sarvā evābhyavartanta yā divyā yāś ca mānuṣāḥ

3

tathaiva dīpadānāni sarvopakaraṇāni ca

balikarma ca yac cānyad utsekāś ca pṛthagvidhāḥ

sarvās tasya samutpannā devarājño mahātmana

4

devaloke nṛloke ca sad ācārā budhaiḥ smṛtāḥ

te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ

dhūpapradānair dīpaiś ca namaḥ kārais tathaiva ca

5

yathā siddhasya cānnasya dvijāyāgraṃ pradīyate

balayaś ca gṛhoddeśe ataḥ prīyanti devatāḥ

6

yathā ca gṛhiṇas toṣo bhaved vai balikarmaṇā

tathā śataguṇā prītir devatānāṃ sma jāyate

7

evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ

praśaṃsanti namaḥ kārair yuktam ātmaguṇāvaham

8

snānenādbhiś ca yat karma kriyate vai vipaścitā

namaḥ kāraprayuktena tena prīyanti devatāḥ

gṛhyāś ca devatāḥ sarvāḥ prīyante vidhinārcitāḥ

9

ity etāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ

surendratvaṃ mahat prāpya kṛtavān etad adbhutam

10

kasya cit tv atha kālasya bhāgyakṣaya upasthite

sarvam etad avajñāya na cakāraitad īdṛśam

11

tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ

dhūpadīpodaka vidhiṃ na yathāvac cakāra ha

tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata

12

athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha

drutaṃ sarasvatī kūlāt smayann iva mahābala

13

tato bhṛgur mahātejā maitrāvaruṇim abravīt

nimīlayasva nayane jaṭā yāvad viśāmi te

14

sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ

bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha

15

tataḥ sa devarāṭ prāptas tam ṛṣiṃ vāhanāya vai

tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate

16

yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te

yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa

17

ity ukto nahuṣas tena yojayām āsa taṃ munim

bhṛgus tasya jaṭā saṃstho babhūva hṛṣito bhṛśam

18

na cāpi darśanaṃ tasya cakāra sa bhṛgus tadā

varadānaprabhāvajño nahuṣasya mahātmana

19

na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai

taṃ tu rājā pratodena codayām āsa bhārata

20

na cukopa sa dharmātmā tataḥ pādena devarāṭ

agastyasya tadā kruddho vāmenābhyahanac chira

21

tasmiñ śirasy abhihate sa jaṭāntar gato bhṛguḥ

śaśāpa balavat kruddho nahuṣaṃ pāpacetasam

22

[bhṛgu]

yasmāt padāhanaḥ krodhāc chirasīmaṃ mahāmunim

tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate

23

ity uktaḥ sa tadā tena sarpo bhūtvā papāta ha

adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha

24

bhṛguṃ hi yadi so 'drākṣīn nahuṣaḥ pṛthivīpate

na sa śakto 'bhaviṣyad vai pātane tasya tejasā

25

sa tu tais taiḥ pradānaiś ca tapobhir niyamais tathā

patito 'pi mahārāja bhūtale smṛtimān abhūt

prasādayām āsa bhṛguṃ śāpānto me bhaved iti

26

tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum

śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvita

27

[bhṛgu]

rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ

sa tvāṃ mokṣayitā śāpād ity uktvāntaradhīyata

28

agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ

svam āśramapadaṃ prāyāt pūjyamāno dvijātibhi

29

nahuṣo 'pi tvayā rājaṃs tasmāc chāpāt samuddhṛtaḥ

jagāma brahma sadanaṃ paśyatas te janādhipa

30

tadā tu pātayitvā taṃ nahuṣaṃ bhūtale bhṛguḥ

jagāma brahma sadanaṃ brahmaṇe ca nyavedayat

31

tataḥ śakraṃ samānāyya devān āha pitāmahaḥ

varadānān mama surā nahuṣo rājyam āptavān

sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gata

32

na ca śakyaṃ vinā rājñā surā vartayituṃ kva cit

tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām

33

evaṃ saṃbhāṣamāṇaṃ tu devāḥ pārtha pitāmaham

evam astv iti saṃhṛṣṭāḥ pratyūcus te pitāmaham

34

so 'bhiṣikto bhagavatā devarājyena vāsavaḥ

brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata

35

evam etat purāvṛttaṃ nahuṣasya vyatikramāt

sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ puna

36

tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ

divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ

pūrṇacandra pratīkāśā dīpadāś ca bhavanty uta

37

yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ

rūpavān dhanavāṃś cāpi naro bhavati dīpadaḥ
plantin polyglot bible| complutensian polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 103