Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 106

Book 13. Chapter 106

The Mahabharata In Sanskrit


Book 13

Chapter 106

1

[य]

दानं बहुविधाकारं शान्तिः सत्यम अहिंसता

सवदारतुष्टिश चॊक्ता ते फलं दानस्य चैव यत

2

पितामहस्य विदितं किम अन्यत्र तपॊबलात

तपसॊ यत परं ते ऽदय तन मे वयाख्यातुम अर्हसि

3

[भ]

तपः परचक्षते यावत तावल लॊका युधिष्ठिर

मतं मम तु कौन्तेय तपॊ नानशनात परम

4

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

भगीरथस्य संवादं बरह्मणश च महात्मनः

5

अतीत्य सुरलॊकं च गवां लॊकं च भारत

ऋषिलॊकं च सॊ ऽगच्छद भगीरथ इति शरुतिः

6

तं दृष्ट्वा स वचः पराह बरह्मा राजन भगीरथम

कथं भगीरथागास तवम इमं देशं दुरासदम

7

न हि देवा न गन्धर्वा न मनुष्या भगीरथ

आयान्त्य अतप्त तपसः कथं वै तवम इहागतः

8

[भगी]

निःशङ्कम अन्नम अददं बराह्मणेभ्यः; शतं सहस्राणि सदैव दानम

बराह्मं वरतं नित्यम आस्थाय विद्धि; न तव एवाहं तस्य फलाद इहागाम

9

दशैक रात्रान दश पञ्चरात्रान; एकादशैकादशकान करतूंश च

जयॊतिष्टॊमानां च शतं यद इष्टं; फलेन तेनापि च नागतॊ ऽहम

10

यच चावसं जाह्नवीतीर नित्यः; शतं समास तप्यमानस तपॊ ऽहम

अदां च तत्राश्वतरी सहस्रं; नारी पुरं न च तेनाहम आगाम

11

दशायुतानि चावानाम अयुतानि च विंशतिम

पुष्करेषु दविजातिभ्यः परादां गाश च सहस्रशः

12

सुवर्णचन्द्रॊडुप धारिणीनां; कन्यॊत्तमानाम अददं सरग्विणीनाम

षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैर आभरणैर न तेन

13

दशार्बुदान्य अददं गॊसवेज्यास्व; एकैकशॊ दश गा लॊकनाथ

समानवत्साः पयसा समन्विताः; सुवर्णकांस्यॊपदुहा न तेन

14

अप्तॊर्यामेषु नियतम एकैकस्मिन दशाददम

गृष्टीनां कषीरदात्रीणां रॊहिणीनां च तेन च

15

दॊग्ध्रीणां वै गवां चैव परयुतानि दशैव हि

परादां दशगुणं बरह्मन न च तेनाहम आगतः

16

वाजिनां बाह्लिजातानाम अयुतान्य अददं दश

कर्काणां हेममालानां न च तेनाहम आगतः

17

कॊटीश च काञ्चनस्याष्टौ परादां बरह्मन दश तव अहम

एकैकस्मिन करतौ तेन फलेनाहं न चागतः

18

वाजिनां शयाम कर्णानां हरितानां पितामह

परादां हेमस्रजां बरह्मन कॊटीर दश च सप्त च

19

ईषा दन्तान महाकायान काञ्चनस्रग्वि भूषितान

पत्नीमतः सहस्राणि परायच्छं दश सप्त च

20

अलंकृतानां देवेश दिव्यैः कनकभूषणैः

रथानां काञ्चनाङ्गानां सहस्राण्य अददं दश

सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः

21

दक्षिणावयवाः के चिद वेदैर ये संप्रकीर्तिताः

वाजपेयेषु दशसु परादां तेनापि नाप्य अहम

22

शक्रतुल्यप्रभावानाम इज्यया विक्रमेण च

सहस्रं निष्ककण्ठानाम अददं दक्षिणाम अहम

23

विजित्य नृपतीन सर्वान मखैर इष्ट्वा पितामह

अष्टभ्यॊ राजसूयेभ्यॊ न च तेनाहम आगतः

24

सरॊतश च यावद गङ्गायाश छन्नम आसीज जगत्पते

दक्षिणाभिः परवृत्ताभिर मम नागां च तत कृते

25

वाजिनां च सहस्रे दवे सुवर्णशतभूषिते

वरं गरामशतं चाहम एकैकस्य तरिधाददम

तपस्वी नियताहारः शमम आस्थाय वाग्यतः

26

दीर्घकालं हिमवति गङ्गायाश च दुरुत्सहाम

मूर्ध्ना धारां महादेवः शिरसा याम अधारयत

न तेनाप्य अहम आगच्छं फलेनेह पितामह

27

शम्य आक्षेपैर अयजं यच च देवान; सद्यस्कानाम अयुतैश चापि यत तत

तरयॊ दश दवादशाहांश च देव; स पौण्डरीकान न च तेषां फलेन

28

अष्टौ सहस्राणि ककुद्मिनाम अहं; शुक्लर्षभाणाम अददं बराह्मणेभ्यः

एकैकं वै काञ्चनं शृङ्गम एभ्यः; पत्नीश चैषाम अददं निष्ककण्ठीः

29

हिरण्यरत्ननिचितान अददं रत्नपर्वतान

धनधान्य समृद्धांश च गरामाञ शतसहस्रशः

30

शतं शतानां गृष्टीनाम अददं चाप्य अतन्द्रितः

इष्ट्वानेकैर महायज्ञैर बराह्मणेभ्यॊ न तेन च

31

एकादशाहैर अयजं स दक्षिणैर; दविर दवादशाहैर अश्वमेधैश च देव

आर्कायणैः षॊडशभिश च बरह्मंस; तेषां फलेनेह न चागतॊ ऽसमि

32

निष्कैक कण्ठम अददं यॊजनायतं; तद विस्तीर्णं काञ्चनपादपानाम

वनं चूतानां रत्नविभूषितानां; न चैव तेषाम आगतॊ ऽहं फलेन

33

तुरायणं हि वरतम अप्रधृष्यम; अक्रॊधनॊ ऽकरवं तरिंशतॊ ऽबदान

शतं गवाम अष्ट शतानि चैव; दिने दिने हय अददं बराह्मणेभ्यः

34

पयस्विनीनाम अथ रॊहिणीनां; तथैव चाप्य अनडुहां लॊकनाथ

परादां नित्यं बराह्मणेभ्यः सुरेश; नेहागतस तेन फलेन चाहम

35

तरिंशद अग्निम अहं बरह्मन्न अयजं यच च नित्यदा

अष्टाभिः सर्वमेधैश च नरमेधैश च सप्तभिः

36

दशभिर विश्वजिद्भिश च शतैर अष्टादशॊत्तरैः

न चैव तेषां देवेश फलेनाहम इहागतः

37

सरय्वां बाहुदायां च गङ्गायाम अथ नैमिषे

गवां शतानाम अयुतम अददं न च तेन वै

38

इन्द्रेण गुह्यं निहितं वै गुहायां; यद भार्गवस तपसेहाभ्यविन्दत

जाज्वल्यमानम उशनस तेजसेह; तत साधयाम आसम अहं वरेण्यम

39

ततॊ मे बराह्मणास तुष्टास तस्मिन कर्मणि साधिते

सहस्रम ऋषयश चासन ये वै तत्र समागताः

उक्तस तैर अस्मि गच्छ तवं बरह्मलॊकम इति परभॊ

40

परीतेनॊक्तः सहस्रेण बराह्मणानाम अहं परभॊ

इमं लॊकम अनुप्राप्तॊ मा भूत ते ऽतर विचारणा

41

कामं यथावद विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत

तपॊ हि नान्यच चानशनान मतं मे; नमॊ ऽसतु ते देववर परसीद

42

[भ]

इत्य उक्तवन्तं तं बरह्मा राजानं सम भगीरथम

पूजयाम आस पूजार्हं विधिदृष्ट्तेन कर्मणा

1

[y]

dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā

svadāratuṣṭiś coktā te phalaṃ dānasya caiva yat

2

pitāmahasya viditaṃ kim anyatra tapobalāt

tapaso yat paraṃ te 'dya tan me vyākhyātum arhasi

3

[bh]

tapaḥ pracakṣate yāvat tāval lokā yudhiṣṭhira

mataṃ mama tu kaunteya tapo nānaśanāt param

4

atrāpy udāharantīmam itihāsaṃ purātanam

bhagīrathasya saṃvādaṃ brahmaṇaś ca mahātmana

5

atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata

ilokaṃ ca so 'gacchad bhagīratha iti śruti

6

taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham

kathaṃ bhagīrathāgās tvam imaṃ deśaṃ durāsadam

7

na hi devā na gandharvā na manuṣyā bhagīratha

āyānty atapta tapasaḥ kathaṃ vai tvam ihāgata

8

[bhagī]

niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ; śataṃ sahasrāṇi sadaiva dānam

brāhmaṃ vrataṃ nityam āsthāya viddhi; na tv evāhaṃ tasya phalād ihāgām

9

daśaika rātrān daśa pañcarātrān; ekādaśaikādaśakān kratūṃś ca

jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ; phalena tenāpi ca nāgato 'ham

10

yac cāvasaṃ jāhnavītīra nityaḥ; śataṃ samās tapyamānas tapo 'ham

adāṃ ca tatrāśvatarī sahasraṃ; nārī puraṃ na ca tenāham āgām

11

daśāyutāni cāvānām ayutāni ca viṃśatim

puṣkareṣu dvijātibhyaḥ prādāṃ gāś ca sahasraśa

12

suvarṇacandroḍupa dhāriṇīnāṃ; kanyottamānām adadaṃ sragviṇīnām

ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ; jāmbūnadair ābharaṇair na tena

13

daśārbudāny adadaṃ gosavejyāsv; ekaikaśo daśa gā lokanātha

samānavatsāḥ payasā samanvitāḥ; suvarṇakāṃsyopaduhā na tena

14

aptoryāmeṣu niyatam ekaikasmin daśādadam

gṛṣṭnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ ca tena ca

15

dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva hi

prādāṃ daśaguṇaṃ brahman na ca tenāham āgata

16

vājināṃ bāhlijātānām ayutāny adadaṃ daśa

karkāṇāṃ hemamālānāṃ na ca tenāham āgata

17

koṭīś ca kāñcanasyāṣṭau prādāṃ brahman daśa tv aham

ekaikasmin kratau tena phalenāhaṃ na cāgata

18

vājināṃ śyāma karṇānāṃ haritānāṃ pitāmaha

prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca

19

īṣā
dantān mahākāyān kāñcanasragvi bhūṣitān

patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca

20

alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ

rathānāṃ kāñcanāṅgānāṃ sahasrāṇy adadaṃ daśa

sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtai

21

dakṣiṇāvayavāḥ ke cid vedair ye saṃprakīrtitāḥ

vājapeyeṣu daśasu prādāṃ tenāpi nāpy aham

22

akratulyaprabhāvānām ijyayā vikrameṇa ca

sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham

23

vijitya nṛpatīn sarvān makhair iṣṭvā pitāmaha

aṣṭabhyo rājasūyebhyo na ca tenāham āgata

24

srotaś ca yāvad gaṅgāyāś channam āsīj jagatpate

dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tat kṛte

25

vājināṃ ca sahasre dve suvarṇaśatabhūṣite

varaṃ grāmaśataṃ cāham ekaikasya tridhādadam

tapasvī niyatāhāraḥ śamam āsthāya vāgyata

26

dīrghakālaṃ himavati gaṅgāyāś ca durutsahām

mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat

na tenāpy aham āgacchaṃ phaleneha pitāmaha

27

amy ākṣepair ayajaṃ yac ca devān; sadyaskānām ayutaiś cāpi yat tat

trayo daśa dvādaśāhāṃś ca deva; sa pauṇḍarīkān na ca teṣāṃ phalena

28

aṣṭau sahasrāṇi kakudminām ahaṃ; śuklarṣabhāṇām adadaṃ brāhmaṇebhyaḥ

ekaikaṃ vai kāñcanaṃ śṛgam ebhyaḥ; patnīś caiṣām adadaṃ niṣkakaṇṭhīḥ

29

hiraṇyaratnanicitān adadaṃ ratnaparvatān

dhanadhānya samṛddhāṃś ca grāmāñ śatasahasraśa

30

ataṃ śatānāṃ gṛṣṭnām adadaṃ cāpy atandritaḥ

iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca

31

ekādaśāhair ayajaṃ sa dakṣiṇair; dvir dvādaśāhair aśvamedhaiś ca deva

ārkāyaṇaiḥ ṣoḍaśabhiś ca brahmaṃs; teṣāṃ phaleneha na cāgato 'smi

32

niṣkaika kaṇṭham adadaṃ yojanāyataṃ; tad vistīrṇaṃ kāñcanapādapānām

vanaṃ cūtānāṃ ratnavibhūṣitānāṃ; na caiva teṣām āgato 'haṃ phalena

33

turāyaṇaṃ hi vratam apradhṛṣyam; akrodhano 'karavaṃ triṃśato 'bdān

śataṃ gavām aṣṭa śatāni caiva; dine dine hy adadaṃ brāhmaṇebhya

34

payasvinīnām atha rohiṇīnāṃ; tathaiva cāpy anaḍuhāṃ lokanātha

prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa; nehāgatas tena phalena cāham

35

triṃśad agnim ahaṃ brahmann ayajaṃ yac ca nityadā

aṣṭābhiḥ sarvamedhaiś ca naramedhaiś ca saptabhi

36

daśabhir viśvajidbhiś ca śatair aṣṭādaśottaraiḥ

na caiva teṣāṃ deveśa phalenāham ihāgata

37

sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe

gavāṃ śatānām ayutam adadaṃ na ca tena vai

38

indreṇa guhyaṃ nihitaṃ vai guhāyāṃ; yad bhārgavas tapasehābhyavindat

jājvalyamānam uśanas tejaseha; tat sādhayām āsam ahaṃ vareṇyam

39

tato me brāhmaṇās tuṣṭās tasmin karmaṇi sādhite

sahasram ṛṣayaś cāsan ye vai tatra samāgatāḥ

uktas tair asmi gaccha tvaṃ brahmalokam iti prabho

40

prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho

imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā

41

kāmaṃ yathāvad vihitaṃ vidhātrā; pṛṣṭena vācyaṃ tu mayā yathāvat

tapo hi nānyac cānaśanān mataṃ me; namo 'stu te devavara prasīda

42

[bh]

ity uktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham

pūjayām āsa pūjārhaṃ vidhidṛṣṭtena karmaṇā
jaina book| jaina book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 106