Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 108

Book 13. Chapter 108

The Mahabharata In Sanskrit


Book 13

Chapter 108

1

[य]

यथा जयेष्ठः कनिष्ठेषु वर्तते भरतर्षभ

कनिष्ठाश च यथा जयेष्ठे वर्तेरंस तद बरवीहि मे

2

[भ]

जयेष्ठवत तात वर्तस्व जयेष्ठॊ हि सततं भवान

गुरॊर गरीयसी वृत्तिर या चेच छिष्यस्य भारत

3

न गुराव अकृतप्रज्ञे शक्यं शिष्येण वर्तितुम

गुरॊर हि दीर्घदर्शित्वं यत तच छिष्यस्य भारत

4

अन्धः सयाद अन्धवेलायां जडः सयाद अपि वा बुधः

परिहारेण तद बरूयाद यस तेषां सयाद वयतिक्रमः

5

परत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः

शरियाभितप्ताः कौन्तेय भेदकामास तथारयः

6

जयेष्ठः कुलं वर्धयति विनाशयति वा पुनः

हन्ति सर्वम अपि जयेष्ठः कुलं यत्रावजायते

7

अथ यॊ विनिकुर्वीत जयेष्ठॊ भराता यवीयसः

अज्येष्ठः सयाद अभागश च नियम्यॊ राजभिश च सः

8

निकृती हि नरॊ लॊकान पापान गच्छत्य असंशयम

विदुलस्येव तत पुष्पं मॊघं जनयितुः समृतम

9

सर्वानर्थः कुले यत्र जायते पापपूरुषः

अकीर्तिं जनयत्य एव कीर्तिम अन्तर्दधाति च

10

सर्वे चापि विकर्म सथा भागं नार्हन्ति सॊदराः

नाप्रदाय कनिष्ठेभ्यॊ जयेष्ठः कुर्वीत यौतकम

11

अनुजं हि पितुर दायॊ जङ्घाश्रमफलॊ ऽधवगः

सवयम ईहित लब्धं तु नाकामॊ दातुम अर्हति

12

भरातॄणाम अविभक्तानाम उत्थानम अपि चेत सह

न पुत्र भागं विषमं पिता दद्यात कथं चन

13

न जयेष्ठान अवमन्येत दुष्कृतः सुकृतॊ ऽपि वा

यदि सत्री यद्य अवरजः शरेयः पश्येत तथाचरेत

धर्मं हि शरेय इत्य आहुर इति धर्मविदॊ विदुः

14

दशाचार्यान उपाध्याय उपाध्यायान पिता दश

दश चैव पितॄन माता सर्वां वा पृथिवीम अपि

15

गौरवेणाभिभवति नास्ति मातृसमॊ गुरुः

माता गरीयसी यच च तेनैतां मन्यते जनः

16

जयेष्ठॊ भराता पितृसमॊ मृते पितरि भारत

स हय एषां वृत्तिदाता सयात स चैतान परिपालयेत

17

कनिष्ठास तं नमस्येरन सर्वे छन्दानुवर्तिनः

तम एव चॊपजीवेरन यथैव पितरं तथा

18

शरीरम एतौ सृजतः पिता माता च भारत

आचार्य शास्ता या जातिः सा सत्या साजरामरा

19

जयेष्ठा मातृसमा चापि भगिनी भरतर्षभ

भरातुर भार्या च तद्वत सयाद यस्या बाल्ये सतनं पिबेत

1

[y]

yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha

kaniṣṭhāś ca yathā jyeṣṭhe varteraṃs tad bravīhi me

2

[bh]

jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṃ bhavān

guror garīyasī vṛttir yā cec chiṣyasya bhārata

3

na gurāv akṛtaprajñe śakyaṃ śiṣyeṇa vartitum

guror hi dīrghadarśitvaṃ yat tac chiṣyasya bhārata

4

andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ

parihāreṇa tad brūyād yas teṣāṃ syād vyatikrama

5

pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ

riyābhitaptāḥ kaunteya bhedakāmās tathāraya

6

jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ

hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate

7

atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ

ajyeṣṭhaḥ syād abhāgaś ca niyamyo rājabhiś ca sa

8

nikṛtī hi naro lokān pāpān gacchaty asaṃśayam

vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam

9

sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ

akīrtiṃ janayaty eva kīrtim antardadhāti ca

10

sarve cāpi vikarma sthā bhāgaṃ nārhanti sodarāḥ

nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam

11

anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ

svayam īhita labdhaṃ tu nākāmo dātum arhati

12

bhrātṝṇām avibhaktānām utthānam api cet saha

na putra bhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana

13

na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā

yadi strī yady avarajaḥ śreyaḥ paśyet tathācaret

dharmaṃ hi śreya ity āhur iti dharmavido vidu

14

daśācāryān upādhyāya upādhyāyān pitā daśa

daśa caiva pitṝn mātā sarvāṃ vā pṛthivīm api

15

gauraveṇābhibhavati nāsti mātṛsamo guruḥ

mātā garīyasī yac ca tenaitāṃ manyate jana

16

jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata

sa hy eṣāṃ vṛttidātā syāt sa caitān paripālayet

17

kaniṣṭhās taṃ namasyeran sarve chandānuvartinaḥ

tam eva copajīveran yathaiva pitaraṃ tathā

18

arīram etau sṛjataḥ pitā mātā ca bhārata

ācārya śāstā yā jātiḥ sā satyā sājarāmarā

19

jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha

bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet
mattresses beds air mattress queen king california king full| lion king development
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 108