Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 11

Book 13. Chapter 11

The Mahabharata In Sanskrit


Book 13

Chapter 11

1

[य]

कीदृशे पुरुषे तात सत्रीषु वा भरतर्षभ

शरीः पद्मा वसते नित्यं तन मे बरूहि पितामह

2

[भ]

अत्र ते वर्तयिष्यामि यथादृष्टं यथा शरुतम

रुक्मिणी देवकीपुत्र संनिधौ पर्यपृच्छत

3

नारायणस्याङ्क गतां जवलन्तीं; दृष्ट्वा शरियं पद्मसमान वक्त्राम

कौतूहलाद विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य

4

कानीह भूतान्य उपसेवसे तवं; संतिष्ठती कानि न सेवसे तवम

तानि तरिलॊकेश्वर भूतकान्ते; तत्त्वेन मे बरूहि महर्षिकन्ये

5

एवं तदा शरीर अभिभाष्यमाणा; देव्या समक्षं गरुड धवजस्य

उवाच वाक्यं मधुराभिधानं; मनॊहरं चन्द्र मुखी परसन्ना

6

वसामि सत्ये सुभगे परगल्भे; दक्षे नरे कर्मणि वर्तमाने

नाकर्म शीले पुरुषे वसामि; न नास्तिके सांकरिके कृतघ्ने

न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्व असूये

7

ये चाल्पतेजॊबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र

न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्त मनॊरथेषु

8

यश चात्मनि परार्थयते न किं चिद; यश च सवभावॊपहतान्तर आत्मा

तेष्व अल्पसंतॊष रतेषु नित्यं; नरेषु नाहं निवसामि देवि

9

वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु

वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु

10

सत्रीषु कषान्तासु दान्तासु देवद्विज परासु च

वसामि सत्यशीलासु सवभावनिरतासु च

11

परकीर्णभाण्डाम अनवेक्ष्य कारिणीं; सदा च भर्तुः परतिकूलवादिनीम

परस्य वेश्माभिरताम अलज्जाम; एवंविधां सत्रीं परिवर्जयामि

12

लॊकाम अचॊक्षाम अवलेहिनीं च; वयपेतधैर्यां कलहप्रियां च

निद्राभिभूतां सततं शयानाम; एवंविधां सत्रीं परिवर्जयामि

13

सत्यासु नित्यं परियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु

वसामि नारीषु पतिव्रतासु; कल्याण शीलासु विभूषितासु

14

यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु

वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु

15

शैलेषु गॊष्ठेषु तथा वनेषु; सरःसु फुल्लॊत्पलपङ्कजेषु

नदीषु हंसस्वननादितासु; करौञ्चावघुष्ट सवरशॊभितासु

16

विस्तीर्णकूलह्रद शॊभितासु; तपस्विसिद्धद्विज सेवितासु

वसामि नित्यं सुबहूदकासु; सिंहैर गजैश चाकुलितॊदकासु

मत्ते गजे गॊवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम

17

यस्मिन गृहे हूयते हव्यवाहॊ; गॊब्राह्मणश चार्च्यते देवताश च

काले च पुष्पैर बलयः करियन्ते; तस्मिन गृहे नित्यम उपैमि वासम

18

सवाध्यायनित्येषु दविजेषु नित्यं; कषत्रे च धर्माभिरते सदैव

वैश्ये च कृषाभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते

19

नारायणे तव एकमना वसानि; सर्वेण भावेन शरीरभूता

तस्मिन हि धर्मः सुमहान निविष्टॊ; बरह्मण्यता चात्र तथा परियत्वम

20

नाहं शरीरेण वसामि देवि; नैवं मया शक्यम इहाभिधातुम

यस्मिंस तु भावेन वसामि पुंसि; स वर्धते धर्मयशॊ ऽरथकामैः

1

[y]

kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha

śrīḥ padmā vasate nityaṃ tan me brūhi pitāmaha

2

[bh]

atra te vartayiṣyāmi yathādṛṣṭaṃ yathā śrutam

rukmiṇī devakīputra saṃnidhau paryapṛcchata

3

nārāyaṇasyāṅka gatāṃ jvalantīṃ; dṛṣṭvā śriyaṃ padmasamāna vaktrām

kautūhalād vismitacārunetrā; papraccha mātā makaradhvajasya

4

kānīha bhūtāny upasevase tvaṃ; saṃtiṣṭhatī kāni na sevase tvam

tāni trilokeśvara bhūtakānte; tattvena me brūhi maharṣikanye

5

evaṃ tadā śrīr abhibhāṣyamāṇā; devyā samakṣaṃ garuḍa dhvajasya

uvāca vākyaṃ madhurābhidhānaṃ; manoharaṃ candra mukhī prasannā

6

vasāmi satye subhage pragalbhe; dakṣe nare karmaṇi vartamāne

nākarma śīle puruṣe vasāmi; na nāstike sāṃkarike kṛtaghne

na bhinnavṛtte na nṛśaṃsavṛtte; na cāpi caure na guruṣv asūye

7

ye cālpatejobalasattvasārā; hṛṣyanti kupyanti ca yatra tatra

na devi tiṣṭhāmi tathāvidheṣu; nareṣu saṃsupta manoratheṣu

8

yaś cātmani prārthayate na kiṃ cid; yaś ca svabhāvopahatāntar ātmā

teṣv alpasaṃtoṣa rateṣu nityaṃ; nareṣu nāhaṃ nivasāmi devi

9

vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu

vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu

10

strīṣu kṣāntāsu dāntāsu devadvija parāsu ca

vasāmi satyaśīlāsu svabhāvaniratāsu ca

11

prakīrṇabhāṇḍām anavekṣya kāriṇīṃ; sadā ca bhartuḥ pratikūlavādinīm

parasya veśmābhiratām alajjām; evaṃvidhāṃ strīṃ parivarjayāmi

12

lokām acokṣām avalehinīṃ ca; vyapetadhairyāṃ kalahapriyāṃ ca

nidrābhibhūtāṃ satataṃ śayānām; evaṃvidhāṃ strīṃ parivarjayāmi

13

satyāsu nityaṃ priyadarśanāsu; saubhāgyayuktāsu guṇānvitāsu

vasāmi nārīṣu pativratāsu; kalyāṇa śīlāsu vibhūṣitāsu

14

yāneṣu kanyāsu vibhūṣaṇeṣu; yajñeṣu megheṣu ca vṛṣṭimatsu

vasāmi phullāsu ca padminīṣu; nakṣatravīthīṣu ca śāradīṣu

15

aileṣu goṣṭheṣu tathā vaneṣu; saraḥsu phullotpalapaṅkajeṣu

nadīṣu haṃsasvananāditāsu; krauñcāvaghuṣṭa svaraśobhitāsu

16

vistīrṇakūlahrada śobhitāsu; tapasvisiddhadvija sevitāsu

vasāmi nityaṃ subahūdakāsu; siṃhair gajaiś cākulitodakāsu

matte gaje govṛṣabhe narendre; siṃhāsane satpuruṣe ca nityam

17

yasmin gṛhe hūyate havyavāho; gobrāhmaṇaś cārcyate devatāś ca

kāle ca puṣpair balayaḥ kriyante; tasmin gṛhe nityam upaimi vāsam

18

svādhyāyanityeṣu dvijeṣu nityaṃ; kṣatre ca dharmābhirate sadaiva

vaiśye ca kṛṣābhirate vasāmi; śūdre ca śuśrūṣaṇanityayukte

19

nārāyaṇe tv ekamanā vasāni; sarveṇa bhāvena śarīrabhūtā

tasmin hi dharmaḥ sumahān niviṣṭo; brahmaṇyatā cātra tathā priyatvam

20

nāhaṃ śarīreṇa vasāmi devi; naivaṃ mayā śakyam ihābhidhātum

yasmiṃs tu bhāvena vasāmi puṃsi; sa vardhate dharmayaśo 'rthakāmaiḥ
dasgupta badarayana| dasgupta badarayana
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 11