Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 118

Book 13. Chapter 118

The Mahabharata In Sanskrit


Book 13

Chapter 118

1

[य]

अकामाश च स कामाश च हता ये ऽसमिन महाहवे

कां यॊनिं परतिपन्नास ते तन मे बरूहि पितामह

2

दुःखं पराणपरित्यागः पुरुषाणां महामृधे

जानामि तत्त्वं धर्मज्ञ पराणत्यागं सुदुष्करम

3

समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे

कारणं तत्र मे बरूहि सर्वज्ञॊ हय असि मे मतः

4

[भ]

समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे

संसारे ऽसमिन समाजाताः पराणिनः पृथिवीपते

5

निरता येन भावेन तत्र मे शृणु कारणम

सम्यक चायम अनुप्रश्नस तवयॊक्तश च युधिष्ठिर

6

अत्र ते वर्तयिष्यामि पुरावृत्तम इदं नृप

दवैपायनस्य संवादं कीटस्य च युधिष्ठिर

7

बरह्मभूतश चरन विप्रः कृष्ण दवौपायनः पुरा

ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि

8

गतिज्ञः सर्वभूतानां रुतज्ञश च शरीरिणाम

सर्वज्ञः सर्वदॊ दृष्ट्वा कीटं वचनम अब्रवीत

9

कीट संत्रस्तरूपॊ ऽसि तवरितश चैव लक्ष्यसे

कव धावसि तद आचक्ष्व कुतस ते हयम आगतम

10

[क]

शकटस्यास्य महतॊ दॊषं शरुत्वा भयं मम

आगतं वै महाबुद्धे सवन एष हि दारुणः

शरूयते न स मां हन्याद इति तस्माद अपाक्रमे

11

शवसतां च शृणॊम्य एवं गॊपुत्राणां परचॊद्यताम

वहतां सुमहाभारं संनिकर्षे सवनं परभॊ

नृणां च संवाहयतां शरूयते विविधः सवनः

12

सॊढुम अस्मद्विधेनैष न शक्यः कीट यॊनिना

तस्माद अपक्रमाम्य एष भयाद अस्यात सुदारुणात

13

दुःखं हि मृत्युर भूतानां जीवितं च सुदुर्लभम

अतॊ भीतः पलायामि गच्छेयं नासुखं सुखात

14

[भ]

इत्य उक्तः स तु तं पराह कुतः कीट सुखं तव

मरणं ते सुखं मन्ये तिर्यग्यॊनौ हि वर्तसे

15

शब्दं सपर्शं रसं गन्धं भॊगांश चॊच्चावचान बहून

नाभिजानासि कीट तवं शरेयॊ मरणम एव ते

16

[क]

सर्वत्र निरतॊ जीव इतीहापि सुखं मम

चेतयामि महाप्राज्ञ तस्माद इच्छामि जीवितुम

17

इहापि विषयः सर्वॊ यथा देहं परवर्तितः

मानुषास तिर्यगाश चैव पृथग भॊगा विशेषतः

18

अहम आसं मनुष्यॊ वै शूद्रॊ बहुधनः पुरा

अब्रह्मण्यॊ नृशंसश च कदर्यॊ वृद्धिजीविनः

19

वाक तीक्ष्णॊ निकृतिप्रज्ञॊ मॊष्टा विश्वस्य सर्वशः

मिथः कृतॊ ऽपनिधनः परस्वहरणे रतः

20

भृत्यातिथि जनश चापि गृहे पर्युषितॊ मया

मात्सर्यात सवादु कामेन नृशंसेन बुभूषता

21

देवार्थं पितृयज्ञार्थम अन्नं शरद्धा कृतं मया

न दत्तम अर्थकामेन देयम अन्नं पुनाति ह

22

गुप्तं शरणम आश्रित्य भयेषु शरणा गताः

अकस्मान न भयात तयक्ता न च तराता भयैषिणः

23

धनं धान्यं परियान दारान यानं वासस तथाद्भुतम

शरियं दृष्ट्वा मनुष्याणाम असूयामि निरर्थकम

24

ईर्ष्युः परसुखं दृष्ट्वा आतताय्य अबुभूषकः

तरिवर्गहन्ता चान्येषाम आत्मकामानुवर्तकः

25

नृशंसगुणभूयिष्ठं पुरा कर्मकृतं मया

समृत्वा तद अनुतप्ये ऽहं तयक्त्वा परियम इवात्मजम

26

शुभानाम अपि जानामि कृतानां कर्मणां फलम

माता च पूजिता वृद्धा बराह्मणश चार्चितॊ मया

27

सकृज जातिगुणॊपेतः संगत्य गृहम आगतः

अतिथिः पूजितॊ बरह्मस तेन मां नाजहात समृतिः

28

कर्मणा तेन चैवाहं सुखाशाम इह लक्षये

तच छरॊतुम अहम इच्छामि तवत्तः शरेयस तपॊधन

1

[y]

akāmāś ca sa kāmāś ca hatā ye 'smin mahāhave

kāṃ yoniṃ pratipannās te tan me brūhi pitāmaha

2

duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe

jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram

3

samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe

kāraṇaṃ tatra me brūhi sarvajño hy asi me mata

4

[bh]

samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe

saṃsāre 'smin samājātāḥ prāṇinaḥ pṛthivīpate

5

niratā yena bhāvena tatra me śṛṇu kāraṇam

samyak cāyam anupraśnas tvayoktaś ca yudhiṣṭhira

6

atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa

dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira

7

brahmabhūtaś caran vipraḥ kṛṣṇa dvaupāyanaḥ purā

dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani

8

gatijñaḥ sarvabhūtānāṃ rutajñaś ca śarīriṇām

sarvajñaḥ sarvado dṛṣṭvā kīṭaṃ vacanam abravīt

9

kīṭa saṃtrastarūpo 'si tvaritaś caiva lakṣyase

kva dhāvasi tad ācakṣva kutas te hayam āgatam

10

[k]

śakaṭasyāsya mahato doṣaṃ śrutvā bhayaṃ mama

āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ

śrūyate na sa māṃ hanyād iti tasmād apākrame

11

vasatāṃ ca śṛṇomy evaṃ goputrāṇāṃ pracodyatām

vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho

nṛṇāṃ ca saṃvāhayatāṃ śrūyate vividhaḥ svana

12

soḍhum asmadvidhenaiṣa na śakyaḥ kīṭa yoninā

tasmād apakramāmy eṣa bhayād asyāt sudāruṇāt

13

duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham

ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt

14

[bh]

ity uktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava

maraṇaṃ te sukhaṃ manye tiryagyonau hi vartase

15

abdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃś coccāvacān bahūn

nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te

16

[k]

sarvatra nirato jīva itīhāpi sukhaṃ mama

cetayāmi mahāprājña tasmād icchāmi jīvitum

17

ihāpi viṣayaḥ sarvo yathā dehaṃ pravartitaḥ

mānuṣās tiryagāś caiva pṛthag bhogā viśeṣata

18

aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā

abrahmaṇyo nṛśaṃsaś ca kadaryo vṛddhijīvina

19

vāk tīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ

mithaḥ kṛto 'panidhanaḥ parasvaharaṇe rata

20

bhṛtyātithi janaś cāpi gṛhe paryuṣito mayā

mātsaryāt svādu kāmena nṛśaṃsena bubhūṣatā

21

devārthaṃ pitṛyajñārtham annaṃ śraddhā kṛtaṃ mayā

na dattam arthakāmena deyam annaṃ punāti ha

22

guptaṃ śaraṇam āśritya bhayeṣu śaraṇā gatāḥ

akasmān na bhayāt tyaktā na ca trātā bhayaiṣiṇa

23

dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsas tathādbhutam

śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam

24

rṣyuḥ parasukhaṃ dṛṣṭvā ātatāyy abubhūṣakaḥ

trivargahantā cānyeṣām ātmakāmānuvartaka

25

nṛśaṃsaguṇabhūyiṣṭhaṃ purā karmakṛtaṃ mayā

smṛtvā tad anutapye 'haṃ tyaktvā priyam ivātmajam

26

ubhānām api jānāmi kṛtānāṃ karmaṇāṃ phalam

mātā ca pūjitā vṛddhā brāhmaṇaś cārcito mayā

27

sakṛj jātiguṇopetaḥ saṃgatya gṛham āgataḥ

atithiḥ pūjito brahmas tena māṃ nājahāt smṛti

28

karmaṇā tena caivāhaṃ sukhāśām iha lakṣaye

tac chrotum aham icchāmi tvattaḥ śreyas tapodhana
legendary fictions of the irish celt| legendary fictions of the irish celt
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 118