Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 12

Book 13. Chapter 12

The Mahabharata In Sanskrit


Book 13

Chapter 12

1

[य]

सत्रीपुंसयॊः संप्रयॊगे सपर्शः कस्याधिकॊ भवेत

एतन मे संशयं राजन यथावद वक्तुम अर्हसि

2

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

भङ्गाश्वनेन शक्रस्य यथा वैरम अभूत पुरा

3

पुरा भङ्गाश्वनॊ नाम राजर्षिर अतिधार्मिकः

अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञम आहरत

4

अग्निष्टुं नाम राजर्षिर इन्द्र दविष्टं महाबलः

परायश्चित्तेषु मर्त्यानां पुत्र कामस्य चेष्यते

5

इन्द्रॊ जञात्वा तु तं यज्ञं महाभागः सुरेश्वरः

अन्तरं तस्य राजर्षेर अन्विच्छन नियतात्मनः

6

कस्य चित तव अथ कालस्य मृगयाम अटतॊ नृप

इदम अन्तरम इत्य एव शक्रॊ नृपम अमॊहयत

7

एकाश्वेन च राजर्षिर भरान्त इन्द्रेण मॊहितः

न दिशॊ ऽविन्दत नृपः कषुत्पिपासार्दितस तदा

8

इतश चेतश च वै धावञ शरमतृष्णार्दितॊ नृपः

सरॊ ऽपश्यत सुरुचिरं पूर्णं परमवारिणा

सॊ ऽवगाह्य सरस तात पाययाम आस वाजिनम

9

अथ पीतॊदकं सॊ ऽशवं वृक्षे बद्ध्वा नृपॊत्तमः

अवगाह्य ततः सनातॊ राजा सत्रीत्वम अवाप ह

10

आत्मानं सत्रीकृतं दृष्ट्वा वरीडितॊ नृपसत्तमः

चिन्तानुगत सर्वात्मा वयाकुलेन्द्रिय चेतनः

11

आरॊहिष्ये कथं तव अश्वं कथं यास्यामि वै पुरम

अग्निष्टुं नाम इष्टं मे पुत्राणां शतम औरसम

12

जातं महाबलानां वै तान परवक्ष्यामि किं तव अहम

दारेषु चास्मदीयेषु पौरजानपदेषु च

13

मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च

सत्री गुणा ऋषिभिः परॊक्ता धर्मतत्त्वार्थ दर्शिभिः

वयायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः

14

पौरुषं विप्रनष्टं मे सत्रीत्वं केनापि मे ऽभवत

सत्रीभावात कथम अश्वं तु पुनर आरॊढुम उत्सहे

15

महता तव अथ खेदेन आरुह्याश्वं नराधिपः

पुनर आयात पुरं तात सत्रीभूतॊ नृपसत्तम

16

पुत्रा दाराश च भृत्याश च पौरजानपदाश च ते

किं नव इदं तव इति विज्ञाय विस्मयं परमं गताः

17

अथॊवाच स राजर्षिः सत्रीभूतॊ वदतां वरः

मृगयाम अस्मि निर्यातॊ बलैः परिवृतॊ दृढम

उद्भान्तः पराविशं घॊरम अटवीं दैवमॊहितः

18

अटव्यां च सुघॊरायां तृष्णार्थॊ नष्टचेतनः

सरः सुरुचिरप्रख्यम अपश्यं पक्षिभिर वृतम

19

तत्रावगाढः सत्रीभूतॊ वयक्तं दैवान न संशयः

अतृप्त इव पुत्राणां दाराणां च धनस्य च

20

उवाच पुत्रांश च ततः सत्रीभूतः पार्थिवॊत्तमः

संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः

अभिषिच्य सपुत्राणां शतं राजा वनं गतः

21

ताम आश्रमे सत्रियं तात तापसॊ ऽभयवपद्यत

तापसेनास्य पुत्राणाम आश्रमे ऽपय अभवच छतम

22

अथ सा तान सुतान गृह्य पूर्वपुत्रान अभाषत

पुरुषत्वे सुता यूयं सत्रीत्वे चेमे शतं सुताः

23

एकत्र भुज्यतां राज्यं भरातृभावेन पुत्रकाः

सहिता भरातरस ते ऽथ राज्यं बुभुजिरे तदा

24

तान दृष्ट्वा भरातृभावेन भुञ्जानान राज्यम उत्तमम

चिन्तयाम आस देवेन्द्रॊ मन्युनाभिपरिप्लुतः

उपकारॊ ऽसय राजर्षेः कृतॊ नापकृतं मया

25

ततॊ बराह्मणरूपेण देवराजः शतक्रतुः

भेदयाम आस तान गत्वा नगरं वै नृपात्मजान

26

भरातॄणां नास्ति सौभ्रात्रं ये ऽपय एकस्य पितुः सुताः

राज्यहेतॊर विवदिताः कश्यपस्य सुरासुराः

27

यूयं भङ्गाश्वनापत्यास तापसस्येतरे सुताः

कश्यपस्य सुराश चैव असुराश च सुतास तथा

युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः

28

इन्द्रेण भेदितास ते तु युद्धे ऽनयॊन्यम अपातयन

तच छरुत्वा तापसी चापि संतप्ता पररुरॊद ह

29

बराह्मणच छद्मनाभ्येत्य ताम इन्द्रॊ ऽथान्वपृच्छत

केन दुःखेन संतप्ता रॊदिषि तवं वरानने

30

बराह्मणं तु ततॊ दृष्ट्वा सा सत्री करुणम अब्रवीत

पुत्राणां दवे शते बरह्मन कालेन विनिवातिते

31

अहं राजाभवं विप्र तत्र पुत्रशतं मया

समुत्पन्नं सुरूपाणां विक्रान्तानां दविजॊत्तम

32

कदा चिन मृगयां यात उद्भ्रान्तॊ गहने वने

अवगाढश च सरसि सत्रि भूतॊ बराह्मणॊत्तम

पुत्रान राज्ये परतिष्ठाप्य वनम अस्मि ततॊ गतः

33

सत्रियाश च मे पुत्रशतं तापसेन महात्मना

आश्रमे जनितं बरह्मन नीतास ते नगरं मया

34

तेषां च वैरम उत्पन्नं कालयॊगेन वै दविज

एतच छॊचामि विप्रेन्द्र दैवेनाभिपरिप्लुता

35

इन्द्रस तां दुःखितां दृष्ट्वा अब्रवीत परुषं वचः

पुरा सुदुःसहं भद्रे मम दुःखं तवया कृतम

36

इन्द्र दविष्टेन यजता माम अनादृत्य दुर्मते

इन्द्रॊ ऽहम अस्मि दुर्बुद्धे वैरं ते यातितं मया

37

इन्द्रं तु दृष्ट्वा राजर्षिः पादयॊः शिरसा गतः

परसीद तरिदशश्रेष्ठ पुत्र कामेन स करतुः

इष्टस तरिदशशार्दूल तत्र मे कषन्तुम अर्हसि

38

परणिपातेन तस्येन्द्रः परितुट्षॊ वरं ददौ

पुत्रा वै कतमे राजञ जीवन्तु तव शंस मे

सत्रीभूतस्य हि ये जाताः पुरुषस्याथ ये ऽभवन

39

तापसी तु ततः शक्रम उवाच परयताञ्जलिः

सत्रीभूतस्य हि ये जातास ते मे जीवन्तु वासव

40

इन्द्रस तु विस्मितॊ हृष्टः सत्रियं पप्रच्छ तां पुनः

पुरुषॊत्पादिता ये ते कथं दवेष्याः सुतास तव

41

सत्री बूतस्य हि ये जाताः सनेहस तेभ्यॊ ऽधिकः कथम

कारणं शरॊतुम इच्छामि तन मे वक्तुम इहार्हसि

42

[सत्री]

सत्रियास तव अभ्यधिकः सनेहॊ न तथा पुरुषस्य वै

तस्मात ते शक्र जीवन्तु ये जाताः सत्रीकृतस्य वै

43

[भ]

एवम उक्ते ततस तवेन्द्रः परीतॊ वाक्यम उवाच ह

सर्व एवेह जीवन्तु पुत्रास ते सत्यवादिनि

44

वरं च वृणु राजेन्द्र यं तवम इच्छसि सुव्रत

पुरुषत्वम अथ सत्रीत्वं मत्तॊ यद अभिकाङ्क्षसि

45

[सत्री]

सत्रीत्वम एव वृणे शक्र परसन्ने तवयि वासव

46

एवम उक्तस तु देवेन्द्रस तां सत्रियम्प्रत्युवाच ह

पुरुषत्वं कथं तयक्त्वा सत्रीत्वं रॊचयसे विभॊ

47

एवम उक्तः परत्युवाच सत्रीभूतॊ राजसत्तमः

सत्रियाः पुरुषसंयॊगे परीतिर अभ्यधिका सदा

एतस्मात कारणाच छक्र सत्रीत्वम एव वृणॊम्य अहम

48

रमे चैवाधिकं सत्रीत्वे सत्यं वै देव सत्तम

सत्रीभावेन हि तुष्टॊ ऽसमि गम्यतां तरिदशाधिप

49

एवम अस्त्व इति चॊक्त्वा ताम आपृच्छ्य तरिदिवं गतः

एवं सत्रिया महाराज अधिका परीतिर उच्यते

1

[y]

strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet

etan me saṃśayaṃ rājan yathāvad vaktum arhasi

2

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

bhaṅgāśvanena śakrasya yathā vairam abhūt purā

3

purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ

aputraḥ sa naravyāghra putrārthaṃ yajñam āharat

4

agniṣṭuṃ nāma rājarṣir indra dviṣṭaṃ mahābalaḥ

prāyaścitteṣu martyānāṃ putra kāmasya ceṣyate

5

indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ

antaraṃ tasya rājarṣer anvicchan niyatātmana

6

kasya cit tv atha kālasya mṛgayām aṭato nṛpa

idam antaram ity eva śakro nṛpam amohayat

7

ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ

na diśo 'vindata nṛpaḥ kṣutpipāsārditas tadā

8

itaś cetaś ca vai dhāvañ śramatṛṣṇrdito nṛpaḥ

saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā

so 'vagāhya saras tāta pāyayām āsa vājinam

9

atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ

avagāhya tataḥ snāto rājā strītvam avāpa ha

10

tmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ

cintānugata sarvātmā vyākulendriya cetana

11

rohiṣye kathaṃ tv aśvaṃ kathaṃ yāsyāmi vai puram

agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ atam aurasam

12

jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tv aham

dāreṣu cāsmadīyeṣu paurajānapadeṣu ca

13

mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca

strī guṇā ṛibhiḥ proktā dharmatattvārtha darśibhiḥ

vyāyāmaḥ karkaśatvaṃ ca vīryaṃ ca puruṣe guṇāḥ

14

pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat

strībhāvāt katham aśvaṃ tu punar āroḍhum utsahe

15

mahatā tv atha khedena āruhyāśvaṃ narādhipaḥ

punar āyāt puraṃ tāta strībhūto nṛpasattama

16

putrā dārāś ca bhṛtyāś ca paurajānapadāś ca te

kiṃ nv idaṃ tv iti vijñāya vismayaṃ paramaṃ gatāḥ

17

athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ

mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham

udbhāntaḥ prāviśaṃ ghoram aṭavīṃ daivamohita

18

aṭavyāṃ ca sughorāyāṃ tṛṣṇrtho naṣṭacetanaḥ

saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam

19

tatrāvagāḍhaḥ strībhūto vyaktaṃ daivān na saṃśayaḥ

atṛpta iva putrāṇāṃ dārāṇāṃ ca dhanasya ca

20

uvāca putrāṃś ca tataḥ strībhūtaḥ pārthivottamaḥ

saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ

abhiṣicya saputrāṇāṃ ataṃ rājā vanaṃ gata

21

tām āśrame striyaṃ tāta tāpaso 'bhyavapadyata

tāpasenāsya putrāṇām āśrame 'py abhavac chatam

22

atha sā tān sutān gṛhya pūrvaputrān abhāṣata

puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ

23

ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ

sahitā bhrātaras te 'tha rājyaṃ bubhujire tadā

24

tān dṛṣṭvā bhrātṛbhāvena bhuñjānān rājyam uttamam

cintayām āsa devendro manyunābhipariplutaḥ

upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā

25

tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ

bhedayām āsa tān gatvā nagaraṃ vai nṛpātmajān

26

bhrātṝṇāṃ nāsti saubhrātraṃ ye 'py ekasya pituḥ sutāḥ

rājyahetor vivaditāḥ kaśyapasya surāsurāḥ

27

yūyaṃ bhaṅgāśvanāpatyās tāpasasyetare sutāḥ

kaśyapasya surāś caiva asurāś ca sutās tathā

yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajai

28

indreṇa bheditās te tu yuddhe 'nyonyam apātayan

tac chrutvā tāpasī cāpi saṃtaptā praruroda ha

29

brāhmaṇac chadmanābhyetya tām indro 'thānvapṛcchata

kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane

30

brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt

putrāṇāṃ dve śate brahman kālena vinivātite

31

ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā

samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama

32

kadā cin mṛgayāṃ yāta udbhrānto gahane vane

avagāḍhaś ca sarasi stri bhūto brāhmaṇottama

putrān rājye pratiṣṭhāpya vanam asmi tato gata

33

striyāś ca me putraśataṃ tāpasena mahātmanā

ā
rame janitaṃ brahman nītās te nagaraṃ mayā

34

teṣāṃ ca vairam utpannaṃ kālayogena vai dvija

etac chocāmi viprendra daivenābhipariplutā

35

indras tāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ

purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam

36

indra dviṣṭena yajatā mām anādṛtya durmate

indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā

37

indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ

prasīda tridaśaśreṣṭha putra kāmena sa kratuḥ

iṣṭas tridaśaśārdūla tatra me kṣantum arhasi

38

praṇipātena tasyendraḥ parituṭṣo varaṃ dadau

putrā vai katame rājañ jīvantu tava śaṃsa me

strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan

39

tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ

strībhūtasya hi ye jātās te me jīvantu vāsava

40

indras tu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ

puruṣotpāditā ye te kathaṃ dveṣyāḥ sutās tava

41

strī būtasya hi ye jātāḥ snehas tebhyo 'dhikaḥ katham

kāraṇaṃ śrotum icchāmi tan me vaktum ihārhasi

42

[strī]

striyās tv abhyadhikaḥ sneho na tathā puruṣasya vai

tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai

43

[bh]

evam ukte tatas tvendraḥ prīto vākyam uvāca ha

sarva eveha jīvantu putrās te satyavādini

44

varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata

puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi

45

[strī]

strītvam eva vṛṇe śakra prasanne tvayi vāsava

46

evam uktas tu devendras tāṃ striyampratyuvāca ha

puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho

47

evam uktaḥ pratyuvāca strībhūto rājasattamaḥ

striyāḥ puruṣasaṃyoge prītir abhyadhikā sadā

etasmāt kāraṇāc chakra strītvam eva vṛṇomy aham

48

rame caivādhikaṃ strītve satyaṃ vai deva sattama

strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa

49

evam astv iti coktvā tām āpṛcchya tridivaṃ gataḥ

evaṃ striyā mahārāja adhikā prītir ucyate
philippine igorot| philippine igorot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 12