Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 122

Book 13. Chapter 122

The Mahabharata In Sanskrit


Book 13

Chapter 122

1

[भ]

एवम उक्तः परत्युवाच मैत्रेयः कर्म पूजकः

अत्यन्तं शरीमति कुले जातः पराज्ञॊ बहुश्रुतः

2

असंशयं मह पराज्ञ यथैवात्थ तथैव तत

अनुज्ञातस तु भवता किं चिद बरूयाम अहं विभॊ

3

[व]

यद यद इच्छसि मैत्रेय यावद यावद यथातथा

बरूहि तावन महाप्राज्ञ शुश्रूषे वचनं तव

4

[म]

निर्दॊषं निर्मलं चैव वचनं दानसंहितम

विद्या तपॊभ्यां हि भवान भावितात्मा न संशयः

5

भवतॊ भावितात्मत्वाद दायॊ ऽयं सुमहान मम

भूयॊ बुद्ध्यानुपश्यामि सुसमृद्धतपा इव

6

अपि मे दर्शनाद एव भवतॊ ऽभयुदयॊ महान

मन्ये भवत्प्रसादॊ ऽयं तद धि कर्म सवभावतः

7

तपः शरुतं च यॊनिश चाप्य एतद बराह्मण्य कारणम

तरिभिर गुणैः समुदितस ततॊ भवति वै दविजः

8

तस्मिंस तृप्ते च तृप्यन्ते पितरॊ दैवतानि च

न हि शरुतवतां किं चिद अधिकं बराह्मणाद ऋते

9

यथा हि सुकृते कषेत्रे फलं विन्दति मानवः

एवं दत्त्वा शरुतवति फलं दाता समश्नुते

10

बराह्मणश चेन न विद्येत शरुतवृत्तॊपसंहितः

परतिग्रहीता दानस्य मॊघं सयाद धनिनां धनम

11

अदन हय अविद्वान हन्त्य अन्नम अद्यमानं च हन्ति तम

तं च हन्यति यस्यान्नं स हत्वा हन्यते ऽबुधः

12

परभुर हय अन्नम अदन विद्वान पुनर जनयतीश्वरः

स चान्नाज जायते तस्मात सूक्ष्म एव वयतिक्रमः

13

यद एव ददतः पुण्यं तद एव परतिगृह्णतः

न हय एकचक्रं वर्तेत इत्य एवम ऋषयॊ विदुः

14

यत्र वै बराह्मणाः सन्ति शरुतवृत्तॊपसंहिताः

तत्र दानफलं पुण्यम इह चामुत्र चाश्नुते

15

ये यॊनिशुद्धाः सततं तपस्य अभिरता भृशम

दानाध्ययनसंपन्नास ते वै पूज्यतमाः सदा

16

तैर हि सद्भिः कृतः पन्थाश चेतयानॊ न मुह्यते

ते हि सवर्गस्य नेतारॊ यज्ञवाहाः सनातनाः

1

[bh]

evam uktaḥ pratyuvāca maitreyaḥ karma pūjakaḥ

atyantaṃ śrīmati kule jātaḥ prājño bahuśruta

2

asaṃśayaṃ maha prājña yathaivāttha tathaiva tat

anujñātas tu bhavatā kiṃ cid brūyām ahaṃ vibho

3

[v]

yad yad icchasi maitreya yāvad yāvad yathātathā

brūhi tāvan mahāprājña śuśrūṣe vacanaṃ tava

4

[m]

nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam

vidyā tapobhyāṃ hi bhavān bhāvitātmā na saṃśaya

5

bhavato bhāvitātmatvād dāyo 'yaṃ sumahān mama

bhūyo buddhyānupaśyāmi susamṛddhatapā iva

6

api me darśanād eva bhavato 'bhyudayo mahān

manye bhavatprasādo 'yaṃ tad dhi karma svabhāvata

7

tapaḥ śrutaṃ ca yoniś cāpy etad brāhmaṇya kāraṇam

tribhir guṇaiḥ samuditas tato bhavati vai dvija

8

tasmiṃs tṛpte ca tṛpyante pitaro daivatāni ca

na hi śrutavatāṃ kiṃ cid adhikaṃ brāhmaṇād ṛte

9

yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ

evaṃ dattvā śrutavati phalaṃ dātā samaśnute

10

brāhmaṇaś cen na vidyeta śrutavṛttopasaṃhitaḥ

pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam

11

adan hy avidvān hanty annam adyamānaṃ ca hanti tam

taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budha

12

prabhur hy annam adan vidvān punar janayatīśvaraḥ

sa cānnāj jāyate tasmāt sūkṣma eva vyatikrama

13

yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ

na hy ekacakraṃ varteta ity evam ṛṣayo vidu

14

yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ

tatra dānaphalaṃ puṇyam iha cāmutra cāśnute

15

ye yoniśuddhāḥ satataṃ tapasy abhiratā bhṛśam

dānādhyayanasaṃpannās te vai pūjyatamāḥ sadā

16

tair hi sadbhiḥ kṛtaḥ panthāś cetayāno na muhyate

te hi svargasya netāro yajñavāhāḥ sanātanāḥ
journey into the center of the earth| journey to the earth center
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 122