Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 128

Book 13. Chapter 128

The Mahabharata In Sanskrit


Book 13

Chapter 128

1

[महेष्वर]

तिलॊत्तमा नाम पुरा बरह्मणा यॊषिद उत्तमा

तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा

2

साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि

परदक्षिणं लॊभयन्ती मां शुभे रुचिरानना

3

यतॊ यतः सा सुदती माम उपाधावद अन्तिके

ततस ततॊ मुखं चारु मम देवि विनिर्गतम

4

तां देदृक्षुर अहं यॊगाच चतुर्मूर्तित्वम आगतः

चतुर्मुखश च संवृत्तॊ दर्शयन यॊगम आत्मनः

5

पूर्वेण वदनेनाहम इन्द्रत्वम अनुशास्मि ह

उत्तरेण तवया सार्धं रमाम्य अहम अनिन्दिते

6

पश्चिमं मे मुखं सौम्यं सर्वप्राणि सुखावहम

दक्षिणं भीमसंकाशं रौद्रं संहरति परजाः

7

जटिलॊ बरह्म चारी च लॊकानां हितकाम्यया

देवकार्यार्थ सिद्ध्यर्थं पिनाकं मे करे सथितम

8

इन्द्रेण च पुरा वज्रं कषिप्तं शरीकाङ्क्षिणा मम

दग्ध्वा कण्ठं तु तद यातं तेन शरीकण्ठता मम

9

[उमा]

वाहनेषु परभूतेषु शरीमत्स्व अन्येषु सत्सु ते

कथं गॊवृषभॊ देव वाहनत्वम उपागतः

10

[महेष्वर]

सुरभीं ससृजे बरह्मामृत धेनुं पयॊ मुचम

सा सेष्टा बहुधा जाता कषरमाणा पयॊ ऽमृतम

11

तस्या वत्स मुखॊत्सृष्टः फेनॊ मद गात्रम आगतः

ततॊ दग्धा मया गावॊ नानावर्णत्वम आगतः

12

ततॊ ऽहं लॊकगुरुणा शमं नीतॊ ऽरथवेदिना

वृषं चेमं धवजार्थं मे ददौ वाहनम एव च

13

[उमा]

निवासा बहुरूपास ते विश्वरूपगुणान्विताः

तांश च संत्यज्य भगवञ शमशाने रमसे कथम

14

केशास्थि कलिले भीमे कपालघट संकुले

गृध्रगॊमायुकलिले चिताग्निशतसंकुले

15

अशुचौ मांसकलिले वसा शॊणितकर्दमे

विनिकीर्णामिष चये शिवानाद विनादिते

16

[म]

मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्व अहम

न च मेध्यतरं किं चिच छमशानाद इह विद्यते

17

तेन मे सर्ववासानां शमशाने रमते मनः

नयग्रॊधशाखा संछन्ने निर्भुक्त सरग्वि भूषिते

18

तत्र चैव रमन्ते मे भूतसंघाः शुभानने

न च भूतगणैर देवि विनाहं वस्तुम उत्सहे

19

एष वासॊ हि मे मेध्यः सवर्गीयश च मतॊ हि मे

पुण्यः परमकश चैव मेध्य कामैर उपास्यते

20

[उमा]

भगवन सर्वभूतेश सर्वधर्मभृतां वर

पिनाक पाणे वरद संशयॊ मे महान अयम

21

अयं मुनिगणः सर्वस तपस तप इति परभॊ

तपॊ ऽनवेष करॊ लॊके भरमते विविधाकृतिः

22

अस्य चैवर्षिसंघस्य मम च परियकाम्यया

एतं ममेह संदेहं वक्तुम अर्हस्य अरिंदम

23

धर्मः किं लक्षणः परॊक्तः कथं वाचरितुं नरैः

शक्यॊ धर्मम अविन्दद्भिर धर्मज्ञ वद मे परभॊ

24

[नारद]

ततॊ मुनिगणः सर्वस तां देवीं परत्यपूजयत

वाग्भिर ऋग भूषितार्थाभिः सतवैश चार्थविदां वर

25

[म]

अहिंसा सत्यवचनं सर्वभूतानुकम्पनम

शमॊ दानं यथाशक्ति गार्हस्थ्यॊ धर्म उत्तमः

26

परदारेष्व असंकल्पॊ नयासस्त्री परिरक्षणम

अदत्तादान विरमॊ मधु मांसस्य वर्जनम

27

एष पञ्च विधॊ धर्मॊ बहुशाखः सुखॊदयः

देहिभिर धर्मपरमैः कर्तव्यॊ धर्मसंचयः

28

[उमा]

भगवन संशयं पृष्टस तं मे वयाख्यातुम अर्हसि

चातुर्वर्ण्यस्य यॊ धर्मः सवे सवे वर्णे गुणावहः

29

बराह्मणे कीदृशॊ धर्मः कषत्रिये कीदृशॊ भवेत

वैश्ये किं लक्षणॊ धर्मः शूद्रे किं लक्षणॊ भवेत

30

[म]

नयायतस ते महाभागे संशयः समुदीरितः

भूमिदेवा महाभागाः सदा लॊके दविजातयः

31

उपवासः सदा धर्मॊ बराह्मणस्य न संशयः

स हि धर्मार्थम उत्पन्नॊ बरह्मभूयाय कल्पते

32

तस्य धर्मक्रिया देवि वरतचर्या च नयायतः

तथॊपनयनं चैव दविजायैवॊपपद्यते

33

गुरु दैवतपूजार्थं सवाध्यायाभ्यसनात्मकः

देहिभिर धर्मपरमैश चर्तव्यॊ धर्मसंभवः

34

[उमा]

भगवन संशयॊ मे ऽतर तं मे वयाख्यातुम अर्हसि

चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन परकीर्तय

35

[म]

रहस्यश्रवणं धर्मॊ वेद वरतनिषेवणम

वरतचर्या परॊ धर्मॊ गुरु पादप्रसादनम

36

भैक्ष चर्या परॊ धर्मॊ धर्मॊ नित्यॊपवासिता

नित्यस्वाध्यायिता धर्मॊ बरह्मचर्याश्रमस तथा

37

गुरुणा तव अभ्यनुज्ञातः समावर्तेत वै दविजः

विन्देतानन्तरं भार्याम अनुरूपां यथाविधि

38

शूद्रान्न वर्जनं धर्मस तथा सत्पथ सेवनम

धर्मॊ नित्यॊपवासित्वं बरह्मचर्यं तथैव च

39

आहिताग्निर अधीयानॊ जुह्वानः संयतेन्द्रियः

विघसाशी यताहारॊ गृहस्थः सत्यवाक शुचिः

40

अतिथिव्रतता धर्मॊ धर्मस तरेताग्निधारणम

इष्टीश च पशुबन्धांश च विधिपूर्वं समाचरेत

41

यज्ञश च परमॊ धर्मस तथाहिंसा च देहिषु

अपूर्व भॊजनं धर्मॊ विघसाशित्वम एव च

42

भुक्ते परिजने पश्चाद भॊजनं धर्म उच्यते

बराह्मणस्य गृहस्थस्य शरॊत्रियस्य विशेषतः

43

दम्पत्यॊः समशीलत्वं धर्मश च गृहमेधिनाम

गृह्याणां चैव देवानां नित्यं पुष्पबलि करिया

44

नित्यॊपलेपनं धर्मस तथा नित्यॊपवासिता

सुसंमृष्टॊपलिप्ते च साज्य धूमॊद्गमे गृहे

45

एष दविज जने धर्मॊ गार्हस्थ्यॊ लॊकधारणः

दविजातीनां सतां नित्यं सदैवैष परवर्तते

46

यस तु कषत्रगतॊ देवि तवया धर्म उदीरितः

तम अहं ते परवक्ष्यामि तं मे शृणु समाहिता

47

कषत्रियस्य समृतॊ धर्मः परजापालनम आदितः

निर्दिष्ट फलभॊक्ता हि राजा धर्मेण युज्यते

48

परजाः पालयते यॊ हि धर्मेण मनुजाधिपः

तस्य धर्मार्जिता लॊकाः परजापालनसंचिताः

49

तत्र राज्ञः परॊ धर्मॊ दमः सवाध्याय एव च

अग्निहॊत्रपरिस्पन्दॊ दानाध्ययनम एव च

50

भृत्यानां भरणं धर्मः कृते कर्मण्य मॊघता

51

सम्यग दण्डे सथितिर धर्मॊ धर्मॊ वेद करतुक्रियाः

वयवहार सथितिर धर्मः सत्यवाक्यरतिस तथा

52

आर्तहस्तप्रदॊ राजा परेत्य चेह महीयते

गॊब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः

अश्वमेध जिताँल लॊकान पराप्नॊति तरिदिवालये

53

वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस तथा

अग्निहॊत्रपरिस्पन्दॊ दानाध्ययनम एव च

54

वाणिज्यं सत्पथ सथानम आतिथ्यं परशमॊ दमः

विप्राणां सवागतं तयागॊ वैश्य धर्मः सनातनः

55

तिलान गन्धान रसांश चैव न विक्रीणीत वै कव चित

वणिक पथम उपासीनॊ वैश्यः सत्पथम आश्रितः

56

सर्वातिथ्यं तरिवर्गस्य यथाशक्ति यथार्हतः

शूद्र धर्मः परॊ नित्यं शुश्रूषा च दविजातिषु

57

स शूद्रः संशिततपाः सत्यसंधॊ जितेन्द्रियः

शुश्रूषन्न अतिथिं पराप्तं तपः संचिनुते महत

58

तयक्तहिंसः शुभाचारॊ देवता दविज पूजकः

शूद्रॊ धर्मफलैर इष्टैः संप्रयुज्येत बुद्धिमान

59

एतत ते सर्वम आख्यातं चातुर्वर्ण्यस्य शॊभने

एकैकस्येह सुभगे किम अन्यच छरॊतुम इच्छसि

1

[maheṣvara]

tilottamā nāma purā brahmaṇā yoṣid uttamā

tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā

2

sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi

pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā

3

yato yataḥ sā sudatī mām upādhāvad antike

tatas tato mukhaṃ cāru mama devi vinirgatam

4

tāṃ dedṛkṣur ahaṃ yogāc caturmūrtitvam āgataḥ

caturmukhaś ca saṃvṛtto darśayan yogam ātmana

5

pūrveṇa vadanenāham indratvam anuśāsmi ha

uttareṇa tvayā sārdhaṃ ramāmy aham anindite

6

paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇi sukhāvaham

dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ

7

jaṭilo brahma cārī ca lokānāṃ hitakāmyayā

devakāryārtha siddhyarthaṃ pinākaṃ me kare sthitam

8

indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama

dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama

9

[umā]

vāhaneṣu prabhūteṣu śrīmatsv anyeṣu satsu te

kathaṃ govṛṣabho deva vāhanatvam upāgata

10

[maheṣvara]

surabhīṃ sasṛje brahmāmṛta dhenuṃ payo mucam

sā seṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam

11

tasyā vatsa mukhotsṛṣṭaḥ pheno mad gātram āgataḥ

tato dagdhā mayā gāvo nānāvarṇatvam āgata

12

tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā

vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca

13

[umā]

nivāsā bahurūpās te viśvarūpaguṇānvitāḥ

tāṃś ca saṃtyajya bhagavañ śmaśāne ramase katham

14

keśāsthi kalile bhīme kapālaghaṭa saṃkule

gṛdhragomāyukalile citāgniśatasaṃkule

15

aśucau māṃsakalile vasā śoṇitakardame

vinikīrṇāmiṣa caye śivānāda vinādite

16

[m]

medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsv aham

na ca medhyataraṃ kiṃ cic chmaśānād iha vidyate

17

tena me sarvavāsānāṃ śmaśāne ramate manaḥ

nyagrodhaśākhā saṃchanne nirbhukta sragvi bhūṣite

18

tatra caiva ramante me bhūtasaṃghāḥ śubhānane

na ca bhūtagaṇair devi vināhaṃ vastum utsahe

19

eṣa vāso hi me medhyaḥ svargīyaś ca mato hi me

puṇyaḥ paramakaś caiva medhya kāmair upāsyate

20

[umā]

bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara

pināka pāṇe varada saṃśayo me mahān ayam

21

ayaṃ munigaṇaḥ sarvas tapas tapa iti prabho

tapo 'nveṣa karo loke bhramate vividhākṛti

22

asya caivarṣisaṃghasya mama ca priyakāmyayā

etaṃ mameha saṃdehaṃ vaktum arhasy ariṃdama

23

dharmaḥ kiṃ lakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ

śakyo dharmam avindadbhir dharmajña vada me prabho

24

[nārada]

tato munigaṇaḥ sarvas tāṃ devīṃ pratyapūjayat

vāgbhir ṛg bhūṣitārthābhiḥ stavaiś cārthavidāṃ vara

25

[m]

ahiṃsā satyavacanaṃ sarvabhūtānukampanam

śamo dānaṃ yathāśakti gārhasthyo dharma uttama

26

paradāreṣv asaṃkalpo nyāsastrī parirakṣaṇam

adattādāna viramo madhu māṃsasya varjanam

27

eṣa pañca vidho dharmo bahuśākhaḥ sukhodayaḥ

dehibhir dharmaparamaiḥ kartavyo dharmasaṃcaya

28

[umā]

bhagavan saṃśayaṃ pṛṣṭas taṃ me vyākhyātum arhasi

cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvaha

29

brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet

vaiśye kiṃ lakṣaṇo dharmaḥ śūdre kiṃ lakṣaṇo bhavet

30

[m]

nyāyatas te mahābhāge saṃśayaḥ samudīritaḥ

bhūmidevā mahābhāgāḥ sadā loke dvijātaya

31

upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ

sa hi dharmārtham utpanno brahmabhūyāya kalpate

32

tasya dharmakriyā devi vratacaryā ca nyāyataḥ

tathopanayanaṃ caiva dvijāyaivopapadyate

33

guru daivatapūjārthaṃ svādhyāyābhyasanātmakaḥ

dehibhir dharmaparamaiś cartavyo dharmasaṃbhava

34

[umā]

bhagavan saṃśayo me 'tra taṃ me vyākhyātum arhasi

cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya

35

[m]

rahasyaśravaṇaṃ dharmo veda vrataniṣevaṇam

vratacaryā paro dharmo guru pādaprasādanam

36

bhaikṣa caryā paro dharmo dharmo nityopavāsitā

nityasvādhyāyitā dharmo brahmacaryāśramas tathā

37

guruṇā tv abhyanujñātaḥ samāvarteta vai dvijaḥ

vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi

38

ś
drānna varjanaṃ dharmas tathā satpatha sevanam

dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca

39

hitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ

vighasāśī yatāhāro gṛhasthaḥ satyavāk śuci

40

atithivratatā dharmo dharmas tretāgnidhāraṇam

iṣṭīś ca paśubandhāṃś ca vidhipūrvaṃ samācaret

41

yajñaś ca paramo dharmas tathāhiṃsā ca dehiṣu

apūrva bhojanaṃ dharmo vighasāśitvam eva ca

42

bhukte parijane paścād bhojanaṃ dharma ucyate

brāhmaṇasya gṛhasthasya śrotriyasya viśeṣata

43

dampatyoḥ samaśīlatvaṃ dharmaś ca gṛhamedhinām

gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabali kriyā

44

nityopalepanaṃ dharmas tathā nityopavāsitā

susaṃmṛṣṭopalipte ca sājya dhūmodgame gṛhe

45

eṣa dvija jane dharmo gārhasthyo lokadhāraṇaḥ

dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate

46

yas tu kṣatragato devi tvayā dharma udīritaḥ

tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā

47

kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ

nirdiṣṭa phalabhoktā hi rājā dharmeṇa yujyate

48

prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ

tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ

49

tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca

agnihotraparispando dānādhyayanam eva ca

50

bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇya moghatā

51

samyag daṇḍe sthitir dharmo dharmo veda kratukriyāḥ

vyavahāra sthitir dharmaḥ satyavākyaratis tathā

52

rtahastaprado rājā pretya ceha mahīyate

gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ

aśvamedha jitāṁl lokān prāpnoti tridivālaye

53

vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣis tathā

agnihotraparispando dānādhyayanam eva ca

54

vāṇijyaṃ satpatha sthānam ātithyaṃ praśamo damaḥ

viprāṇāṃ svāgataṃ tyāgo vaiśya dharmaḥ sanātana

55

tilān gandhān rasāṃś caiva na vikrīṇīta vai kva cit

vaṇik patham upāsīno vaiśyaḥ satpatham āśrita

56

sarvātithyaṃ trivargasya yathāśakti yathārhata

ś
dra dharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu

57

sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ

śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat

58

tyaktahiṃsaḥ śubhācāro devatā dvija pūjaka

ś
dro dharmaphalair iṣṭaiḥ saṃprayujyeta buddhimān

59

etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane

ekaikasyeha subhage kim anyac chrotum icchasi
mythical creatures dragon| mythical creatures dragon
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 128