Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 13

Book 13. Chapter 13

The Mahabharata In Sanskrit


Book 13

Chapter 13

1

[य]

किं कर्तव्यं मनुष्येण लॊकयात्रा हितार्थिना

कथं वै लॊकयात्रां तु किं शीलश च समाचरेत

2

[भ]

कायेन तरिविधं कर्म वाचा चापि चतुर्विधम

मनसा तरिविधं चैव दश कर्म पथांस तयजेत

3

पराणातिपातं सतैन्यं च परदानम अथापि च

तरीणि पापानि कायेन सर्वतः परिवर्जयेत

4

असत परलापं पारुष्यं पैशुन्यम अनृतं तथा

चत्वारि वाचा राजेन्द्र न जल्पेन नानुचिन्तयेत

5

अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम

कर्मणां फलम अस्तीति तरिविधं मनसा चरेत

6

तस्माद वाक्कायमनसा नाचरेद अशुभं नरः

शुभाशुभान्य आचरन हि तस्य तस्याश्नुते फलम

1

[y]

kiṃ kartavyaṃ manuṣyeṇa lokayātrā hitārthinā

kathaṃ vai lokayātrāṃ tu kiṃ śīlaś ca samācaret

2

[bh]

kāyena trividhaṃ karma vācā cāpi caturvidham

manasā trividhaṃ caiva daśa karma pathāṃs tyajet

3

prāṇātipātaṃ stainyaṃ ca paradānam athāpi ca

trīṇi pāpāni kāyena sarvataḥ parivarjayet

4

asat pralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā

catvāri vācā rājendra na jalpen nānucintayet

5

anabhidhyā parasveṣu sarvasattveṣu sauhṛdam

karmaṇāṃ phalam astīti trividhaṃ manasā caret

6

tasmād vākkāyamanasā nācared aśubhaṃ naraḥ

śubhāśubhāny ācaran hi tasya tasyāśnute phalam
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 13