Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 140

Book 13. Chapter 140

The Mahabharata In Sanskrit


Book 13

Chapter 140

1

[भ]

इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत

शृणु राजन्न अगस्त्यस्य माहात्म्यं बराह्मणस्य ह

2

असुरैर निर्जिता देवा निरुत्साहाश च ते कृताः

यज्ञाश चैषां हृताः सर्वे पितृभ्यश च सवधा तथा

3

कर्मेज्या मानवानां च दानवैर हैहयर्षभ

भरष्टैश्वर्यास ततॊ देवाश चेरुः पृथ्वीम इति शरुतिः

4

ततः कदा चित ते राजन दीप्तम आदित्यवर्चसम

ददृशुस तेजसा युक्तम अगस्त्यं विपुलव्रतम

5

अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम

इदम ऊचुर महात्मानं वाक्यं काले जनाधिप

6

दानवैर युधि भग्नाः सम तथैश्वर्याच च भरंशिताः

तद अस्मान नॊ भयात तीव्रात तराहि तवं मुनिपुंगव

7

इत्य उक्तः स तदा देवैर अगस्त्यः कुपितॊ ऽभवत

परजज्वाल च तेजस्वी कालाग्निर इव संक्षये

8

तेन दीप्तांशु जालेन निर्दग्धा दानवास तदा

अन्तरिक्षान महाराज नयपतन्त सहस्रशः

9

दह्यमानास तु ते दैत्यास तस्यागस्त्यस्य तेजसा

उभौ लॊकौ परित्यज्य ययुः काष्ठां सम दक्षिणाम

10

बलिस तु यजते यज्ञम अश्वमेधं महीं गतः

ये ऽनये सवस्था महीस्थाश च ते न दग्धा महासुराः

11

ततॊ लॊका पुनः पराप्ताः सुरैः शान्तं च तद रजः

अथैनम अब्रुवन देवा भूमिष्ठान असुराञ जहि

12

इत्य उक्त आह देवान स न शक्नॊमि महीगतान

दग्धुं तपॊ हि कषीयेन मे धक्ष्यामीति च पार्थिव

13

एवं दग्धा भगवता दानवाः सवेन तेजसा

अगस्त्येन तदा राजंस तपसा भावितात्मना

14

ईदृशश चाप्य अगस्त्यॊ हि कथितस ते मयानघ

बरवीम्य अहं बरूहि वा तवम अगस्त्यात कषत्रियं वरम

15

इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत

शृणु राजन वसिष्ठस्य मुख्यं कर्म यशस्विनः

16

आदित्याः सत्रम आसन्त सरॊ वै मानसं परति

वसिष्ठं मनसा गत्वा शरुत्वा तत्रास्य गॊचरम

17

यजमानांस तु तान दृष्ट्वा वयग्रान दीक्षानुकर्शितान

हन्तुम इच्छन्ति शैलाभाः खलिनॊ नाम दानवाः

18

अदूरात तु ततस तेषां बरह्मदत्तवरं सरः

हता हता वै ते तत्र जीवन्त्य आप्लुत्य दानवाः

19

ते परगृह्य महाघॊरान परतान परिघान दरुमान

विक्षॊभयन्तः सलिलम उत्थिताः शतयॊजनम

20

अभ्यद्रवन्त देवांस ते सहस्राणि दशैव ह

ततस तैर अर्दिता देवाः शरणं वासवं ययुः

21

स च तैर वयथितः शक्रॊ वसिष्ठं शरणं ययौ

ततॊ ऽभयं ददौ तेभ्यॊ वसिष्ठॊ भगवान ऋषिः

22

तथा तान दुःखिताञ जानन्न आनृशंस्य परॊ मुनिः

अयत्नेनादहत सर्वान खलिनः सवेन तेजसा

23

कैलासं परथितां चापि नदीं गङ्गां महातपाः

आनयत तत सरॊ दिव्यं तया भिन्नं च तत सरः

24

सरॊ भिन्नं तया नद्या सरयूः सा ततॊ ऽभवत

हताश च खलिनॊ यत्र स देशः खलिनॊ ऽभवत

25

एवं सेन्द्रा वसिष्ठेन रक्षितास तरिदिवौकसः

बरह्मदत्तवराश चैव हता दैत्या महात्मना

26

एतत कर्म वसिष्ठस्य कथितं ते मयानघ

बरवीम्य अहं बरूहि वा तवं वसिष्ठात कषत्रियं वरम

1

[bh]

ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt

śṛ
u rājann agastyasya māhātmyaṃ brāhmaṇasya ha

2

asurair nirjitā devā nirutsāhāś ca te kṛtāḥ

yajñāś caiṣāṃ hṛtāḥ sarve pitṛbhyaś ca svadhā tathā

3

karmejyā mānavānāṃ ca dānavair haihayarṣabha

bhraṣṭaiśvaryās tato devāś ceruḥ pṛthvīm iti śruti

4

tataḥ kadā cit te rājan dīptam ādityavarcasam

dadṛśus tejasā yuktam agastyaṃ vipulavratam

5

abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam

idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa

6

dānavair yudhi bhagnāḥ sma tathaiśvaryāc ca bhraṃśitāḥ

tad asmān no bhayāt tīvrāt trāhi tvaṃ munipuṃgava

7

ity uktaḥ sa tadā devair agastyaḥ kupito 'bhavat

prajajvāla ca tejasvī kālāgnir iva saṃkṣaye

8

tena dīptāṃśu jālena nirdagdhā dānavās tadā

antarikṣān mahārāja nyapatanta sahasraśa

9

dahyamānās tu te daityās tasyāgastyasya tejasā

ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām

10

balis tu yajate yajñam aśvamedhaṃ mahīṃ gataḥ

ye 'nye svasthā mahīsthāś ca te na dagdhā mahāsurāḥ

11

tato lokā punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ

athainam abruvan devā bhūmiṣṭhān asurāñ jahi

12

ity ukta āha devān sa na śaknomi mahīgatān

dagdhuṃ tapo hi kṣīyen me dhakṣyāmīti ca pārthiva

13

evaṃ dagdhā bhagavatā dānavāḥ svena tejasā

agastyena tadā rājaṃs tapasā bhāvitātmanā

14

dṛśaś cāpy agastyo hi kathitas te mayānagha

bravīmy ahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam

15

ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt

śṛ
u rājan vasiṣṭhasya mukhyaṃ karma yaśasvina

16

dityāḥ satram āsanta saro vai mānasaṃ prati

vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram

17

yajamānāṃs tu tān dṛṣṭvā vyagrān dīkṣānukarśitān

hantum icchanti śailābhāḥ khalino nāma dānavāḥ

18

adūrāt tu tatas teṣāṃ brahmadattavaraṃ saraḥ

hatā hatā vai te tatra jīvanty āplutya dānavāḥ

19

te pragṛhya mahāghorān paratān parighān drumān

vikṣobhayantaḥ salilam utthitāḥ śatayojanam

20

abhyadravanta devāṃs te sahasrāṇi daśaiva ha

tatas tair arditā devāḥ śaraṇaṃ vāsavaṃ yayu

21

sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau

tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣi

22

tathā tān duḥkhitāñ jānann ānṛśaṃsya paro muniḥ

ayatnenādahat sarvān khalinaḥ svena tejasā

23

kailāsaṃ prathitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ

nayat tat saro divyaṃ tayā bhinnaṃ ca tat sara

24

saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat

hatāś ca khalino yatra sa deśaḥ khalino 'bhavat

25

evaṃ sendrā vasiṣṭhena rakṣitās tridivaukasaḥ

brahmadattavarāś caiva hatā daityā mahātmanā

26

etat karma vasiṣṭhasya kathitaṃ te mayānagha

bravīmy ahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam
3 esdra| 3 esdra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 140