Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 144

Book 13. Chapter 144

The Mahabharata In Sanskrit


Book 13

Chapter 144

1

[य]

बरूहि बराह्मण पूजायां वयुष्टिं तवं मधुसूदन

वेत्ता तवम अस्य चार्थस्य वेद तवां हि पितामहः

2

[वा]

शृणुष्वावहितॊ राजन दविजानां भरतर्षभ

यथातत्त्वेन वदतॊ गुणान मे कुरुसत्तम

3

परद्युम्नः परिपप्रच्छ बराह्मणैः परिकॊपितः

किं फलं बराह्मणेष्व अस्ति पूजायां मधुसूदन

ईश्वरस्य सतस तस्य इह चैव परत्र च

4

सदा दविजातीन संपूज्य किं फलं तत्र मानद

एतद बरूहि पितः सर्वं सुमहान संशयॊ ऽतर मे

5

इत्य उक्तवचनस तेन परद्युम्नेन तदा तव अहम

परत्यब्रुवं महाराज यत तच छृणु समाहितः

6

वयुष्टिं बराह्मण पूजायां रौक्मिणेय निबॊध मे

एते हि सॊमराजान ईश्वराः सुखदुःखयॊः

7

अस्मिँल लॊके रौक्मिणेय तथामुष्मिंश च पुत्रक

बराह्मण परमुखं सौख्यं न मे ऽतरास्ति विचारणा

8

बराह्मण परमुखं वीर्यम आयुः कीर्तिर यशॊबलम

लॊका लॊकेश्वराश चैव सर्वे बराह्मण पूर्वकाः

9

तत कथं नाद्रियेयं वै ईश्वरॊ ऽसमीति पुत्रक

मा ते मन्युर महाबाहॊ भवत्व अत्र दविजान परति

10

बराह्मणॊ हि महद भूतम अस्मिँल लॊके परत्र च

भस्म कुर्युर जगद इदं करुद्धाः परत्यक्षदर्शिनः

11

अन्यान अपि सृजेयुश च लॊकाँल लॊकेश्वरांस तथा

कथं तेषु न वर्तेय सम्यग जञानात सुतेजसः

12

अवसन मद्गृहे तात बराह्मणॊ हरि पिङ्गलः

चीरवासा बिल्वदण्डी दीर्घश्मश्रु नखादिमान

दीर्घ्येभ्यश च मनुष्येभ्यः परमाणाद अधिकॊ भुवि

13

स सम संचरते लॊकान ये दिव्या ये च मानुषाः

इमा गाथा गायमानश चत्वरेषु सभासु च

14

दुर्वाससं वासयेत कॊ बराह्मणं सत्कृतं गृहे

परिभाषां च मे शरुत्वा कॊ नु दद्यात परतिश्रयम

यॊ मां कश चिद वासयेत न स मां कॊपयेद इह

15

तं सम नाद्रियते कश चित ततॊ ऽहं तम अवासयम

16

स सम भुङ्क्ते सहस्राणां बहूनाम अन्नम एकदा

एकदा समाल्पकं भुङ्क्ते न वैति च पुनर गृहान

17

अकस्माच च परहसति तथाकस्मात पररॊदिति

न चास्य वयसा तुल्यः पृथिव्याम अभवत तदा

18

सॊ ऽसमद आवसथं गत्वा शय्याश चास्तरणानि च

कन्याश चालं कृता दग्ध्वा ततॊ वयपगतः सवयम

19

अथ माम अब्रवीद भूयः स मुनिः संशितव्रतः

कृष्ण पायसम इच्छामि भॊक्तुम इत्य एव स तवरः

20

सदैव तु मया तस्य चित्तज्ञेन गृहे जनः

सर्वाण्य एवान्न पानानि भक्ष्याश चॊच्चावचास तथा

भवन्तु सत्कृतानीति पूर्वम एव परचॊदितः

21

ततॊ ऽहं जवलमानं वै पायसं परत्यवेदयम

तद भुक्त्वैव तु स कषिप्रं ततॊ वचनम अब्रवीत

कषिप्रम अङ्गानि लिम्पस्व पायसेनेति स सम ह

22

अविमृश्यैव च ततः कृतवान अस्मि तत तथा

तेनॊच्छिष्टेन गात्राणि शिरश चैवाभ्यमृक्षयम

23

स ददर्श तदाभ्याशे मातरं ते शुभाननाम

ताम अपि समयमानः स पायसेनाभ्यलेपयत

24

मुनिः पायसदिग्धाङ्गीं रथे तूर्णम अयॊजयत

तम आरुह्य रथं चैव निर्ययौ स गृहान मम

25

अग्निवर्णॊ जवलन धीमान स दविजॊ रथदुर्यवत

परतॊदेनातुदद बालां रुक्मिणीं मम पश्यतः

26

न च मे सतॊकम अप्य आसीद दुःखम ईर्ष्या कृतं तदा

ततः स राजमार्गेण महता निर्ययौ बहिः

27

तद दृष्ट्वा महद आश्चर्यं दाशार्हा जातमन्यवः

तत्राजल्पन मिथः के चित समाभाष्य परस्परम

28

बराह्मणा एव जायेरन नान्यॊ वर्णः कथं चन

कॊ हय एनं रथम आस्थाय जीवेद अन्यः पुनान इह

29

आशीविषविषं तीक्ष्णं ततस तीक्ष्णतरं विषम

बरह्माशीविष दग्धस्य नास्ति कश चिच चिकित्सकः

30

तस्मिन वरजति दुर्धर्षे परास्खलद रुक्मिणी पथि

तां नामर्षयत शरीमांस ततस तूर्णम अचॊदयत

31

ततः परमसंक्रुद्धॊ रथात परस्कन्द्य स दविजः

पदातिर उत्पथेनैव पराधावद दक्षिणामुखः

32

तम उत्पथेन धावन्तम अन्वधावं दविजॊत्तमम

तथैव पायसादिग्धः परसीद भगवन्न इति

33

ततॊ विलॊक्य तेजस्वी बराह्मणॊ माम उवाच ह

जितः करॊधस तवया कृष्ण परकृत्यैव महाभुज

34

न ते ऽपराधम इह वै दृष्टवान अस्मि सुव्रत

परीतॊ ऽसमि तव गॊविन्द वृणु कामान यथेप्षितान

परसन्नस्य च मे तात पश्य वयुष्टिर यथाविधा

35

यावद एव मनुष्याणाम अन्ने भावॊ भविष्यति

यथैवान्ने तथा तेषां तवयि भावॊ भविष्यति

36

यावच च पुण्या लॊकेषु तवयि कीर्तिर भविष्यति

तरिषु लॊकेषु तावच च वैशिष्ट्यं परतिपत्स्यसे

सुप्रियः सर्वलॊकस्य भविष्यसि जनार्दन

37

यत ते भिन्नं च दग्धं च यच च किं चिद विनाशितम

सर्वं तथैव दरष्टासि विशिष्टं वा जनार्दन

38

यावद एतत परलिप्तं ते गात्रेषु मधुसूदन

अतॊ मृत्युभयं नास्ति यावद इच्छा तवाच्युत

39

न तु पादतले लिप्ते कस्मात ते पुत्रकाद्य वै

नैतन मे परियम इत्य एव स मां परीतॊ ऽबरवीत तदा

इत्य उक्तॊ ऽहं शरीरं सवम अपश्यं शरीसमायुतम

40

रुक्मिणीं चाब्रवीत परीतः सर्वस्त्रीणां वरं यशः

कीर्तिं चानुत्तमां लॊके समवाप्स्यसि शॊभने

41

न तवां जरा वा रॊगॊ वा वैवर्ण्यं चापि भामिनि

सप्रक्ष्यन्ति पुण्यगन्धा च कृष्णम आराधयिष्यसि

42

षॊडशानां सहस्राणां वधूनां केशवस्य ह

वरिष्ठा सह लॊक्या च केशवस्य भविष्यसि

43

तव मातरम इत्य उक्त्वा ततॊ मां पुनर अब्रवीत

परस्थितः सुमहातेजा दुर्वासा वह्निवज जवलन

44

एषैव ते बुद्धिर अस्तु बराह्मणान परति केशव

इत्य उक्त्वा स तदा पुत्र तत्रैवान्तरधीयत

45

तस्मिन्न अन्तर्हिते चाहम उपांशु वरतम आदिशम

यत किं चिद बराह्मणॊ बरूयात सर्वं कुर्याम इति परभॊ

46

एतद वरतम अहं कृत्वा मात्रा ते सह पुत्रक

ततः परमहृष्टात्मा पराविशं गृहम एव च

47

परविष्टमात्रश च गृहे सर्वं पश्यामि तन नवम

यद भिन्नं यच च वै दग्धं तेन विप्रेण पुत्रक

48

ततॊ ऽहं विस्मयं पराप्तः सर्वं दृष्ट्वा नवं दृढम

अपूजयं च मनसा रौक्मिणेय दविजं तदा

49

इत्य अहं रौक्मिणेयस्य पृच्छतॊ भरत रषभ

माहात्म्यं दविजमुख्यस्य सर्वम आख्यातवांस तदा

50

तथा तवम अपि कौन्तेय बराह्मणान सततं परभॊ

पूजयस्व महाभागान वाग्भिर दानैर्श च नित्यदा

51

एवं वयुष्टिम अहं पराप्तॊ बराह्मणानां परसादजाम

यच च माम आह भीष्मॊ ऽयं तत सत्यं भरतर्षभ

1

[y]

brūhi brāhmaṇa pūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana

vettā tvam asya cārthasya veda tvāṃ hi pitāmaha

2

[vā]

śṛ
uṣvāvahito rājan dvijānāṃ bharatarṣabha

yathātattvena vadato guṇān me kurusattama

3

pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ

kiṃ phalaṃ brāhmaṇeṣv asti pūjāyāṃ madhusūdana

īśvarasya satas tasya iha caiva paratra ca

4

sadā dvijātīn saṃpūjya kiṃ phalaṃ tatra mānada

etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me

5

ity uktavacanas tena pradyumnena tadā tv aham

pratyabruvaṃ mahārāja yat tac chṛṇu samāhita

6

vyuṣṭiṃ brāhmaṇa pūjāyāṃ raukmiṇeya nibodha me

ete hi somarājāna īśvarāḥ sukhaduḥkhayo

7

asmiṁl loke raukmiṇeya tathāmuṣmiṃś ca putraka

brāhmaṇa pramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā

8

brāhmaṇa pramukhaṃ vīryam āyuḥ kīrtir yaśobalam

lokā lokeśvarāś caiva sarve brāhmaṇa pūrvakāḥ

9

tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka

mā te manyur mahābāho bhavatv atra dvijān prati

10

brāhmaṇo hi mahad bhūtam asmiṁl loke paratra ca

bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśina

11

anyān api sṛjeyuś ca lokāṁl lokeśvarāṃs tathā

kathaṃ teṣu na varteya samyag jñānāt sutejasa

12

avasan madgṛhe tāta brāhmaṇo hari piṅgalaḥ

cīravāsā bilvadaṇḍī dīrghaśmaśru nakhādimān

dīrghyebhyaś ca manuṣyebhyaḥ pramāṇād adhiko bhuvi

13

sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ

imā gāthā gāyamānaś catvareṣu sabhāsu ca

14

durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe

paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam

yo māṃ kaś cid vāsayeta na sa māṃ kopayed iha

15

taṃ sma nādriyate kaś cit tato 'haṃ tam avāsayam

16

sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā

ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān

17

akasmāc ca prahasati tathākasmāt praroditi

na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā

18

so 'smad āvasathaṃ gatvā śayyāś cāstaraṇāni ca

kanyāś cālaṃ kṛtā dagdhvā tato vyapagataḥ svayam

19

atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ

kṛṣṇa pāyasam icchāmi bhoktum ity eva sa tvara

20

sadaiva tu mayā tasya cittajñena gṛhe janaḥ

sarvāṇy evānna pānāni bhakṣyāś coccāvacās tathā

bhavantu satkṛtānīti pūrvam eva pracodita

21

tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam

tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt

kṣipram aṅgāni limpasva pāyaseneti sa sma ha

22

avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā

tenocchiṣṭena gātrāṇi śiraś caivābhyamṛkṣayam

23

sa dadarśa tadābhyāśe mātaraṃ te śubhānanām

tām api smayamānaḥ sa pāyasenābhyalepayat

24

muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat

tam āruhya rathaṃ caiva niryayau sa gṛhān mama

25

agnivarṇo jvalan dhīmān sa dvijo rathaduryavat

pratodenātudad bālāṃ rukmiṇīṃ mama paśyata

26

na ca me stokam apy āsīd duḥkham īrṣyā kṛtaṃ tadā

tataḥ sa rājamārgeṇa mahatā niryayau bahi

27

tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ

tatrājalpan mithaḥ ke cit samābhāṣya parasparam

28

brāhmaṇā eva jāyeran nānyo varṇaḥ kathaṃ cana

ko hy enaṃ ratham āsthāya jīved anyaḥ punān iha

29

āś
viṣaviṣaṃ tīkṣṇaṃ tatas tīkṣṇataraṃ viṣam

brahmāśīviṣa dagdhasya nāsti kaś cic cikitsaka

30

tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi

tāṃ nāmarṣayata śrīmāṃs tatas tūrṇam acodayat

31

tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ

padātir utpathenaiva prādhāvad dakṣiṇāmukha

32

tam utpathena dhāvantam anvadhāvaṃ dvijottamam

tathaiva pāyasādigdhaḥ prasīda bhagavann iti

33

tato vilokya tejasvī brāhmaṇo mām uvāca ha

jitaḥ krodhas tvayā kṛṣṇa prakṛtyaiva mahābhuja

34

na te 'parādham iha vai dṛṣṭavān asmi suvrata

prīto 'smi tava govinda vṛṇu kāmān yathepṣitān

prasannasya ca me tāta paśya vyuṣṭir yathāvidhā

35

yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati

yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati

36

yāvac ca puṇyā lokeṣu tvayi kīrtir bhaviṣyati

triṣu lokeṣu tāvac ca vaiśiṣṭyaṃ pratipatsyase

supriyaḥ sarvalokasya bhaviṣyasi janārdana

37

yat te bhinnaṃ ca dagdhaṃ ca yac ca kiṃ cid vināśitam

sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana

38

yāvad etat praliptaṃ te gātreṣu madhusūdana

ato mṛtyubhayaṃ nāsti yāvad icchā tavācyuta

39

na tu pādatale lipte kasmāt te putrakādya vai

naitan me priyam ity eva sa māṃ prīto 'bravīt tadā

ity ukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam

40

rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ

kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane

41

na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini

sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi

42

oḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha

variṣṭhā saha lokyā ca keśavasya bhaviṣyasi

43

tava mātaram ity uktvā tato māṃ punar abravīt

prasthitaḥ sumahātejā durvāsā vahnivaj jvalan

44

eṣaiva te buddhir astu brāhmaṇān prati keśava

ity uktvā sa tadā putra tatraivāntaradhīyata

45

tasminn antarhite cāham upāṃśu vratam ādiśam

yat kiṃ cid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho

46

etad vratam ahaṃ kṛtvā mātrā te saha putraka

tataḥ paramahṛṣṭtmā prāviśaṃ gṛham eva ca

47

praviṣṭamātraś ca gṛhe sarvaṃ paśyāmi tan navam

yad bhinnaṃ yac ca vai dagdhaṃ tena vipreṇa putraka

48

tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham

apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā

49

ity ahaṃ raukmiṇeyasya pṛcchato bharata rṣabha

māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃs tadā

50

tathā tvam api kaunteya brāhmaṇān satataṃ prabho

pūjayasva mahābhāgān vāgbhir dānairś ca nityadā

51

evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām

yac ca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha
tory elements versus literary element| tory elements versus literary element
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 144